< Pāvila 1. Vēstule Korintiešiem 13 >

1 Ja es runātu ar cilvēku un eņģeļu mēlēm, un man nebūtu mīlestības, tad es būtu skanīgs varš jeb šķindošs zvārgulis.
martyasvargIyANAM bhAShA bhAShamANo. ahaM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpashcha bhavAmi|
2 Un ja man būtu praviešu mācība, un ja es zinātu visus noslēpumus un visu atzīšanu, un ja man būtu visa ticība, tā ka es varētu kalnus pārcelt, un man nebūtu mīlestības, tad es neesmu nekas.
apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|
3 Un ja es visu savu mantu dotu nabagiem, un ja es savu miesu nodotu, ka taptu sadedzināts, un man nebūtu mīlestības, tad tas man nepalīdzētu nenieka.
aparaM yadyaham annadAnena sarvvasvaM tyajeyaM dAhanAya svasharIraM samarpayeya ncha kintu yadi premahIno bhaveyaM tarhi tatsarvvaM madarthaM niShphalaM bhavati|
4 Mīlestība ir lēnprātīga, tā ir laipnīga, mīlestība neskauž, mīlestība nelielās, tā neuzpūšās,
prema chirasahiShNu hitaiShi cha, prema nirdveSham ashaThaM nirgarvva ncha|
5 Tā neturas netikli, tā nemeklē savu labumu, tā neapskaistās, tā nedomā uz ļaunu.
aparaM tat kutsitaM nAcharati, AtmacheShTAM na kurute sahasA na krudhyati parAniShTaM na chintayati,
6 Tā nepriecājās par netaisnību, bet tā priecājās par patiesību.
adharmme na tuShyati satya eva santuShyati|
7 Tā apklāj visu, tā tic visu, tā cerē visu, tā panes visu.
tat sarvvaM titikShate sarvvatra vishvasiti sarvvatra bhadraM pratIkShate sarvvaM sahate cha|
8 Mīlestība nekad nebeidzās, jebšu gan praviešu mācības mitēsies, un jebšu valodas beigsies, un jebšu atzīšana mitēsies.
premno lopaH kadApi na bhaviShyati, IshvarIyAdeshakathanaM lopsyate parabhAShAbhAShaNaM nivarttiShyate j nAnamapi lopaM yAsyati|
9 Jo tas ir mazums, ko zinām, un tas ir mazums, ko mācam.
yato. asmAkaM j nAnaM khaNDamAtram IshvarIyAdeshakathanamapi khaNDamAtraM|
10 Bet kad pilnība nāks, tad tas, kas ir mazums, zudīs.
kintvasmAsu siddhatAM gateShu tAni khaNDamAtrANi lopaM yAsyante|
11 Kad biju bērns, tad runāju kā bērns, man bija bērna prāts un bērna domas; bet kad paliku par vīru, tad atmetu bērna dabu.
bAlyakAle. ahaM bAla ivAbhAShe bAla ivAchintaya ncha kintu yauvane jAte tatsarvvaM bAlyAcharaNaM parityaktavAn|
12 Jo tagad redzam kā caur spieģeli iekš mīklas, bet tad vaigu vaigā; tagad es atzīstu pa daļai, bet tad es atzīšu, itin kā es esmu atzīts.
idAnIm abhramadhyenAspaShTaM darshanam asmAbhi rlabhyate kintu tadA sAkShAt darshanaM lapsyate| adhunA mama j nAnam alpiShThaM kintu tadAhaM yathAvagamyastathaivAvagato bhaviShyAmi|
13 Bet nu paliek ticība, cerība, mīlestība, šās trīs: bet tā lielākā no tām ir mīlestība.
idAnIM pratyayaH pratyAshA prema cha trINyetAni tiShThanti teShAM madhye cha prema shreShThaM|

< Pāvila 1. Vēstule Korintiešiem 13 >