< Ephesios 1 >

1 Paulus Apostolus Jesu Christi per voluntatem Dei, omnibus sanctis qui sunt Ephesi, et fidelibus in Christo Jesu.
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paula iphi. sanagarasthaan pavitraan khrii. s.tayii"sau vi"svaasino lokaan prati patra. m likhati|
2 Gratia vobis, et pax a Deo Patre nostro, et Domino Jesu Christo.
asmaaka. m taatasye"svarasya prabho ryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m|
3 Benedictus Deus et Pater Domini nostri Jesu Christi, qui benedixit nos in omni benedictione spirituali in cælestibus in Christo,
asmaaka. m prabho ryii"so. h khrii. s.tasya taata ii"svaro dhanyo bhavatu; yata. h sa khrii. s.tenaasmabhya. m sarvvam aadhyaatmika. m svargiiyavara. m dattavaan|
4 sicut elegit nos in ipso ante mundi constitutionem, ut essemus sancti et immaculati in conspectu ejus in caritate.
vaya. m yat tasya samak. sa. m premnaa pavitraa ni. skala"nkaa"sca bhavaamastadartha. m sa jagata. h s. r.s. te puurvva. m tenaasmaan abhirocitavaan, nijaabhila. sitaanurodhaacca
5 Qui prædestinavit nos in adoptionem filiorum per Jesum Christum in ipsum: secundum propositum voluntatis suæ,
yii"sunaa khrii. s.tena svasya nimitta. m putratvapade. asmaan svakiiyaanugrahasya mahattvasya pra"sa. msaartha. m puurvva. m niyuktavaan|
6 in laudem gloriæ gratiæ suæ, in qua gratificavit nos in dilecto Filio suo.
tasmaad anugrahaat sa yena priyatamena putre. naasmaan anug. rhiitavaan,
7 In quo habemus redemptionem per sanguinem ejus, remissionem peccatorum secundum divitias gratiæ ejus,
vaya. m tasya "so. nitena muktim arthata. h paapak. samaa. m labdhavanta. h|
8 quæ superabundavit in nobis in omni sapientia et prudentia:
tasya ya iid. r"so. anugrahanidhistasmaat so. asmabhya. m sarvvavidha. m j naana. m buddhi nca baahulyaruupe. na vitaritavaan|
9 ut notum faceret nobis sacramentum voluntatis suæ, secundum beneplacitum ejus, quod proposuit in eo,
svargap. rthivyo ryadyad vidyate tatsarvva. m sa khrii. s.te sa. mgrahii. syatiiti hitai. si. naa
10 in dispensatione plenitudinis temporum, instaurare omnia in Christo, quæ in cælis et quæ in terra sunt, in ipso;
tena k. rto yo manoratha. h sampuur. nataa. m gatavatsu samaye. su saadhayitavyastamadhi sa svakiiyaabhilaa. sasya niguu. dha. m bhaavam asmaan j naapitavaan|
11 in quo etiam et nos sorte vocati sumus prædestinati secundum propositum ejus qui operatur omnia secundum consilium voluntatis suæ:
puurvva. m khrii. s.te vi"svaasino ye vayam asmatto yat tasya mahimna. h pra"sa. msaa jaayate,
12 ut simus in laudem gloriæ ejus nos, qui ante speravimus in Christo;
tadartha. m ya. h svakiiyecchaayaa. h mantra. naata. h sarvvaa. ni saadhayati tasya manorathaad vaya. m khrii. s.tena puurvva. m niruupitaa. h santo. adhikaari. no jaataa. h|
13 in quo et vos, cum audissetis verbum veritatis, Evangelium salutis vestræ, in quo et credentes signati estis Spiritu promissionis Sancto,
yuuyamapi satya. m vaakyam arthato yu. smatparitraa. nasya susa. mvaada. m ni"samya tasminneva khrii. s.te vi"svasitavanta. h pratij naatena pavitre. naatmanaa mudrayevaa"nkitaa"sca|
14 qui est pignus hæreditatis nostræ, in redemptionem acquisitionis, in laudem gloriæ ipsius.
yatastasya mahimna. h prakaa"saaya tena kriitaanaa. m lokaanaa. m mukti ryaavanna bhavi. syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa. nasvaruupo bhavati|
15 Propterea et ego audiens fidem vestram, quæ est in Domino Jesu, et dilectionem in omnes sanctos,
prabhau yii"sau yu. smaaka. m vi"svaasa. h sarvve. su pavitraloke. su prema caasta iti vaarttaa. m "srutvaahamapi
16 non cesso gratias agens pro vobis, memoriam vestri faciens in orationibus meis:
yu. smaanadhi nirantaram ii"svara. m dhanya. m vadan praarthanaasamaye ca yu. smaan smaran varamima. m yaacaami|
17 ut Deus Domini nostri Jesu Christi, Pater gloriæ, det vobis spiritum sapientiæ et revelationis in agnitione ejus,
asmaaka. m prabho ryii"sukhrii. s.tasya taato ya. h prabhaavaakara ii"svara. h sa svakiiyatattvaj naanaaya yu. smabhya. m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana. m deyaat|
18 illuminatos oculos cordis vestri, ut sciatis quæ sit spes vocationis ejus, et quæ divitiæ gloriæ hæreditatis ejus in sanctis,
yu. smaaka. m j naanacak. suu. m.si ca diiptiyuktaani k. rtvaa tasyaahvaana. m kiid. r"syaa pratyaa"sayaa sambalita. m pavitralokaanaa. m madhye tena datto. adhikaara. h kiid. r"sa. h prabhaavanidhi rvi"svaasi. su caasmaasu prakaa"samaanasya
19 et quæ sit supereminens magnitudo virtutis ejus in nos, qui credimus secundum operationem potentiæ virtutis ejus,
tadiiyamahaaparaakramasya mahatva. m kiid. rg anupama. m tat sarvva. m yu. smaan j naapayatu|
20 quam operatus est in Christo, suscitans illum a mortuis, et constituens ad dexteram suam in cælestibus:
yata. h sa yasyaa. h "sakte. h prabalataa. m khrii. s.te prakaa"sayan m. rtaga. namadhyaat tam utthaapitavaan,
21 supra omnem principatum, et potestatem, et virtutem, et dominationem, et omne nomen, quod nominatur non solum in hoc sæculo, sed etiam in futuro. (aiōn g165)
adhipatitvapada. m "saasanapada. m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te. saa. m sarvve. saam uurddhve svarge nijadak. si. napaar"sve tam upave"sitavaan, (aiōn g165)
22 Et omnia subjecit sub pedibus ejus: et ipsum dedit caput supra omnem ecclesiam,
sarvvaa. ni tasya cara. nayoradho nihitavaan yaa samitistasya "sariira. m sarvvatra sarvve. saa. m puurayitu. h puuraka nca bhavati ta. m tasyaa muurddhaana. m k. rtvaa
23 quæ est corpus ipsius, et plenitudo ejus, qui omnia in omnibus adimpletur.
sarvve. saam uparyyupari niyuktavaa. m"sca saiva "saktirasmaasvapi tena prakaa"syate|

< Ephesios 1 >