< Luka 2 >

1 Matungo na mahiku nanso ukaisari Agusto au pumilye Ilago akaila holi ua ligwa waantu Ihi ni Ikie mihiyi.
aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|
2 Ili aialyo lagwandiyo alitumilye matungo krenio amukulu wang'wa siria.
tadanusArENa kurINiyanAmani suriyAdEzasya zAsakE sati nAmalEkhanaM prArEbhE|
3 Kila muntu akalongola kukisali kao. Kenda kuhola ialo.
atO hEtO rnAma lEkhituM sarvvE janAH svIyaM svIyaM nagaraM jagmuH|
4 Nung'wenso uyusufu akahega mukisali ka Nazareti ku Galilay nu kulongola ku Yudea mukisali ka Bethlehemu. nu manyikile anga kisali kang'wa Daudi. kunsoko au pumie muileli wang'wa Daudi.
tadAnIM yUSaph nAma lEkhituM vAgdattayA svabhAryyayA garbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza iti kAraNAd gAlIlpradEzasya nAsaratnagarAd
5 Au ulongae kung'wanso kenda kuhola ialo palung'wi nu Mariamu amuligilye nukumulindilya ung'wana.
yihUdApradEzasya baitlEhamAkhyaM dAyUdnagaraM jagAma|
6 Naiakole kung'wanso imatungo nanso aialindie ung'wana alelywe.
anyacca tatra sthAnE tayOstiSThatOH satO rmariyamaH prasUtikAla upasthitE
7 Akaleta ng'wana mugoha. Uleli wakwe wang'wandyo akamuimba inguo muili wihi kugilya impepo ung'wana. Akamuika muntua nakuliselya imitugo kunsoko aikutile ilyoma munyumba ya kila nzila.
sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|
8 Ihi ni anso aiakole iadimi naikie mumbuga akazelindila ikolo yao utiku.
anantaraM yE kiyantO mESapAlakAH svamESavrajarakSAyai tatpradEzE sthitvA rajanyAM prAntarE prahariNaH karmma kurvvanti,
9 Itungo malaika wa mukulu akapumila utemi wa mukulu ukelya nukupilimilya akatula nu oa.
tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadA catuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE|
10 Kululo umalaika akaaila, ''leki kogopi numuletee lukani luza, nulukuleta ilumbi ku antu ihi.
tadA sa dUta uvAca mA bhaiSTa pazyatAdya dAyUdaH purE yuSmannimittaM trAtA prabhuH khrISTO'janiSTa,
11 Iie liyi, muguni uleilwe kunsoko anyu, mukisale kang'wa Daudi nuanso yuyo kristo mkulu!
sarvvESAM lOkAnAM mahAnandajanakam imaM maggalavRttAntaM yuSmAn jnjApayAmi|
12 Ike inge kilingasilyo mkupegwa, mukumu hanga ung'wana utungilye nguo uloe muntua akulisilya imetungo.
yUyaM (tatsthAnaM gatvA) vastravESTitaM taM bAlakaM gOzAlAyAM zayanaM drakSyatha yuSmAn pratIdaM cihnaM bhaviSyati|
13 Itungo itumi akilunde ikaza idu ikatula palung'wi ikamusongelya Itunda, Ikalunga.
dUta imAM kathAM kathitavati tatrAkasmAt svargIyAH pRtanA Agatya kathAm imAM kathayitvEzvarasya guNAnanvavAdiSuH, yathA,
14 Ukulu wang'wi itunda mua migulya nu upolowa mihi nualoilye.
sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||
15 Kuite inge ia malaika ai atuile kulongola kenda kilunde, iadimi akitambuile enso kua enso, Inge kweni ku Bethelehemu, kende kuone iku nikigee nu mukulu ukulagie.
tataH paraM tESAM sannidhE rdUtagaNE svargaM gatE mESapAlakAH parasparam avEcan Agacchata prabhuH paramEzvarO yAM ghaTanAM jnjApitavAn tasyA yAtharyaM jnjAtuM vayamadhunA baitlEhampuraM yAmaH|
16 Akakaya kung'wanso, akamuhanga mariamu nu Yusufu, ikamuona ug'wana ulae muntua nikilyesilya imetugo.
pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAM zayanaM bAlakanjca dadRzuH|
17 Na iane uu akaaila iantu naiaiwe aya na ng'wana.
itthaM dRSTvA bAlakasyArthE prOktAM sarvvakathAM tE prAcArayAnjcakruH|
18 Ihi naigule alukani ulu ikakuilwa iko na ikitambuwe nu mudimi.
tatO yE lOkA mESarakSakANAM vadanEbhyastAM vArttAM zuzruvustE mahAzcaryyaM mEnirE|
19 Inge u mariamu akalongoleka, kusega kunsoko ihi nae wigule, akamaika munkola akwe.
kintu mariyam EtatsarvvaghaTanAnAM tAtparyyaM vivicya manasi sthApayAmAsa|
20 I a dime ikasuka ikamukulya nukumulumbelya Itunda kitu naeigule nukuona, anga nae itambuwe, kung'wanso.
tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH|
21 Naelipikile ulu hiku la munana ikatula matungo, akumutala kukedamu ung'wana, ikamitanga elina lakwe Yesu, elina naupewe nu malaika Inda naikilengila munda.
atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|
22 Naelipikile imahiku akuzepilingwa kitalao anga nai uzepeigwe malagelyo ang'wa musa, Yusuma na Mariamu akamutala mitekelo ku yerusalemu kumuika kuntongela ing'wi Tunda.
tataH paraM mUsAlikhitavyavasthAyA anusArENa mariyamaH zucitvakAla upasthitE,
23 Anga naeiandekilye mumalago ang'wi Tunda, kila mugoha nulugue Inda ukitangwa naupumigwe wakfu wang'wi Tunda.
"prathamajaH sarvvaH puruSasantAnaH paramEzvarE samarpyatAM," iti paramEzvarasya vyavasthayA
24 Ne anso aiazile kupumwa isongelyo anga naelitambuwe milago la ng'wi Tunda.
yIzuM paramEzvarE samarpayitum zAstrIyavidhyuktaM kapOtadvayaM pArAvatazAvakadvayaM vA baliM dAtuM tE taM gRhItvA yirUzAlamam AyayuH|
25 Goza aukoli muntu ku yerusalemu zilina lakwe aukitangwa Simeoni. Umuntu nuanso aewatai nukumukulya Itunda. nuanso aizulindie muaili wa Israeli, nu ng'wang'welu aiukole migulya lakwe.
yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
26 Aituile kuhila kukiela kung'wa ng'welu kuiti nuanso sanga auzesha iza kuli kumuona U - kristo wang'wi itunda.
aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA na dRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma prAkathyata|
27 Luhuki lung'wi auzile mukate mitekeelo akazutongewe nung'wang'welu, Ateli ai amuletile ung'wana, yesu, kumtendela anga ilago.
aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA
28 Simeoni akamsingilya mumikono akwe, kumukulya Itunda akalunga.
zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,
29 Mulekele umitumi wako alongote kuhuili wa mukulu, kutula nulukani lako.
hE prabhO tava dAsOyaM nijavAkyAnusArataH| idAnIntu sakalyANO bhavatA saMvisRjyatAm|
30 Kunsoko imiho ane auona uza wako.
yataH sakaladEzasya dIptayE dIptirUpakaM|
31 Nuingee kumiho aantu ihi.
isrAyElIyalOkasya mahAgauravarUpakaM|
32 Nuanso ng'welu kunsoko akukunukulya ukumbigulu nu ukulu wa antu Israeli.
yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||
33 Ihe nu nyinga nia ng'wana ai akuiwe Inkani nai itambuwe kunsoko akwe.
tadAnIM tEnOktA EtAH sakalAH kathAH zrutvA tasya mAtA yUSaph ca vismayaM mEnAtE|
34 Smeoni akasongelya akalunga Mariamu, akwe ntegeelye kisa ung'wana uyu ite ukutula kunsoko kulimila kuguna iantu Idu ku Israeli inge kulingasilyo ku antu idu nia kuhita.
tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti|
35 Ingi upanga ukusonsa ikolo ako ue, maswgo amukolo igelekee!
tasmAt tavApi prANAH zUlEna vyatsyantE|
36 Munyakidagu musungu nai witangwa Ana hangi au koli mitekelo, nuanso ai munanso wang'wa Fanueli kupuma ulelwa wa ng'wa asheli, Aukite mahiku idu, nung'wenso ai ikie nu mugoha myaka mapungate nai ihoile.
aparanjca AzErasya vaMzIyaphinUyElO duhitA hannAkhyA atijaratI bhaviSyadvAdinyEkA yA vivAhAt paraM sapta vatsarAn patyA saha nyavasat tatO vidhavA bhUtvA caturazItivarSavayaHparyyanataM
37 Akatula muhimbe kumanyaka munana na unne Nuanso shanga aiwihega mitekelo akendelea kumukulya Itunda palung'wi nukupunga nukulopa, utiko nu mung'wi.
mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya
38 Matungo nanso akaza pang'wanso na iakoli akamusongelya Itunda akaligitya kunsoko ang'wa na kumuntu na mulindie ku Yerusalemu.
paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinO yAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaM jnjApayAmAsa|
39 Naiamalile kila ekintu naealoilye kituma ilango la mukulu ikasuka ku Galilaya, kukesali, kao, Nazareti.
itthaM paramEzvarasya vyavasthAnusArENa sarvvESu karmmasu kRtESu tau punazca gAlIlO nAsaratnAmakaM nijanagaraM pratasthAtE|
40 Ung'wana akakula akatula ukete inguru akaongeleka mulikalo, Uza wang'witunda ukatula mingulya.
tatpazcAd bAlakaH zarIrENa vRddhimEtya jnjAnEna paripUrNa AtmanA zaktimAMzca bhavitumArEbhE tathA tasmin IzvarAnugrahO babhUva|
41 Ialeli akwe kila ung'waka enda ku Yerusalemu kunsoko amilundo wa Pasaka.
tasya pitA mAtA ca prativarSaM nistArOtsavasamayE yirUzAlamam agacchatAm|
42 Nautuele myaka ikumi na ibili akalongoka hange naeipipile miko kunsoko amilundo.
aparanjca yIzau dvAdazavarSavayaskE sati tau parvvasamayasya rItyanusArENa yirUzAlamaM gatvA
43 Naisigile matungo ehi kunsoko amilundo ikanza kusuka kito. Inge Umuhumba u-Yesu auasiga kunyuma mumo mu-Yerusalemu ialeli akwe shanga ikalinga ili.
pArvvaNaM sampAdya punarapi vyAghuyya yAtaH kintu yIzurbAlakO yirUzAlami tiSThati| yUSaph tanmAtA ca tad aviditvA
44 Aialiye ukoi palung'wi neinso naiakugenda aiagendile luhiku. Kululo akanza kumuduma Mwanya ndugu ao.
sa saggibhiH saha vidyata Etacca budvvA dinaikagamyamArgaM jagmatuH| kintu zESE jnjAtibandhUnAM samIpE mRgayitvA taduddEzamaprApya
45 Naialemilye kumulija akasuka ku-Yerusalemu ikatula kumuduma kuko.
tau punarapi yirUzAlamam parAvRtyAgatya taM mRgayAnjcakratuH|
46 Ikatula mahiku atatu ikamuhanga mutekelo akazimikie pakate pamanyisigwa akizu ategeye nuku akolya inkani.
atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAH zRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAM dRSTaH|
47 Ihi naiamigule akakuilwa umanyi wakwe nu usukeli.
tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE|
48 Nai amuine Ikakuilwa unyinya akamuila ng'waane, neke nukutenda nanso? Utata ako nu nene aikekuduma kuoa nuukulu.
tAdRzaM dRSTvA tasya janakO jananI ca camaccakratuH kinjca tasya mAtA tamavadat, hE putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhanjca zOkAkulau santau tvAmanvicchAvaH sma|
49 Kunene, ''naimukunduma? sanga aimulingile kina kutula koli munyumba ang'wa tata ane?
tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayA sthAtavyam Etat kiM yuvAbhyAM na jnjAyatE?
50 Singa alinga azu kuligitya nkanike izi.
kintu tau tasyaitadvAkyasya tAtparyyaM bOddhuM nAzaknutAM|
51 Sunga akalongala palung'wi ku nazareti kitalao hangi au gombile kitalao, Unyinya auikile inkani yihi munkolo akwe.
tataH paraM sa tAbhyAM saha nAsarataM gatvA tayOrvazIbhUtastasthau kintu sarvvA EtAH kathAstasya mAtA manasi sthApayAmAsa|
52 Sunga u Yesu akalongeleka kukula kimahala ni kimwili, niantu ang'wi Tunda ikamulowa.
atha yIzO rbuddhiH zarIranjca tathA tasmin Izvarasya mAnavAnAnjcAnugrahO varddhitum ArEbhE|

< Luka 2 >