< Apostelgeschichte 7 >

1 Der Hohepriester aber fragte: "Verhält sich das so?"
tataḥ paraṁ mahāyājakaḥ pr̥ṣṭavān, ēṣā kathāṁ kiṁ satyā?
2 Stephanus antwortete: "Meine Brüder! Väter! Höret! Der hocherhabene Gott erschien einst unserem Vater Abraham, als er noch in Mesopotamien lebte, bevor er sich in Charran niederließ,
tataḥ sa pratyavadat, hē pitarō hē bhrātaraḥ sarvvē lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagarē vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadēśē āsīt tadā tējōmaya īśvarō darśanaṁ datvā
3 und sprach zu ihm: 'Zieh weg aus deinem Land und aus deiner Verwandtschaft und zieh in das Land, das ich dir zeigen werde.'
tamavadat tvaṁ svadēśajñātimitrāṇi parityajya yaṁ dēśamahaṁ darśayiṣyāmi taṁ dēśaṁ vraja|
4 Da machte er sich aus dem Lande der Chaldäer auf und zog nach Charran. Nach dem Tode seines Vaters versetzte ihn Gott von dort in dieses Land, wo ihr jetzt wohnt.
ataḥ sa kasdīyadēśaṁ vihāya hāraṇnagarē nyavasat, tadanantaraṁ tasya pitari mr̥tē yatra dēśē yūyaṁ nivasatha sa ēnaṁ dēśamāgacchat|
5 Doch gab er ihm darin kein Erbe, nicht eines Fußes Breite, sondern er versprach ihm nur, er werde später ihm und seinem Stamm es als Besitztum geben, obwohl er damals noch kein Kind besaß.
kintvīśvarastasmai kamapyadhikāram arthād ēkapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kōpi santānō nāsīt tathāpi santānaiḥ sārddham ētasya dēśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkr̥tavān|
6 Also sprach nämlich Gott: 'Seine Nachkommen werden als Fremdlinge in fremdem Lande wohnen; man wird sie knechten und sie vierhundert Jahre lang hart bedrücken.
īśvara ittham aparamapi kathitavān tava santānāḥ paradēśē nivatsyanti tatastaddēśīyalōkāścatuḥśatavatsarān yāvat tān dāsatvē sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
7 Das Volk jedoch, dem sie als Knechte dienen, werde ich richten', so sprach Gott. 'Doch später werden sie von dannen ziehen und mir an diesem Orte dienen.'
aparam īśvara ēnāṁ kathāmapi kathitavān, yē lōkāstān dāsatvē sthāpayiṣyanti tāllōkān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ tē bahirgatāḥ santō mām atra sthānē sēviṣyantē|
8 Dann gab er ihnen das Bundeszeichen der Beschneidung. Kraft desselben zeugte er den Isaak und beschnitt ihn am achten Tage. Isaak zeugte weiterhin den Jakob, und dieser die zwölf Patriarchen.
paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
9 Die Patriarchen waren eifersüchtig gegen Joseph und verkauften ihn nach Ägypten. Indes war Gott mit ihm.
tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan|
10 Er rettete ihn aus allen seinen Drangsalen, und er verlieh ihm Gunst und Weisheit vor Pharao, dem König von Ägypten. Dieser machte ihn zum Herrn Ägyptens und seines ganzen Hauses.
kintvīśvarastasya sahāyō bhūtvā sarvvasyā durgatē rakṣitvā tasmai buddhiṁ dattvā misaradēśasya rājñaḥ phirauṇaḥ priyapātraṁ kr̥tavān tatō rājā misaradēśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
11 Doch eine Hungersnot kam über ganz Ägypten und Kanaan; groß war das Elend, und unsere Väter konnten keine Lebensmittel finden.
tasmin samayē misara-kinānadēśayō rdurbhikṣahētōratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
12 Da hörte Jakob, daß es in Ägypten noch Getreide gebe; er sandte unsere Väter ein erstesmal dorthin.
kintu misaradēśē śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ prēṣitavān|
13 Beim zweitenmal gab sich dann Joseph seinen Brüdern zu erkennen, und so ward dem Pharao die Abstammung des Joseph bekannt.
tatō dvitīyavāragamanē yūṣaph svabhrātr̥bhiḥ paricitō'bhavat; yūṣaphō bhrātaraḥ phirauṇ rājēna paricitā abhavan|
14 Hierauf ließ Joseph seinen Vater Jakob und alle Verwandten kommen; es waren fünfundsiebzig Seelen.
anantaraṁ yūṣaph bhrātr̥gaṇaṁ prēṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15 So zog Jakob nach Ägypten, wo er starb, er und unsere Väter.
tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta|
16 Man brachte sie nach Sichem; sie wurden in dem Grabe beigesetzt, das Abraham einst um eine Summe Geldes von den Söhnen Hemors in Sichem gekauft hatte.
tatastē śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamōraḥ putrēbhyaḥ krītavān tatśmaśānē sthāpayāñcakrirē|
17 Wie nun die Zeit für die Verheißung nahte, die Gott dem Abraham zugesagt hatte, da mehrte sich das Volk in Ägypten und wurde zahlreich,
tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kr̥tvā yāṁ pratijñāṁ kr̥tavān tasyāḥ pratijñāyāḥ phalanasamayē nikaṭē sati isrāyēllōkā simaradēśē varddhamānā bahusaṁkhyā abhavan|
18 bis in Ägypten ein anderer König zur Herrschaft kam, der nichts von Joseph wußte.
śēṣē yūṣaphaṁ yō na paricinōti tādr̥śa ēkō narapatirupasthāya
19 Und er verfuhr mit unserem Geschlechte hinterlistig: er bedrückte unsere Väter, die ihre Kinder aussetzen mußten, damit sie nicht am Leben blieben.
asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat|
20 In dieser Zeit kam Moses auf die Weit: er war Gott wohlgefällig. Drei Monate hindurch ward er im Vaterhause auferzogen;
ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat|
21 dann setzte man ihn aus. Die Tochter Pharaos nahm ihn indessen an sich und zog ihn für sich auf als den eigenen Sohn.
kintu tasmin bahirnikṣiptē sati phirauṇarājasya kanyā tam uttōlya nītvā dattakaputraṁ kr̥tvā pālitavatī|
22 Und Moses ward in aller Weisheit der Ägypter unterrichtet; mächtig in Wort und Tat.
tasmāt sa mūsā misaradēśīyāyāḥ sarvvavidyāyāḥ pāradr̥ṣvā san vākyē kriyāyāñca śaktimān abhavat|
23 Als er vierzig Jahre alt war, kam ihm das Verlangen, sich nach den Israeliten, seinen Brüdern, umzusehen.
sa sampūrṇacatvāriṁśadvatsaravayaskō bhūtvā isrāyēlīyavaṁśanijabhrātr̥n sākṣāt kartuṁ matiṁ cakrē|
24 Da sah er, wie irgendeinem Unrecht getan ward. Er setzte sich zur Wehr und schaffte dem Mißhandelten sein Recht und schlug den Ägypter tot.
tēṣāṁ janamēkaṁ hiṁsitaṁ dr̥ṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakr̥tya misarīyajanaṁ jaghāna|
25 Er meinte, seine Brüder würden wohl verstehen, daß Gott ihnen Rettung durch seine Hand verschaffen wolle; doch sie verstanden es nicht.
tasya hastēnēśvarastān uddhariṣyati tasya bhrātr̥gaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu tē na bubudhirē|
26 Des anderen Tags kam er zu ihnen, als sie gerade miteinander stritten. Er wollte zwischen ihnen Frieden stiften mit den Worten: 'Ihr seid doch Brüder, Männer! Warum tut ihr einander Unrecht an?'
tatparē 'hani tēṣām ubhayō rjanayō rvākkalaha upasthitē sati mūsāḥ samīpaṁ gatvā tayō rmēlanaṁ karttuṁ matiṁ kr̥tvā kathayāmāsa, hē mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27 Doch der, der seinem Nächsten unrecht tat, stieß ihn zurück und sagte: 'Wer hat denn dich zum Herrn und Richter über uns gemacht?
tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān?
28 Willst du etwa mich töten, so wie du gestern den Ägypter totgeschlagen hast?'
hyō yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29 Auf diese Worte hin brachte Moses sich in Sicherheit und lebte im Lande Madian als Fremdling, wo er Vater von zwei Söhnen wurde.
tadā mūsā ētādr̥śīṁ kathāṁ śrutvā palāyanaṁ cakrē, tatō midiyanadēśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñātē|
30 Vierzig Jahre waren schon vorüber, da erschien ihm in der Wüste bei dem Berge Sinai ein Engel in der Flamme eines brennenden Dornbusches.
anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau|
31 Voll Verwunderung sah Moses die Erscheinung. Als er hinzutrat, um sie zu betrachten, erging die Stimme des Herrn:
mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati,
32 'Ich bin der Gott deiner Väter, der Gott Abrahams, Isaaks und Jakobs.' Moses zitterte und wagte nicht, dorthin zu schauen.
ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva|
33 Und also sprach der Herr zu ihm: 'Ziehe deine Schuhe aus! Der Ort, auf dem du stehst, ist heiliges Land.
paramēśvarastaṁ jagāda, tava pādayōḥ pādukē mōcaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34 Ich habe die Bedrückung meines Volkes in Ägypten gesehen und ihr Seufzen gehört; ich bin herabgekommen, damit ich es befreie. So komm denn, ich will dich nach Ägypten senden.'
ahaṁ misaradēśasthānāṁ nijalōkānāṁ durddaśāṁ nitāntam apaśyaṁ, tēṣāṁ kātaryyōktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradēśaṁ tvāṁ prēṣayāmi|
35 Denselben Moses, den sie verworfen hatten, indem sie sprachen: 'Wer hat denn dich zum Herrn und Richter eingesetzt?', den hat Gott als Herrn und Befreier gesandt unter dem Schutz eines Engels, der ihm im Dornbusch erschienen war.
kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|
36 Und dieser führte sie heraus, vollbrachte Wunder und Zeichen im Lande Ägypten, im Roten Meer und in der Wüste, vierzig Jahre lang.
sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya|
37 Es ist derselbe Moses, der den Söhnen Israels gesagt hatte: 'Einen Propheten wie mich wird Gott euch erwecken aus der Mitte eurer Brüder.'
prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|
38 Er ist es auch, der bei der Gemeinde in der Wüste mit dem Engel verkehrte, der auf dem Berge Sinai mit ihm und mit unseren Vätern redete, und er empfing die Worte des Lebens, um sie euch mitzuteilen.
mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|
39 Doch unsere Väter wollten ihm nicht gehorsam sein; sie lehnten ihn vielmehr ab und wandten sich in ihren Herzen wieder Ägypten zu.
asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ,
40 So sprachen sie zu Aaron: 'Verschaffe uns Götter, die vor uns herziehen; wir wissen nicht, was aus dem Moses da geworden ist, der uns aus Ägypten herausgeführt hat.'
asmākam agrē'grē gantum asmadarthaṁ dēvagaṇaṁ nirmmāhi yatō yō mūsā asmān misaradēśād bahiḥ kr̥tvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyatē|
41 Sie machten sich in jenen Tagen ein Kalb, brachten diesem Götzenbild Opfer dar und ergötzten sich an dem Gebilde ihrer Hände.
tasmin samayē tē gōvatsākr̥tiṁ pratimāṁ nirmmāya tāmuddiśya naivēdyamutmr̥jya svahastakr̥tavastunā ānanditavantaḥ|
42 Da wandte Gott sich von ihnen ab und ließ sie dem Himmelsheer dienen, wie es geschrieben steht im Buche der Propheten. 'Habt ihr mir etwa Schlachttiere und Opfer dargebracht die vierzig Jahre in der Wüste, Haus Israel?
tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|
43 O nein, das Zelt des Moloch und das Sternbild eures Gottes Rempham habt ihr herumgeführt, die Bilder, die ihr selbst verfertigt habt, um sie anzubeten. Ich werde euch noch über Babylon hinaus verbannen.'
kintu vō mōlakākhyasya dēvasya dūṣyamēva ca| yuṣmākaṁ rimphanākhyāyā dēvatāyāśca tārakā| ētayōrubhayō rmūrtī yuṣmābhiḥ paripūjitē| atō yuṣmāṁstu bābēlaḥ pāraṁ nēṣyāmi niścitaṁ|
44 Unsere Väter hatten in der Wüste das Bundeszelt, wie der es angeordnet hatte, der zu Moses sprach: 'Er soll es machen nach dem Vorbilde, das er gesehen hat.'
aparañca yannidarśanam apaśyastadanusārēṇa dūṣyaṁ nirmmāhi yasmin īśvarō mūsām ētadvākyaṁ babhāṣē tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntarē tasthau|
45 Und dieses übernahmen unsere Väter und brachten es mit sich, als sie dann unter Josue das Land der Heiden zum Besitz erhielten, die Gott vor unseren Vätern hernach vertrieb. So blieb es bis auf Davids Zeit.
paścāt yihōśūyēna sahitaistēṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ svēṣāṁ sammukhād īśvarēṇa dūrīkr̥tānām anyadēśīyānāṁ dēśādhikr̥tikālē samānītaṁ tad dūṣyaṁ dāyūdōdhikāraṁ yāvat tatra sthāna āsīt|
46 Dieser war Gott wohlgefällig und bat, ob er für den Gott Jakobs nicht eine Wohnung machen dürfe.
sa dāyūd paramēśvarasyānugrahaṁ prāpya yākūb īśvarārtham ēkaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47 Jedoch erst Salomo erbaute ihm ein Haus.
kintu sulēmān tadarthaṁ mandiram ēkaṁ nirmmitavān|
48 Allein der Allerhöchste wohnt nicht in Stätten, die von Menschenhand gemacht sind. Sagt doch schon der Prophet:
tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,
49 'Der Himmel ist mein Thron, die Erde der Schemel meiner Füße. Was für ein Haus wollt ihr mir bauen', spricht der Herr, 'oder wo ist der Ort, an dem ich ständig wohnen kann?
parēśō vadati svargō rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pr̥thivī bhavati dhruvaṁ| tarhi yūyaṁ kr̥tē mē kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyatē tviha|
50 Hat denn nicht meine Hand all dies geschaffen?'
sarvvāṇyētāni vastūni kiṁ mē hastakr̥tāni na||
51 O ihr Halsstarrigen und Unbeschnittenen an Herz und Ohren! Ihr widerstrebt allzeit dem Heiligen Geiste, wie eure Väter, so auch ihr.
hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|
52 Gibt es einen Propheten, den eure Väter nicht verfolgt haben? Sie haben die ermordet, die das Kommen des Gerechten vorherverkündigt haben; ihr selbst seid nun seine Verräter und Mörder geworden,
yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata|
53 ihr, die ihr das Gesetz auf Anordnung von Engeln zwar erhalten, aber nicht gehalten habt."
yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|
54 Bei diesen Worten ergrimmten sie in ihrem Innersten und knirschten mit den Zähnen gegen ihn.
imāṁ kathāṁ śrutvā tē manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
55 Stephanus aber, voll des Heiligen Geistes, blickte zum Himmel empor und sah die Herrlichkeit Gottes und Jesus stehend zur Rechten Gottes
kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;
56 und rief aus: "O schaut! Ich sehe die Himmel offen und den Menschensohn zur Rechten Gottes stehen."
paśya, mēghadvāraṁ muktam īśvarasya dakṣiṇē sthitaṁ mānavasutañca paśyāmi|
57 Da erhoben sie ein wüstes Geschrei und hielten sich die Ohren zu. Alle miteinander stürzten sie auf ihn los,
tadā tē prōccaiḥ śabdaṁ kr̥tvā karṇēṣvaṅgulī rnidhāya ēkacittībhūya tam ākraman|
58 stießen ihn zur Stadt hinaus und steinigten ihn. Die Zeugen gaben ihre Kleider einem jungen Manne namens Saul in Verwahrung.
paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
59 So steinigten sie den Stephanus. Er betete: "Herr Jesus, nimm meinen Geist auf!"
anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan|
60 Dann sank er in die Knie und rief mit lauter Stimme: "Herr, rechne ihnen diese Sünde nicht an!" Damit entschlief er.
tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|

< Apostelgeschichte 7 >