< 1 Timothy 2 >

1 I exhort, then, first of all, there be made supplications, prayers, intercessions, thanksgivings, for all men:
मम प्रथम आदेशो. अयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,
2 for kings, and all who are in authority, that a quiet and peaceable life we may lead in all piety and gravity,
सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्व न्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थाना न्च कृते ते कर्त्तव्याः।
3 for this [is] right and acceptable before God our Saviour,
यतो. अस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्य न्च भवति,
4 who doth will all men to be saved, and to come to the full knowledge of the truth;
स सर्व्वेषां मानवानां परित्राणं सत्यज् नानप्राप्ति न्चेच्छति।
5 for one [is] God, one also [is] mediator of God and of men, the man Christ Jesus,
यत एको. अद्वितीय ईश्वरो विद्यते कि न्चेश्वरे मानवेषु चैको. अद्वितीयो मध्यस्थः
6 who did give himself a ransom for all — the testimony in its own times —
स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,
7 in regard to which I was set a preacher and apostle — truth I say in Christ, I do not lie — a teacher of nations, in faith and truth.
तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।
8 I wish, therefore, that men pray in every place, lifting up kind hands, apart from anger and reasoning;
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
9 in like manner also the women, in becoming apparel, with modesty and sobriety to adorn themselves, not in braided hair, or gold, or pearls, or garments of great price,
तद्वत् नार्य्यो. अपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु कि न्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः
10 but — which becometh women professing godly piety — through good works.
स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।
11 Let a woman in quietness learn in all subjection,
नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां।
12 and a woman I do not suffer to teach, nor to rule a husband, but to be in quietness,
नार्य्याः शिक्षादानं पुरुषायाज् नादानं वाहं नानुजानामि तया निर्व्विरोधत्वम् आचरितव्यं।
13 for Adam was first formed, then Eve,
यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव।
14 and Adam was not deceived, but the woman, having been deceived, into transgression came,
कि न्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव।
15 and she shall be saved through the child-bearing, if they remain in faith, and love, and sanctification, with sobriety.
तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।

< 1 Timothy 2 >