< Pāvila 1. Vēstule Timotejam 6 >

1 Visiem, kas ir kalpi apakš jūga, tiem būs savus kungus visā godā turēt, lai Dieva vārdu un mācību nezaimo.
yaavanto lokaa yugadhaari. no daasaa. h santi te svasvasvaamina. m puur. nasamaadarayogya. m manyantaa. m no ced ii"svarasya naamna upade"sasya ca nindaa sambhavi. syati|
2 Bet tiem, kam ir ticīgi kungi, nebūs viņus nicināt, tāpēc ka šie ir brāļi, bet jo vairāk kalpot, tāpēc ka šie, kas šo labumu dabū, ir ticīgi un mīlēti; to māci un pavēli.
ye. saa nca svaamino vi"svaasina. h bhavanti taiste bhraat. rtvaat naavaj neyaa. h kintu te karmmaphalabhogino vi"svaasina. h priyaa"sca bhavantiiti heto. h sevaniiyaa eva, tvam etaani "sik. saya samupadi"sa ca|
3 Ja kas citu mācību māca un nenāk pie mūsu Kunga Jēzus Kristus veselīgiem vārdiem un pie dievbijāšanas mācības,
ya. h ka"scid itara"sik. saa. m karoti, asmaaka. m prabho ryii"sukhrii. s.tasya hitavaakyaanii"svarabhakte ryogyaa. m "sik. saa nca na sviikaroti
4 Tas ir uzpūsts un nezin nenieka, bet vārgst iekš jautāšanām un vārdu ķildām, no kā ceļas skaudība, bāršanās, zaimošanas, ļaunas domas,
sa darpadhmaata. h sarvvathaa j naanahiina"sca vivaadai rvaagyuddhai"sca rogayukta"sca bhavati|
5 Nelietīgas apjautāšanas tādiem, kam prāti sajaukti, kam patiesība zudusi, kam šķiet, dievbijāšanu esam mantas pelnīšanu: - atkāpies no tādiem!
taad. r"saad bhaavaad iir. syaavirodhaapavaadadu. s.taasuuyaa bhra. s.tamanasaa. m satyaj naanahiinaanaam ii"svarabhakti. m laabhopaayam iva manyamaanaanaa. m lokaanaa. m vivaadaa"sca jaayante taad. r"sebhyo lokebhyastva. m p. rthak ti. s.tha|
6 Bet tā ir liela mantošana, ja kas ir dievbijīgs un pieticīgs.
sa. myatecchayaa yuktaa ye"svarabhakti. h saa mahaalaabhopaayo bhavatiiti satya. m|
7 Jo mēs nenieka neesam ienesuši pasaulē, tad ir zināms, ka mēs arī nenieka nevaram iznest.
etajjagatprave"sanakaale. asmaabhi. h kimapi naanaayi tattayajanakaale. api kimapi netu. m na "sak. syata iti ni"scita. m|
8 Bet kad mums sava barība un apģērbs, tad lai mums pietiek.
ataeva khaadyaanyaacchaadanaani ca praapyaasmaabhi. h santu. s.tai rbhavitavya. m|
9 Bet kas grib bagāts tapt, tie krīt kārdināšanā un valgā un daudz bezprātīgās un nelabās kārībās, kas cilvēkus gāž samaitāšanā un pazušanā.
ye tu dhanino bhavitu. m ce. s.tante te pariik. saayaam unmaathe patanti ye caabhilaa. saa maanavaan vinaa"se narake ca majjayanti taad. r"se. svaj naanaahitaabhilaa. se. svapi patanti|
10 Jo naudas kārība ir visa ļaunuma sakne; pēc tās dzīdamies daži ir nomaldījušies no ticības un paši ar daudz sāpēm sadūrušies.
yato. arthasp. rhaa sarvve. saa. m duritaanaa. m muula. m bhavati taamavalambya kecid vi"svaasaad abhra. m"santa naanaakle"sai"sca svaan avidhyan|
11 Bet tu, Dieva cilvēks, bēdz no šīm lietām; dzenies pēc taisnības, dievbijāšanas, ticības, mīlestības, pacietības, laipnības;
he ii"svarasya loka tvam etebhya. h palaayya dharmma ii"svarabhakti rvi"svaasa. h prema sahi. s.nutaa k. saanti"scaitaanyaacara|
12 Cīnies to labo ticības cīnīšanos, sagrāb to mūžīgo dzīvību, uz ko tu arīdzan esi aicināts un esi apliecinājis labu liecību daudz liecinieku priekšā. (aiōnios g166)
vi"svaasaruupam uttamayuddha. m kuru, anantajiivanam aalambasva yatastadartha. m tvam aahuuto. abhava. h, bahusaak. si. naa. m samak. sa ncottamaa. m pratij naa. m sviik. rtavaan| (aiōnios g166)
13 Es tev pavēlu Dieva priekšā, kas visu dara dzīvu, un Jēzus Kristus priekšā, kas apakš Poncius Pilatus apliecinājis to labo liecību,
apara. m sarvve. saa. m jiivayiturii"svarasya saak. saad ya"sca khrii. s.to yii"su. h pantiiyapiilaatasya samak. sam uttamaa. m pratij naa. m sviik. rtavaan tasya saak. saad aha. m tvaam idam aaj naapayaami|
14 Šo bausli turēt neaptraipītu, nenicinātu līdz mūsu Kunga Jēzus Kristus atspīdēšanai,
ii"svare. na svasamaye prakaa"sitavyam asmaaka. m prabho ryii"sukhrii. s.tasyaagamana. m yaavat tvayaa ni. skala"nkatvena nirddo. satvena ca vidhii rak. syataa. m|
15 Ko savā laikā parādīs tas svētais un vienīgi varenais, tas visu ķēniņu Ķēniņš un visu kungu Kungs,
sa ii"svara. h saccidaananda. h, advitiiyasamraa. t, raaj naa. m raajaa, prabhuunaa. m prabhu. h,
16 Kam vien ir nemirstība, kas dzīvo nepieejamā gaišumā, ko neviens cilvēks nav redzējis, nedz var redzēt. Tam lai ir gods un mūžīga vara! Āmen. (aiōnios g166)
amarataayaa advitiiya aakara. h, agamyatejonivaasii, marttyaanaa. m kenaapi na d. r.s. ta. h kenaapi na d. r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa. m| aamen| (aiōnios g166)
17 Tiem bagātiem šinī pasaulē pavēli, lai tie augsti neturas, nedz cerē uz to nepastāvīgo bagātību, bet uz To dzīvo Dievu, kas mums visas lietas bagātīgi pasniedz par atspirgšanu; (aiōn g165)
ihaloke ye dhaninaste cittasamunnati. m capale dhane vi"svaasa nca na kurvvataa. m kintu bhogaartham asmabhya. m pracuratvena sarvvadaataa (aiōn g165)
18 Lai tie labu dara, bagāti top iekš labiem darbiem, labprāt izdala, ir devīgi,
yo. amara ii"svarastasmin vi"svasantu sadaacaara. m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,
19 Lai sev mantas krāj par labu pamatu uz nākamo laiku, ka tie dabū mūžīgo dzīvošanu.
yathaa ca satya. m jiivana. m paapnuyustathaa paaratrikaam uttamasampada. m sa ncinvantveti tvayaadi"syantaa. m|
20 Ak Timotej, glabā to uzticēto mantu, atraudamies no tām nesvētām valodām un tukšām strīdu runām, kas ceļas no tās gudrības, ko par nepatiesu tā sauc;
he tiimathiya, tvam upanidhi. m gopaya kaalpanikavidyaayaa apavitra. m pralaapa. m virodhokti nca tyaja ca,
21 Pie kuras turēdamies daži nomaldījušies no ticības. Žēlastība lai ir ar tevi! Āmen.
yata. h katipayaa lokaastaa. m vidyaamavalambya vi"svaasaad bhra. s.taa abhavana| prasaadastava sahaayo bhuuyaat| aamen|

< Pāvila 1. Vēstule Timotejam 6 >