< コリント人への手紙第一 10 >

1 兄弟等よ我汝等の之を知らざるを好まず、即ち我等の祖先は皆曾て雲の下に在り、皆海を過り、
he bhrātaraḥ, asmatpitṛpuruṣānadhi yūyaṁ yadajñātā na tiṣṭhateti mama vāñchā, te sarvve meghādhaḥsthitā babhūvuḥ sarvve samudramadhyena vavrajuḥ,
2 皆モイゼに属きて雲と海とを以て洗せられ、
sarvve mūsāmuddiśya meghasamudrayo rmajjitā babhūvuḥ
3 皆同じ霊的食物を食し、
sarvva ekam ātmikaṁ bhakṣyaṁ bubhujira ekam ātmikaṁ peyaṁ papuśca
4 皆同じ霊的飲料を飲めり。蓋彼等に随ひつつありし霊的盤石より飲み居りしが、其盤石は即ちキリストなりき。
yataste'nucarata ātmikād acalāt labdhaṁ toyaṁ papuḥ so'calaḥ khrīṣṭaeva|
5 然れども彼等の多くは神の御旨に適はず、荒野にて斃れたり。
tathā satyapi teṣāṁ madhye'dhikeṣu lokeṣvīśvaro na santutoṣeti hetoste prantare nipātitāḥ|
6 是等の事は我等に於る前兆にして、彼等が貪りし如く我等が惡事を貪らざらん為なり。
etasmin te 'smākaṁ nidarśanasvarūpā babhūvuḥ; ataste yathā kutsitābhilāṣiṇo babhūvurasmābhistathā kutsitābhilāṣibhi rna bhavitavyaṁ|
7 汝等は又、彼等の中なる或人々の如く偶像崇拝者となる事勿れ、録して、「民は坐して飲食し、立ちて樂しめり」、とあるが如し。
likhitamāste, lokā bhoktuṁ pātuñcopaviviśustataḥ krīḍitumutthitā itayanena prakāreṇa teṣāṁ kaiścid yadvad devapūjā kṛtā yuṣmābhistadvat na kriyatāṁ|
8 又彼等の中に私通する人々ありて、死する者一日に二萬三千人に及びしが、我等は彼等の如く私通すべからず。
aparaṁ teṣāṁ kaiścid yadvad vyabhicāraḥ kṛtastena caikasmin dine trayoviṁśatisahasrāṇi lokā nipātitāstadvad asmābhi rvyabhicāro na karttavyaḥ|
9 又彼等の中にキリストを試むる人々ありて、蛇に亡ぼされしが、我等は彼等の如くキリストを試むべからず。
teṣāṁ kecid yadvat khrīṣṭaṁ parīkṣitavantastasmād bhujaṅgai rnaṣṭāśca tadvad asmābhiḥ khrīṣṭo na parīkṣitavyaḥ|
10 又彼等の中に呟く人々ありて、亡ぼす者に亡ぼされしが、汝等は彼等の如く呟くべからず。
teṣāṁ kecid yathā vākkalahaṁ kṛtavantastatkāraṇāt hantrā vināśitāśca yuṣmābhistadvad vākkalaho na kriyatāṁ|
11 是等の事は皆前兆として彼等に起りつつありしが、其録されたるは、世の末が身に及べる我等の誡とならん為なり。 (aiōn g165)
tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ| (aiōn g165)
12 然れば自ら立てりと思ふ人は倒れじと注意すべし。
ataeva yaḥ kaścid susthiraṁmanyaḥ sa yanna patet tatra sāvadhāno bhavatu|
13 汝等に係る試みは人の常なるもの耳、神は眞實にて在せば、汝等の力以上に試みらるる事を許し給はず、却て堪ふることを得させん為に、試と共に勝つべき方法をも賜ふべし。
mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ so'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ soḍhuṁ śakyate tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|
14 第七項 再び供物の問題を説く 然れば我至愛なる者よ、偶像崇拝を避けよ。
he priyabhrātaraḥ, devapūjāto dūram apasarata|
15 我は智者に對する心にて語れば、汝等自ら我が言ふ所を判断せよ。
ahaṁ yuṣmān vijñān matvā prabhāṣe mayā yat kathyate tad yuṣmābhi rvivicyatāṁ|
16 我等が祝する祝聖の杯は、キリストの御血を相共に授かるの義に非ずや。又我等が擘く所の麪は、相共に主の御體に與るの義に非ずや。
yad dhanyavādapātram asmābhi rdhanyaṁ gadyate tat kiṁ khrīṣṭasya śoṇitasya sahabhāgitvaṁ nahi? yaśca pūpo'smābhi rbhajyate sa kiṁ khrīṣṭasya vapuṣaḥ sahabhāgitvaṁ nahi?
17 蓋総て一の麪を授かる我等は、多人數なりと雖も、一の麪一の體なり。
vayaṁ bahavaḥ santo'pyekapūpasvarūpā ekavapuḥsvarūpāśca bhavāmaḥ, yato vayaṁ sarvva ekapūpasya sahabhāginaḥ|
18 肉に由れるイスラエル人を看よ、犠牲を食する人々は、祭壇の分配に與るに非ずや。
yūyaṁ śārīrikam isrāyelīyavaṁśaṁ nirīkṣadhvaṁ| ye balīnāṁ māṁsāni bhuñjate te kiṁ yajñavedyāḥ sahabhāgino na bhavanti?
19 然らば何事ぞ、偶像に献げられし犠牲は何物かなり、偶像は何物かなり、と我は言へるか、(然らず)。
ityanena mayā kiṁ kathyate? devatā vāstavikī devatāyai balidānaṁ vā vāstavikaṁ kiṁ bhavet?
20 然れども異邦人の献ぐる犠牲は、神に献ぐるに非ずして惡鬼に献ぐるなり、我汝等が惡鬼の友となる事を禁ず。汝等主の杯と惡鬼の杯とを飲む事能はず、
tannahi kintu bhinnajātibhi rye balayo dīyante ta īśvarāya tannahi bhūtebhyaeva dīyante tasmād yūyaṁ yad bhūtānāṁ sahabhāgino bhavathetyahaṁ nābhilaṣāmi|
21 主の祭壇と惡鬼の祭壇とに與る事能はざるなり。
prabhoḥ kaṁsena bhūtānāmapi kaṁsena pānaṁ yuṣmābhirasādhyaṁ; yūyaṁ prabho rbhojyasya bhūtānāmapi bhojyasya sahabhāgino bhavituṁ na śaknutha|
22 我等は主の妬を惹起こさんとするか、主よりも強き者なるか。何事も我に可なりと雖も、皆益あるには非ず、
vayaṁ kiṁ prabhuṁ sparddhiṣyāmahe? vayaṁ kiṁ tasmād balavantaḥ?
23 何事も我に可なりと雖も、皆徳を立つるには非ず、
māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|
24 誰も己が為に謀らずして人の為を求むべし。
ātmahitaḥ kenāpi na ceṣṭitavyaḥ kintu sarvvaiḥ parahitaśceṣṭitavyaḥ|
25 凡肉屋にて売る物は、良心の為に何事をも問はずして食せよ、
āpaṇe yat krayyaṁ tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ
26 蓋地及び之に満てる物は主の物なり。
yataḥ pṛthivī tanmadhyasthañca sarvvaṁ parameśvarasya|
27 汝等若不信者の中より招かれ、諾して趣く事あらば、供せらるる一切の物を、良心の為に何事をも問はずして食せよ。
aparam aviśvāsilokānāṁ kenacit nimantritā yūyaṁ yadi tatra jigamiṣatha tarhi tena yad yad upasthāpyate tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ|
28 人ありて是偶像に献げられたる物なりと云はば、汝等之を告げたる人に對し、また良心に對して之を食する勿れ。
kintu tatra yadi kaścid yuṣmān vadet bhakṣyametad devatāyāḥ prasāda iti tarhi tasya jñāpayituranurodhāt saṁvedasyārthañca tad yuṣmābhi rna bhoktavyaṁ| pṛthivī tanmadhyasthañca sarvvaṁ parameśvarasya,
29 我が所謂る良心は汝のには非ずして其人の良心なり。蓋何為ぞ人の良心に由りて我自由を是非せらるるや。
satyametat, kintu mayā yaḥ saṁvedo nirddiśyate sa tava nahi parasyaiva|
30 若我感謝して食せば、何為ぞ我が感謝する所の物に就きて罵らるるや。
anugrahapātreṇa mayā dhanyavādaṁ kṛtvā yad bhujyate tatkāraṇād ahaṁ kuto nindiṣye?
31 然れば汝等食ふも飲むも又何事を為すも、総て神の光榮の為にせよ。
tasmād bhojanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvameveśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|
32 汝等ユデア人にも、異邦人にも、神の教會にも、躓かするものとなる事勿れ。
yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|
33 猶我が己の利益となる事を求めず、多數の人の救はれん為に其有益なる事を求めて、萬事に其心を得んとするが如くせよ。
ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|

< コリント人への手紙第一 10 >