< Matendo ya Mitume 24 >

1 Baada jha magono mahanu, Anania kuhani mbaha, baadhi jha bhaseya ni n'jobhaji mmonga jhaakutibhweghe Tertulo, bhakalota pala. Bhanu abha bhaletili mashataka dhidi jha Paulo kwa Gavana.
pañcabhyo dinebhyaḥ paraṁ hanānīyanāmā mahāyājako'dhipateḥ samakṣaṁ paulasya prātikūlyena nivedayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kṛtvā kaisariyānagaram āgacchat|
2 Paulo bho ajhemili palongolo pa gavana, Tertulo akajhanda kun'takila ni kujobha kwa gavana, “kwandabha jha bhebhe tujhe ni imani nibaha; ni kwa maono ghe jhobhi ghileta mageuzi manofu mu taifa lya jhoto;
tataḥ paule samānīte sati tartullastasyāpavādakathāṁ kathayitum ārabhata he mahāmahimaphīlikṣa bhavato vayam atinirvvighnaṁ kālaṁ yāpayāmo bhavataḥ pariṇāmadarśitayā etaddeśīyānāṁ bahūni maṅgalāni ghaṭitāni,
3 Basi kwa shukurani jhioha twipokela shukurani jhioha khila khenu kya wibhomba, Wasalam mheshimibhwa Feliki.
iti heto rvayamatikṛtajñāḥ santaḥ sarvvatra sarvvadā bhavato guṇān gāyamaḥ|
4 Lakini nisikutondesi zaidi, nikusihi unipelekesiajhi malobhi madusu kwa fadhili jha jhobhi.
kintu bahubhiḥ kathābhi rbhavantaṁ yena na virañjayāmi tasmād vinaye bhavān banukampya madalpakathāṁ śṛṇotu|
5 Kwandabha tun'kabhili munu ojho n'korofi, na isababisya bhayahudi bhoha kuasi pa dunia. Kabhele ndo ndongosi ghwa madhehebu gha Bhanazorayo. (Zingatilati: Sehemu jha malobhi gha n'sitari obhu 24: 6
eṣa mahāmārīsvarūpo nāsaratīyamatagrāhisaṁghātasya mukhyo bhūtvā sarvvadeśeṣu sarvveṣāṁ yihūdīyānāṁ rājadrohācaraṇapravṛttiṁ janayatītyasmābhi rniścitaṁ|
6 Na kabhele ajaribu kulisoppa hekalu unajisi hivyo tukan'kamula, ujhelepi mu nakala sinofu sya muandi). (Zingatilayi: N'stari obho
sa mandiramapi aśuci karttuṁ ceṣṭitavān; iti kāraṇād vayam enaṁ dhṛtvā svavyavasthānusāreṇa vicārayituṁ prāvarttāmahi;
7 Lisiasi, afisa, akahida na akan'tola kwa nghofu mu mabhoko gha tete, ujhelepi mu nakala sinofu sya majhandiku gha muandi).
kintu luṣiyaḥ sahasrasenāpatirāgatya balād asmākaṁ karebhya enaṁ gṛhītvā
8 Lekan'kotayi Paulo kuhusu mambo agha, hata wibetakusimanyisya ni khenu gani tun'takili.”
etasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmo bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vṛttāntaṁ vedituṁ śakṣyate|
9 Bhayahudi ni bhene bhakan'takila Paulo, bhakajobha kujha mambo agha gha bhukweli.
tato yihūdīyā api svīkṛtya kathitavanta eṣā kathā pramāṇam|
10 Liwali bho ampungili kibhoko ili Paulo alongelayi, Paulo ajibili, “Nimanyili kujha kwa miaka mingi ujhe ghwa mwamuzi ghwa taifa ele, na nijhe ni furaha kwijhelesya nejhoni kwa bhebhe.
adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kṛtavati sa kathitavān bhavān bahūn vatsarān yāvad etaddeśasya śāsanaṁ karotīti vijñāya pratyuttaraṁ dātum akṣobho'bhavam|
11 Wibhwesya kuhakikisya kujha ghapetilepi zaidi jha magono kumi na mbili tangia nikwelili kulota kuabudu Yerusalemu.
adya kevalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān eṣā kathā bhavatā jñātuṁ śakyate;
12 Na bhobhanikolili mu hekalu, nabishenelepi ni munu jhejhioha, na nabhombi lepi fuju pa mkutano, wala ku masinagogi wala mugati mu mji;
kintvibhe māṁ madhyemandiraṁ kenāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavane nagare vā lokān kupravṛttiṁ janayantuṁ na dṛṣṭavantaḥ|
13 na bhibhwesya lepi kuhakikisha kwa bhebhe mashitaka gha bhakanitakila dhidi jha nene.
idānīṁ yasmin yasmin mām apavadante tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|
14 Ila nikiri e'le kwa bhebhe, jha kujha kwa njela jhela ambayo bhakajhikuta dhehebu, kwa njela jhejhu ejhu nikantumikila K'yara ghwa dadi jhitu. Nene ne mwaminifu kwa ghoha mu sheria ni maandikhu gha manabii.
kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|
15 Nijhe ni bhujasiri bholabhola kwa K'yara ambabho hata abhu nabhene bhakaulendela, kuhida kwa ufufuo kwa bhafu, kwa bhoha bhenye haki na bhabhabelikujha ni haki kabhele;
dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;
16 ni kwa e'le, nibhomba mbombo ili nijhelayi ni dhamiri jhajhibelikujha ni hatia mbele jha K'yara ni mbele jha bhanu kupetela mambo ghoha.
īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|
17 Henu baada jha miaka mingi nihidili kuleta msaada kwa taifa lya nene ni zawadi jha hela.
bahuṣu vatsareṣu gateṣu svadeśīyalokānāṁ nimittaṁ dānīyadravyāṇi naivedyāni ca samādāya punarāgamanaṁ kṛtavān|
18 Bho nibhombi naha, Bhayahudi fulani bha Asia bhanikolili mugati mu sherehe jha utakaso mugati mu hekalu, bila likundi lya bhanu wala ghasia.
tatohaṁ śuci rbhūtvā lokānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādeśīyāḥ kiyanto yihudīyalokā madhyemandiraṁ māṁ dhṛtavantaḥ|
19 Bhanu abha ambabho jhilondeka bhajhelayi mbele jha bhebhe henu apa na bhajobhayi khela kyabhajhenaku juu jha nene kama bhajhe ni lilobhi lyolyoha.
mamopari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya teṣāmeva sākṣyadānam ucitam|
20 Au bhanu abha bhene na bhajobhayi likosa leleku lyabhalibhwene kwa nene bho nijhemili palongolo pa baraza lya kiyahudi;
nocet pūrvve mahāsabhāsthānāṁ lokānāṁ sannidhau mama daṇḍāyamānatvasamaye, ahamadya mṛtānāmutthāne yuṣmābhi rvicāritosmi,
21 Isipokujha kwa ndabha jha khenu kimonga kyanakijobhili kwa sauti bho nijhemili katikati jha bhene, 'kwandabha jha ufufuo bhwa bhafu muenga mukanihukumu.”
teṣāṁ madhye tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svareṇa kathitavān tadanyo mama kopi doṣo'labhyata na veti varam ete samupasthitalokā vadantu|
22 Feliki ajhele ataarifibhu kinofu kuhusu njela, ni kubhuairisha mkutano. Akajobha, “Lisia jemedari paibeta kuhida pasi kuhoma Yerusalemu nibetakubisya maamuzi dhidi jha mashitaka gha muenga.”
tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|
23 Ndipo akaamuru akida andendayi Paulo, ili ajhelayi ni nafasi na sijhi munu wakubhabesya bharafiki bha muene bhasin'tangatili wala kun'gendela.
anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sevanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasenāpatim ādiṣṭavān|
24 Baada jha magono kadhaa, Feliki akakerebhuka ni Drusila n'dala munu jha ajhe Myahudi, akalaghisya kun'kuta Paulo ni kupelekesya kuhomela kwa muene habari sya imani mugati mwa Kristu Yesu.
alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|
25 Ila Paulo bho ajhele ijadiliana ni muene kuhusu haki kujha ni kiasi ni hukumu jhajhibeta kuhida, Feliki akakabha hofu akajibu, “lotayi patali kwa henu, ila nikakabhayi muda kabhele, nibetakukuta.”
paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|
26 Muda bhobhuobhu, ategemili kujha Paulo ibeta kumpela hela kwa hiyo ankutili mara simehele kulongela naku.
muktipraptyarthaṁ paulena mahyaṁ mudrādāsyante iti patyāśāṁ kṛtvā sa punaḥ punastamāhūya tena sākaṁ kathopakathanaṁ kṛtavān|
27 Ila miaka mibhele jhajhipetili, Porkio Festo akajha Liwali baada jha Feliki, ila Feliki alondeghe kwipendekesya kwa bhayahudi, efyo akandeka Paulo chini jha uangalizi.
kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|

< Matendo ya Mitume 24 >