< Yohanna 17 >

1 Da Yesu ya fadi wandannan abubuwa, sai ya tada idanunsa sama ya ce, ya Uba, sa'a ta zo; ka daukaka Danka, domin Dan shi ya daukaka ka,
tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
2 kamar yadda ka ba shi iko akan dukkan 'yan adam, ya ba da rai madawwami ga duk wanda ka ba shi. (aiōnios g166)
tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
3 Wannan ne rai madawwami: wato su san ka, Allah makadaici na gaskiya, da shi kuma wanda ka aiko, Yesu Almasihu. (aiōnios g166)
yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati| (aiōnios g166)
4 Na daukaka ka a duniya, na gama aikin da ka ba ni in yi.
tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
5 Yanzu, ya Uba, ka daukaka ni tare da kai da daukaka wadda ni ke da ita tare da kai tun kafin duniya ta kasanci.
ataēva hē pita rjagatyavidyamānē tvayā saha tiṣṭhatō mama yō mahimāsīt samprati tava samīpē māṁ taṁ mahimānaṁ prāpaya|
6 Na bayyana sunanka ga mutunen da ka ba ni acikin duniya. Na ka suke, ka ba ni su, sun kuwa kiyaye maganarka.
anyacca tvam ētajjagatō yāllōkān mahyam adadā ahaṁ tēbhyastava nāmnastattvajñānam adadāṁ, tē tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmāttē tavōpadēśam agr̥hlan|
7 Yanzu kuwa sun san duk iyakar abinda ka ba ni daga gare ka yake,
tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvattō jāyatē ityadhunājānan|
8 don kuwa maganganun da ka fada mani. Na fada masu, sun kuma karba, sun sani kuwa hakika na fito daga gareka ne, kuma sun gaskata kai ne ka aiko ni.
mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|
9 Ina yi masu addu'a. Ba domin duniya ni ke yin addu'a ba, amma domin wadanda ka bani gama na ka ne.
tēṣāmēva nimittaṁ prārthayē'haṁ jagatō lōkanimittaṁ na prārthayē kintu yāllōkān mahyam adadāstēṣāmēva nimittaṁ prārthayē'haṁ yatastē tavaivāsatē|
10 Gama dukan abinda ke nawa na ka ne, naka kuwa nawa ne, an kuma daukaka ni a cikinsu.
yē mama tē tava yē ca tava tē mama tathā tai rmama mahimā prakāśyatē|
11 Ba na cikin duniya kuma, amma wadannan mutane suna cikin duniya, ni kuwa ina zuwa wurin ka. Ya Uba mai Tsarki, ka adanasu cikin sunanka da ka ba ni domin su zama daya, kamar dai yadda muke daya.
sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|
12 Lokacin da ina tare da su, na adanasu acikin sunanka da ka ba ni. Na kiyaye su, kuma ko daya kuwa daga cikinsu ba ya bace ba, sai dai dan hallakar nan, domin Nassi ya cika.
yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
13 Amma yanzu ina zuwa wurinka, Ina fadar wadannan abubuwa tun ina duniya, domin farin cikina ya zama cikakke a zukatansu.
kintvadhunā tava sannidhiṁ gacchāmi mayā yathā tēṣāṁ sampūrṇānandō bhavati tadarthamahaṁ jagati tiṣṭhan ētāḥ kathā akathayam|
14 Na ba su maganarka, kuma duniya ta tsane su domin su ba na duniya ba ne, kamar yadda ni ba na duniya ba ne.
tavōpadēśaṁ tēbhyō'dadāṁ jagatā saha yathā mama sambandhō nāsti tathā jajatā saha tēṣāmapi sambandhābhāvāj jagatō lōkāstān r̥tīyantē|
15 Ba ina roko ka dauke su daga cikin duniya ba, amma domin ka tsare su daga mugun nan.
tvaṁ jagatastān gr̥hāṇēti na prārthayē kintvaśubhād rakṣēti prārthayēham|
16 Su ba na duniya ba ne, kamar yadda ni ba na duniya ba ne.
ahaṁ yathā jagatsambandhīyō na bhavāmi tathā tēpi jagatsambandhīyā na bhavanti|
17 Ka kebe su domin kanka cikin gaskiya. maganarka gaskiya ce.
tava satyakathayā tān pavitrīkuru tava vākyamēva satyaṁ|
18 Kamar dai yadda ka aiko ni cikin duniya, haka kuma na aike su cikin duniya.
tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
19 Na kebe kaina gareka sabili da su, domin su ma kansu a kebe su gareka cikin gaskiya.
tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu|
20 Ina addu'a ba domin wadannan kadai ba, amma har da wadanda zasu gaskata da ni ta wurin maganarsu,
kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham|
21 Domin su zama daya dukansu, kamar yadda kai, ya Uba, ka ke ciki na, ni kuma na ke cikin ka. Ina roko suma su kasance a cikinmu, domin duniya ta gaskata cewa ka aiko ni
hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|
22 Daukakar da ka bani, ita nake basu, domin su zama daya, kamar yadda mu ke daya;
yathāvayōrēkatvaṁ tathā tēṣāmapyēkatvaṁ bhavatu tēṣvahaṁ mayi ca tvam itthaṁ tēṣāṁ sampūrṇamēkatvaṁ bhavatu, tvaṁ prēritavān tvaṁ mayi yathā prīyasē ca tathā tēṣvapi prītavān ētadyathā jagatō lōkā jānanti
23 ni a cikinsu, kai kuma a ciki na. Domin su kammalu cikin zama daya, domin duniya ta sani cewa ka aiko ni, kuma ka kaunace su, kamar yadda ka kaunace ni.
tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān|
24 Ya Uba, ina so wadanda ka ba ni, su ma su kasance tare da ni inda nake, domin su dubi daukakata da ka yi mani. Domin ka kaunace ni tun kafin halittar duniya.
hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
25 Ya Uba mai adalci, duniya kam, ba ta sanka ba, amma ni na sanka; kuma wadannan sun sani kai ne ka aiko ni.
hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|
26 Na sanar masu da sunanka, zan kuma sanar da shi domin kaunar da ka yi mani ta kasance a cikinsu, ni kuma in kasance a cikinsu,
yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|

< Yohanna 17 >