< Pāvila 1. Vēstule Korintiešiem 12 >

1 Bet par tām garīgām dāvanām, brāļi, es negribu jums slēpt.
he bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
2 Jūs zināt, ka bijāt pagāni, noklīduši pie mēmiem elkadieviem, ka tapāt vadīti.
pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
3 Tāpēc jums daru zināmu, ka neviens, kas caur Dieva Garu runā, Jēzu nenolād un neviens nevar Jēzu saukt par Kungu kā vien caur Svēto Garu.
iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|
4 Bet ir dažādas dāvanas, tomēr viens pats Gars;
dāyā bahuvidhāḥ kintveka ātmā
5 Un ir dažādas kalpošanas, tomēr viens pats Kungs;
paricaryyāśca bahuvidhāḥ kintvekaḥ prabhuḥ|
6 Un ir dažādi spēki, bet tomēr viens pats Dievs, kas ir spēcīgs visās lietu lietās.
sādhanāni bahuvidhāni kintu sarvveṣu sarvvasādhaka īśvara ekaḥ|
7 Bet ikvienam tiek dots, lai to Garu parāda, tuvākam par labu.
ekaikasmai tasyātmano darśanaṁ parahitārthaṁ dīyate|
8 Jo caur to Garu citam top dots runāt no gudrības, citam runāt no atzīšanas - pēc tā paša Gara;
ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,
9 Un citam ticība iekš tā paša Gara, un citam dāvanas dziedināt iekš tā paša Gara;
anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ,
10 Un citam spēki, brīnumus darīt, un citam Dieva vārda mācīšana, un citam garu pārbaudīšana, un citam dažādas valodas, un citam valodu iztulkošana.
anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate|
11 Bet visu to padara tas pats viens Gars un izdala ikvienam sevišķi tā, kā Tas grib.
ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|
12 Jo tā kā miesa ir viena un tai daudz locekļu, bet visi locekļi pie tās vienas miesas, daudzi būdami, ir viena miesa; tāpat arī Kristus.
deha ekaḥ sannapi yadvad bahvaṅgayukto bhavati, tasyaikasya vapuṣo 'ṅgānāṁ bahutvena yadvad ekaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
13 Jo mēs arīdzan visi esam kristīti caur vienu Garu par vienu miesu, lai esam Jūdi vai Grieķi, lai kalpi vai svabadnieki; un visi mēs esam dzirdināti ar vienu Garu.
yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|
14 Jo arī miesa nav viens loceklis, bet daudzi.
ekenāṅgena vapu rna bhavati kintu bahubhiḥ|
15 Ja kāja sacītu: ka es neesmu roka, tāpēc neesmu no miesas; vai tāpēc viņa nav no miesas?
tatra caraṇaṁ yadi vadet nāhaṁ hastastasmāt śarīrasya bhāgo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
16 Un ja auss sacītu: ka es neesmu acs, tāpēc neesmu no miesas; vai tāpēc viņa nav no miesas?
śrotraṁ vā yadi vadet nāhaṁ nayanaṁ tasmāt śarīrasyāṁśo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
17 Ja visa miesa būtu acs, kur paliktu dzirdēšana? Ja visa miesa būtu dzirdēšana, kur paliktu ošana?
kṛtsnaṁ śarīraṁ yadi darśanendriyaṁ bhavet tarhi śravaṇendriyaṁ kutra sthāsyati? tat kṛtsnaṁ yadi vā śravaṇendriyaṁ bhavet tarhi ghraṇendriyaṁ kutra sthāsyati?
18 Bet tagad Dievs tos locekļus ir licis, ikvienu no tiem pie miesas, tā kā Viņš gribējis.
kintvidānīm īśvareṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ekaikaṁ śarīre sthāpitaṁ|
19 Bet ja tie visi būtu viens loceklis, kur paliktu miesa?
tat kṛtsnaṁ yadyekāṅgarūpi bhavet tarhi śarīre kutra sthāsyati?
20 Bet tagad gan ir daudz locekļu, bet viena miesa.
tasmād aṅgāni bahūni santi śarīraṁ tvekameva|
21 Un acs nevar sacīt uz roku: man tevis nevajag; jeb atkal galva uz kājām: man jūsu nevajag.
ataeva tvayā mama prayojanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknoti, tathā yuvābhyāṁ mama prayojanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknotiḥ;
22 Bet daudz vairāk tie miesas locekļi, kas liekās būtu tie vājākie, ir tie jo vajadzīgie.
vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyante tānyeva saprayojanāni santi|
23 Un kas mums liekās pie miesas būt jo negodīgi, tos jo vairāk godājam, un mūsu jo neglītie locekļi dabū jo lielu glītumu.
yāni ca śarīramadhye'vamanyāni budhyate tānyasmābhiradhikaṁ śobhyante| yāni ca kudṛśyāni tāni sudṛśyatarāṇi kriyante
24 Bet mūsu glītiem locekļiem to nevajag; bet Dievs miesu ir salicis, tam maz godātam loceklim augstāku godu dodams,
kintu yāni svayaṁ sudṛśyāni teṣāṁ śobhanam niṣprayojanaṁ|
25 Lai šķelšanās nebūtu iekš miesas, bet lai tie locekļi cits par citu vienlīdzīgi gādātu.
śarīramadhye yad bhedo na bhavet kintu sarvvāṇyaṅgāni yad aikyabhāvena sarvveṣāṁ hitaṁ cintayanti tadartham īśvareṇāpradhānam ādaraṇīyaṁ kṛtvā śarīraṁ viracitaṁ|
26 Un kad viens loceklis cieš, tad visi locekļi cieš līdz, jeb kad viens loceklis top godāts, tad visi locekļi priecājās līdz.
tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|
27 Bet jūs esat Kristus miesa un locekļi, ikviens pēc savas kārtas.
yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ|
28 Un citus Dievs ir iecēlis draudzē pirmā kārtā par apustuļiem, otrā kārtā par praviešiem, trešā kārtā par mācītājiem, tad brīnumu darītājus, pēc tam, kam dāvanas dziedināt, palīgus, valdītājus, dažādas valodas.
kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|
29 Vai visi ir apustuļi? Vai visi ir pravieši? Vai visi ir mācītāji? Vai visi ir brīnumu darītāji?
sarvve kiṁ preritāḥ? sarvve kim īśvarīyādeśavaktāraḥ? sarvve kim upadeṣṭāraḥ? sarvve kiṁ citrakāryyasādhakāḥ?
30 Vai visiem ir dāvanas dziedināt? Vai visi runā valodām? Vai visi var tulkot?
sarvve kim anāmayakaraṇaśaktiyuktāḥ? sarvve kiṁ parabhāṣāvādinaḥ? sarvve vā kiṁ parabhāṣārthaprakāśakāḥ?
31 Bet dzenaties pēc tām vislabākām dāvanām, un es jums rādīšu vēl jo labāku ceļu.
yūyaṁ śreṣṭhadāyān labdhuṁ yatadhvaṁ| anena yūyaṁ mayā sarvvottamamārgaṁ darśayitavyāḥ|

< Pāvila 1. Vēstule Korintiešiem 12 >