< 1 Va Korinte 6 >

1 Wa kwenu hava wina muzeko ni zumwi, kana kete a tiye kuyenda ku chikota chava hedeni havusu muatuli yasa zumini, kuhita havusu vwa va jolola?
yuṣmākamēkasya janasyāparēṇa saha vivādē jātē sa pavitralōkai rvicāramakārayan kim adhārmmikalōkai rvicārayituṁ prōtsahatē?
2 Kana ka mwizi kuti ba jolola muva atule inkanda? Mi haivani muatula inkanda, Ka mu woli kumanisa zintu zisena ahulu vutokwa?
jagatō'pi vicāraṇaṁ pavitralōkaiḥ kāriṣyata ētad yūyaṁ kiṁ na jānītha? atō jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicārēṣu yūyaṁ kimasamarthāḥ?
3 Kana kamwizi kuti ka tu atule mageloi? wongai vule, linu, tuwola ku atula indava za vuhalo?
dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhavēyuḥ?
4 Cwale haiva mwina ni ku atula kumana ni za vuhalo, chinzi ha mutwala indava zenu kuva vasa zimene chimwi mwi Keleke?
aihikaviṣayasya vicārē yuṣmābhiḥ karttavyē yē lōkāḥ samitau kṣudratamāsta ēva niyujyantāṁ|
5 Ni wamba izi kuma swavi enu. kakwina yenke mukati kenu yo wina vutali yo wola kutontoza mifilifili mukati ka valikani?
ahaṁ yuṣmān trapayitumicchan vadāmi yr̥ṣmanmadhyē kimēkō'pi manuṣyastādr̥g buddhimānnahi yō bhrātr̥vivādavicāraṇē samarthaḥ syāt?
6 Kono niha kuzima vulyo, Mulumeli utwala ni mulumeli nkuninakwe ku chikota, mi utenda vulyo havusu vu vwa muatuli yasa zumini.
kiñcaikō bhrātā bhrātrānyēna kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadatē? yaṣmanmadhyē vivādā vidyanta ētadapi yuṣmākaṁ dōṣaḥ|
7 Kanti za ku zekisana mukati kava lumeli ziva kwomwa kale kwenu. Chinzi ha mu sanyandi cha zivilala? Chinzi hamusa lizumini kuchengwa?
yūyaṁ kutō'nyāyasahanaṁ kṣatisahanaṁ vā śrēyō na manyadhvē?
8 Kono muva fosekezi ni ku chenga vamwi, mi vava njiva kwenu!
kintu yūyamapi bhrātr̥nēva pratyanyāyaṁ kṣatiñca kurutha kimētat?
9 Kana mwizi kuti va tenda za kusaluka kete valikote muvuso wa Ireeza? Sanzi muzuminu mapa, Vu sahi, kulapela va zimu, va vuki, va kwame vava shahi, mu kwame yo zumina ku tendwa mwana kazi,
īśvarasya rājyē'nyāyakāriṇāṁ lōkānāmadhikārō nāstyētad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, yē vyabhicāriṇō dēvārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
10 vasa, va nyimana, va nwavi, va pono, ni vachengeleli-ka kwina ku vali yete a yole muvuso wa Ireeza.
lōbhinō madyapā nindakā upadrāviṇō vā ta īśvarasya rājyabhāginō na bhaviṣyanti|
11 Mi izo ivali nji vamwi kwenu, kono mu vacheniswa, mu vajolozwa, mu va pangwa hande cha Ireeza mwizina lya Jesu Kresite ni cho luhuho lwa Ireeza wetu.
yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|
12 Zintu zonse zi zumwininwe kwangu, kono kazitusi zonse, zintu zonse zi zumininwe kwangu, kono keti ni zumuninwe kuvuswa ku chimwi chazo.
madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkr̥tō na bhaviṣyāmi|
13 Zilyo ze ivumu, mi ivumu lya zilyo, “kono Ireeza kave kule ni zonse. Muvili kana uva pangilwa vushahi. Kono, Muvili njiwa Simwine, mi Simwine kalukiseza muvili.
udarāya bhakṣyāṇi bhakṣyēbhyaścōdaraṁ, kintu bhakṣyōdarē īśvarēṇa nāśayiṣyētē; aparaṁ dēhō na vyabhicārāya kintu prabhavē prabhuśca dēhāya|
14 Ireeza ava vusu Simwine ni hape katuvuse cha nguzu zakwe,
yaścēśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
15 kana mwizikuti mivili yenu zilama za Kresite. kana linu ni wola kuhinda chilama cha Kresite ni ku chi kopanya ku cha vuhule? keti ni wole kuva vulyo!
yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahr̥tya vēśyāyā aṅgāni kiṁ kāriṣyantē? tanna bhavatu|
16 Kamwizi kuti eye Mwine yo kopanwa ku vu shahi usanduka muvili wonke nae? Sina inzwi haliwamba, vo vere muive inyama yonke.”
yaḥ kaścid vēśyāyām āsajyatē sa tayā sahaikadēhō bhavati kiṁ yūyamētanna jānītha? yatō likhitamāstē, yathā, tau dvau janāvēkāṅgau bhaviṣyataḥ|
17 Kono iye yo kopene kwa Simwine mwave luhuho lwakwe nae
mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
18 Mu tiye vushahi! chivi ni chivi chapanga muntu hanze ya muvili, kono muntu yopanga vushahi u fosekeza muvili wakwe.
mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
19 Kamwizi kuti mivili yenu i Tempere ya luhuho lujolola, luhala kwe nwe, lu muva hewa kwa Ireeza? Ka mwizi kuti njenwe muvene?
yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyēśvarāllabdhasya pavitrasyātmanō mandirāṇi yūyañca svēṣāṁ svāminō nādhvē kimētad yuṣmābhi rna jñāyatē?
20 Imi muva wulwa ke nteko. Hakwina vulyo mutembe Ireeza cha mivili yenu, ni kaluhuho lujolola lu wila kwenu.
yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|

< 1 Va Korinte 6 >