< Luke 11 >

1 And it was don, whanne he was preiynge in a place, as he ceesside, oon of hise disciplis seide to hym, Lord, teche vs to preye, as Joon tauyte hise disciplis.
anantaraM sa kasmiMzcit sthAnE prArthayata tatsamAptau satyAM tasyaikaH ziSyastaM jagAda hE prabhO yOhan yathA svaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAn upadizatu|
2 And he seide to hem, Whanne ye preien, seie ye, Fadir, halewid be thi name. Thi kyngdom come to.
tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu|
3 Yyue `to vs to dai oure ech daies breed.
pratyaham asmAkaM prayOjanIyaM bhOjyaM dEhi|
4 And foryyue to vs oure synnes, as we foryyuen to ech man that owith to vs. And lede vs not in to temptacioun.
yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|
5 And he seide to hem, Who of you schal haue a freend, and schal go to hym at mydnyyt, and schal seie to hym, Freend, leene to me thre looues;
pazcAt sOparamapi kathitavAn yadi yuSmAkaM kasyacid bandhustiSThati nizIthE ca tasya samIpaM sa gatvA vadati,
6 for my freend cometh to me fro the weie, and Y haue not what Y schal sette bifor hym.
hE bandhO pathika EkO bandhu rmama nivEzanam AyAtaH kintu tasyAtithyaM karttuM mamAntikE kimapi nAsti, ataEva pUpatrayaM mahyam RNaM dEhi;
7 And he with ynforth answere and seie, Nyle thou be heuy to me; the dore is now schit, and my children ben with me in bed; Y may not rise, and yyue to thee.
tadA sa yadi gRhamadhyAt prativadati mAM mA klizAna, idAnIM dvAraM ruddhaM zayanE mayA saha bAlakAzca tiSThanti tubhyaM dAtum utthAtuM na zaknOmi,
8 And if he schal dwelle stil knockynge, Y seie to you, thouy he schal not rise, and yyue to him, for that that he is his freend, netheles for his contynuel axyng he schal ryse, and yyue to hym, as many as he hath nede to.
tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nOttiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayOjanaM tadEva dAsyati|
9 And Y seie to you, axe ye, and it schal be youun to you; seke ye, and ye schulen fynde; knocke ye, and it schal be openyd to you.
ataH kAraNAt kathayAmi, yAcadhvaM tatO yuSmabhyaM dAsyatE, mRgayadhvaM tata uddEzaM prApsyatha, dvAram Ahata tatO yuSmabhyaM dvAraM mOkSyatE|
10 For ech that axith, takith, and he that sekith, fyndith; and to a man that knockith, it schal be openyd.
yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti, yO dvAram Ahanti tadarthaM dvAraM mOcyatE|
11 Therfor who of you axith his fadir breed, whether he schal yyue hym a stoon? or if he axith fisch, whether he schal yyue hym a serpent for the fisch?
putrENa pUpE yAcitE tasmai pASANaM dadAti vA matsyE yAcitE tasmai sarpaM dadAti
12 or if he axe an eye, whether he schal a reche hym a scorpioun?
vA aNPE yAcitE tasmai vRzcikaM dadAti yuSmAkaM madhyE ka EtAdRzaH pitAstE?
13 Therfor if ye, whanne ye ben yuel, kunnen yyue good yiftis to youre children, hou myche more youre fadir of heuene schal yyue a good spirit to men that axith him.
tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati?
14 And Jhesus was castynge out a feend, and he was doumbe. And whanne he hadde cast out the feend, the doumbe man spak; and the puple wondride.
anantaraM yIzunA kasmAccid Ekasmin mUkabhUtE tyAjitE sati sa bhUtatyaktO mAnuSO vAkyaM vaktum ArEbhE; tatO lOkAH sakalA AzcaryyaM mEnirE|
15 And sum of hem seiden, In Belsabub, prince of deuelis, he castith out deuelis.
kintu tESAM kEcidUcu rjanOyaM bAlasibUbA arthAd bhUtarAjEna bhUtAn tyAjayati|
16 And othir temptinge axiden of hym a tokene fro heuene.
taM parIkSituM kEcid AkAzIyam EkaM cihnaM darzayituM taM prArthayAnjcakrirE|
17 And as he saiy the thouytis of hem, he seide to hem, Euery rewme departid ayens it silf, schal be desolat, and an hous schal falle on an hous.
tadA sa tESAM manaHkalpanAM jnjAtvA kathayAmAsa, kasyacid rAjyasya lOkA yadi parasparaM virundhanti tarhi tad rAjyam nazyati; kEcid gRhasthA yadi parasparaM virundhanti tarhi tEpi nazyanti|
18 And if Sathanas be departid ayens hym silf, hou schal his rewme stonde? For ye seien, that Y caste out feendis in Belsabub.
tathaiva zaitAnapi svalOkAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha|
19 And if Y in Belsabub caste out fendis, in whom casten out youre sones? Therfor thei schulen be youre domesmen.
yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kEna tyAjayanti? tasmAt taEva kathAyA EtasyA vicArayitArO bhaviSyanti|
20 But if Y caste out fendis in the fyngir of God, thanne the rewme of God is comun among you.
kintu yadyaham Izvarasya parAkramENa bhUtAn tyAjayAmi tarhi yuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati|
21 Whanne a strong armed man kepith his hous, alle thingis that he weldith ben in pees.
balavAn pumAn susajjamAnO yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati|
22 But if a stronger than he come vpon hym, and ouercome hym, he schal take awei al his armere, in which he tristide, and schal dele abrood his robries.
kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yESu zastrAstrESu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti|
23 He that is not with me, is ayens me; and he that gederith not togidir with me, scaterith abrood.
ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayA saha na saMgRhlAti sa vikirati|
24 Whanne an vnclene spirit goith out of a man, he wandrith bi drie placis, and sekith reste; and he fyndynge not, seith, Y schal turne ayen in to myn hous, fro whannes Y cam out.
aparanjca amEdhyabhUtO mAnuSasyAntarnirgatya zuSkasthAnE bhrAntvA vizrAmaM mRgayatE kintu na prApya vadati mama yasmAd gRhAd AgatOhaM punastad gRhaM parAvRtya yAmi|
25 And whanne he cometh, he fyndith it clansid with besyms, and fayre arayed.
tatO gatvA tad gRhaM mArjitaM zObhitanjca dRSTvA
26 Thanne he goith, and takith with hym seuene othere spirits worse than hym silf, and thei entren, and dwellen there. And the laste thingis of that man ben maad worse than the formere.
tatkSaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati tE ca tadgRhaM pavizya nivasanti| tasmAt tasya manuSyasya prathamadazAtaH zESadazA duHkhatarA bhavati|
27 And it was don, whanne he hadde seid these thingis, a womman of the cumpanye reride hir vois, and seide to hym, Blessid be the wombe that bare thee, and blessid be the tetis that thou hast soken.
asyAH kathAyAH kathanakAlE janatAmadhyasthA kAcinnArI tamuccaiHsvaraM prOvAca, yA yOSit tvAM garbbhE'dhArayat stanyamapAyayacca saiva dhanyA|
28 And he seide, But yhe blessid be thei, that heren the word of God, and kepen it.
kintu sOkathayat yE paramEzvarasya kathAM zrutvA tadanurUpam Acaranti taEva dhanyAH|
29 And whanne the puple runnen togidere, he bigan to seie, This generacioun is a weiward generacioun; it sekith a token, and a tokene schal not be youun to it, but the tokene of Jonas, the profete.
tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|
30 For as Jonas was a tokene to men of Nynyue, so mannus sone schal be to this generacioun.
yUnas tu yathA nInivIyalOkAnAM samIpE cihnarUpObhavat tathA vidyamAnalOkAnAm ESAM samIpE manuSyaputrOpi cihnarUpO bhaviSyati|
31 The queen of the south schal rise in doom with men of this generacioun, and schal condempne hem; for sche cam fro the endis of the erthe, for to here the wisdom of Salomon, and lo! here is a gretter than Salomon.
vicArasamayE idAnIntanalOkAnAM prAtikUlyEna dakSiNadEzIyA rAjnjI prOtthAya tAn dOSiNaH kariSyati, yataH sA rAjnjI sulEmAna upadEzakathAM zrOtuM pRthivyAH sImAta Agacchat kintu pazyata sulEmAnOpi gurutara EkO janO'smin sthAnE vidyatE|
32 Men of Nynyue schulen rise in doom with this generacioun, and schulen condempne it; for thei diden penaunce in the prechyng of Jonas, and lo! here is a gretter than Jonas.
aparanjca vicArasamayE nInivIyalOkA api varttamAnakAlikAnAM lOkAnAM vaiparItyEna prOtthAya tAn dOSiNaH kariSyanti, yatO hEtOstE yUnasO vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasOtigurutara EkO janO'smin sthAnE vidyatE|
33 No man tendith a lanterne, and puttith in hidils, nether vndur a buyschel, but on a candilstike, that thei that goen in, se liyt.
pradIpaM prajvAlya drONasyAdhaH kutrApi guptasthAnE vA kOpi na sthApayati kintu gRhapravEzibhyO dIptiM dAtaM dIpAdhArOparyyEva sthApayati|
34 The lanterne of thi bodi is thin iye; if thin iye be symple, al thi bodi schal be liyti; but if it be weyward, al thi bodi schal be derkful.
dEhasya pradIpazcakSustasmAdEva cakSu ryadi prasannaM bhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSu ryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraM sthAsyati|
35 Therfor se thou, lest the liyt that is in thee, be derknessis.
asmAt kAraNAt tavAntaHsthaM jyOti ryathAndhakAramayaM na bhavati tadarthE sAvadhAnO bhava|
36 Therfor if al thi bodi be briyt, and haue no part of derknessis, it schal be al briyt, and as a lanterne of briytnesse it schal yyue liyt to thee.
yataH zarIrasya kutrApyaMzE sAndhakArE na jAtE sarvvaM yadi dIptimat tiSThati tarhi tubhyaM dIptidAyiprOjjvalan pradIpa iva tava savarvazarIraM dIptimad bhaviSyati|
37 And whanne he spak, a Farisee preiede him, that he schulde ete with hym. And he entride, and sat to the meete.
EtatkathAyAH kathanakAlE phiruzyEkO bhEjanAya taM nimantrayAmAsa, tataH sa gatvA bhOktum upavivEza|
38 And the Farisee bigan to seie, gessynge with ynne hym silf, whi he was not waschen bifor mete.
kintu bhOjanAt pUrvvaM nAmAgkSIt Etad dRSTvA sa phiruzyAzcaryyaM mEnE|
39 And the Lord seide to hym, Now ye Farisees clensen that that is with outenforth of the cuppe and the plater; but that thing that is with ynne of you, is ful of raueyn and wickidnesse.
tadA prabhustaM prOvAca yUyaM phirUzilOkAH pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha kintu yuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati|
40 Foolis, whether he that made that that is withoutenforth, made not also that that is with ynne?
hE sarvvE nirbOdhA yO bahiH sasarja sa Eva kimanta rna sasarja?
41 Netheles that that is ouer plus, yyue ye almes, and lo! alle thingis ben cleene to you.
tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|
42 But wo to you, Farisees, that tithen mynte, and rue, and ech eerbe, and leeuen doom and the charite of God. For it bihofte to do these thingis, and not leeue tho.
kintu hanta phirUzigaNA yUyaM nyAyam IzvarE prEma ca parityajya pOdinAyA arudAdInAM sarvvESAM zAkAnAnjca dazamAMzAn dattha kintu prathamaM pAlayitvA zESasyAlagghanaM yuSmAkam ucitamAsIt|
43 Wo to you, Farisees, that louen the firste chaieris in synagogis, and salutaciouns in chepyng.
hA hA phirUzinO yUyaM bhajanagEhE prOccAsanE ApaNESu ca namaskArESu prIyadhvE|
44 Wo to you, that ben as sepulcris, that ben not seyn, and men walkynge aboue witen not.
vata kapaTinO'dhyApakAH phirUzinazca lOkAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha|
45 But oon of the wise men of the lawe answeride, and seide to hym, Maystir, thou seiynge these thingis, also to vs doist dispit.
tadAnIM vyavasthApakAnAm EkA yIzumavadat, hE upadEzaka vAkyEnEdRzEnAsmAsvapi dOSam ArOpayasi|
46 And he seide, Also wo to you, wise men of lawe, for ye chargen men with birthuns which thei moun not bere, and ye you silf with youre o fyngur touchen not the heuynessis.
tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAm upari duHsahyAn bhArAn nyasyatha kintu svayam EkAggulyApi tAn bhArAn na spRzatha|
47 Wo to you, that bilden toumbis of profetis; and youre fadris slowen hem.
hanta yuSmAkaM pUrvvapuruSA yAn bhaviSyadvAdinO'vadhiSustESAM zmazAnAni yUyaM nirmmAtha|
48 Treuli ye witnessen, that ye consenten to the werkis of youre fadris; for thei slowen hem, but ye bilden her sepulcris.
tEnaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhvE tadEva sapramANaM kurutha ca, yatastE tAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha|
49 Therfor the wisdom of God seide, Y schal sende to hem profetis and apostlis, and of hem thei schulen sle and pursue,
ataEva Izvarasya zAstrE prOktamasti tESAmantikE bhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAM kAMzcana haniSyanti kAMzcana tAPazSyinti|
50 that the blood of alle prophetis, that was sched fro the making of the world, be souyt of this generacioun;
EtasmAt kAraNAt hAbilaH zONitapAtamArabhya mandirayajnjavEdyO rmadhyE hatasya sikhariyasya raktapAtaparyyantaM
51 fro the blood of the iust Abel to the blood of Zacharie, that was slayn bitwixe the auter and the hous. So Y seie to you, it schal be souyt of this generacioun.
jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNPA ESAM varttamAnalOkAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvvE daNPA vaMzasyAsya bhaviSyanti|
52 Wo to you, wise men of the lawe, for ye han takun awei the keye of kunnyng; and ye yow silf entriden not, and ye han forbeden hem that entriden.
hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH|
53 And whanne he seide these thingis to hem, the Farisees and wise men of lawe bigunnen greuousli to ayenstonde, and stoppe his mouth of many thingis,
itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH
54 aspiynge hym, and sekynge to take sum thing of his mouth, to accuse hym.
santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|

< Luke 11 >