< Yochanan 6 >

1 After these things, Yeshua went away to the other side of the sea of Galilee, which is also called the Sea of Tiberias.
tataḥ paraṁ yīśu rgālīl pradēśīyasya tiviriyānāmnaḥ sindhōḥ pāraṁ gatavān|
2 A great multitude followed him, because they saw his signs which he did on those who were sick.
tatō vyādhimallōkasvāsthyakaraṇarūpāṇi tasyāścaryyāṇi karmmāṇi dr̥ṣṭvā bahavō janāstatpaścād agacchan|
3 Yeshua went up into the mountain, and he sat there with his disciples.
tatō yīśuḥ parvvatamāruhya tatra śiṣyaiḥ sākam|
4 Now the Passover, the Jewish festival, was at hand.
tasmin samaya nistārōtsavanāmni yihūdīyānāma utsava upasthitē
5 Yeshua therefore, lifting up his eyes and seeing that a great multitude was coming to him, said to Philip, “Where are we to buy bread, that these may eat?”
yīśu rnētrē uttōlya bahulōkān svasamīpāgatān vilōkya philipaṁ pr̥ṣṭavān ētēṣāṁ bhōjanāya bhōjadravyāṇi vayaṁ kutra krētuṁ śakrumaḥ?
6 He said this to test him, for he himself knew what he would do.
vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt|
7 Philip answered him, “Two hundred denarii worth of bread is not sufficient for them, that every one of them may receive a little.”
philipaḥ pratyavōcat ētēṣām ēkaikō yadyalpam alpaṁ prāpnōti tarhi mudrāpādadviśatēna krītapūpā api nyūnā bhaviṣyanti|
8 One of his disciples, Andrew, Simon Peter’s brother, said to him,
śimōn pitarasya bhrātā āndriyākhyaḥ śiṣyāṇāmēkō vyāhr̥tavān
9 “There is a boy here who has five barley loaves and two fish, but what are these amongst so many?”
atra kasyacid bālakasya samīpē pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lōkānāṁ ētāvātāṁ madhyē taiḥ kiṁ bhaviṣyati?
10 Yeshua said, “Have the people sit down.” Now there was much grass in that place. So the men sat down, in number about five thousand.
paścād yīśuravadat lōkānupavēśayata tatra bahuyavasasattvāt pañcasahastrēbhyō nyūnā adhikā vā puruṣā bhūmyām upāviśan|
11 Yeshua took the loaves, and having given thanks, he distributed to the disciples, and the disciples to those who were sitting down, likewise also of the fish as much as they desired.
tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ|
12 When they were filled, he said to his disciples, “Gather up the broken pieces which are left over, that nothing be lost.”
tēṣu tr̥ptēṣu sa tānavōcad ētēṣāṁ kiñcidapi yathā nāpacīyatē tathā sarvvāṇyavaśiṣṭāni saṁgr̥hlīta|
13 So they gathered them up, and filled twelve baskets with broken pieces from the five barley loaves, which were left over by those who had eaten.
tataḥ sarvvēṣāṁ bhōjanāt paraṁ tē tēṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgr̥hya dvādaśaḍallakān apūrayan|
14 When therefore the people saw the sign which Yeshua did, they said, “This is truly the Prophet who comes into the world.”
aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|
15 Yeshua therefore, perceiving that they were about to come and take him by force to make him king, withdrew again to the mountain by himself.
ataēva lōkā āgatya tamākramya rājānaṁ kariṣyanti yīśustēṣām īdr̥śaṁ mānasaṁ vijñāya punaśca parvvatam ēkākī gatavān|
16 When evening came, his disciples went down to the sea.
sāyaṁkāla upasthitē śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
17 They entered into the boat, and were going over the sea to Capernaum. It was now dark, and Yeshua had not come to them.
tasmin samayē timira upātiṣṭhat kintu yīṣustēṣāṁ samīpaṁ nāgacchat|
18 The sea was tossed by a great wind blowing.
tadā prabalapavanavahanāt sāgarē mahātaraṅgō bhavitum ārēbhē|
19 When therefore they had rowed about twenty-five or thirty stadia, they saw Yeshua walking on the sea and drawing near to the boat; and they were afraid.
tatastē vāhayitvā dvitrān krōśān gatāḥ paścād yīśuṁ jaladhērupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilōkya trāsayuktā abhavan
20 But he said to them, “It is I. Don’t be afraid.”
kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
21 They were willing therefore to receive him into the boat. Immediately the boat was at the land where they were going.
tadā tē taṁ svairaṁ nāvi gr̥hītavantaḥ tadā tatkṣaṇād uddiṣṭasthānē naurupāsthāt|
22 On the next day, the multitude that stood on the other side of the sea saw that there was no other boat there, except the one in which his disciples had embarked, and that Yeshua hadn’t entered with his disciples into the boat, but his disciples had gone away alone.
yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthānē nāsīt tatō yīśuḥ śiṣyaiḥ sākaṁ nāgamat kēvalāḥ śiṣyā agaman ētat pārasthā lōkā jñātavantaḥ|
23 However, boats from Tiberias came near to the place where they ate the bread after the Lord had given thanks.
kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
24 When the multitude therefore saw that Yeshua wasn’t there, nor his disciples, they themselves got into the boats and came to Capernaum, seeking Yeshua.
yīśustatra nāsti śiṣyā api tatra nā santi lōkā iti vijñāya yīśuṁ gavēṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
25 When they found him on the other side of the sea, they asked him, “Rabbi, when did you come here?”
tatastē saritpatēḥ pārē taṁ sākṣāt prāpya prāvōcan hē gurō bhavān atra sthānē kadāgamat?
26 Yeshua answered them, “Most certainly I tell you, you seek me, not because you saw signs, but because you ate of the loaves and were filled.
tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddhētō rna kintu pūpabhōjanāt tēna tr̥ptatvāñca māṁ gavēṣayatha|
27 Don’t work for the food which perishes, but for the food which remains to eternal life, which the Son of Man will give to you. For God the Father has sealed him.” (aiōnios g166)
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios g166)
28 They said therefore to him, “What must we do, that we may work the works of God?”
tadā tē'pr̥cchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
29 Yeshua answered them, “This is the work of God, that you believe in him whom he has sent.”
tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
30 They said therefore to him, “What then do you do for a sign, that we may see and believe you? What work do you do?
tadā tē vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddr̥ṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kr̥taṁ?
31 Our fathers ate the manna in the wilderness. As it is written, ‘He gave them bread out of heaven to eat.’”
asmākaṁ pūrvvapuruṣā mahāprāntarē mānnāṁ bhōkttuṁ prāpuḥ yathā lipirāstē| svargīyāṇi tu bhakṣyāṇi pradadau paramēśvaraḥ|
32 Yeshua therefore said to them, “Most certainly, I tell you, it wasn’t Moses who gave you the bread out of heaven, but my Father gives you the true bread out of heaven.
tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|
33 For the bread of God is that which comes down out of heaven and gives life to the world.”
yaḥ svargādavaruhya jagatē jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|
34 They said therefore to him, “Lord, always give us this bread.”
tadā tē prāvōcan hē prabhō bhakṣyamidaṁ nityamasmabhyaṁ dadātu|
35 Yeshua said to them, “I am the bread of life. Whoever comes to me will not be hungry, and whoever believes in me will never be thirsty.
yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|
36 But I told you that you have seen me, and yet you don’t believe.
māṁ dr̥ṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavōcaṁ|
37 All those whom the Father gives me will come to me. He who comes to me I will in no way throw out.
pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|
38 For I have come down from heaven, not to do my own will, but the will of him who sent me.
nijābhimataṁ sādhayituṁ na hi kintu prērayiturabhimataṁ sādhayituṁ svargād āgatōsmi|
39 This is the will of my Father who sent me, that of all he has given to me I should lose nothing, but should raise him up at the last day.
sa yān yān lōkān mahyamadadāt tēṣāmēkamapi na hārayitvā śēṣadinē sarvvānaham utthāpayāmi idaṁ matprērayituḥ piturabhimataṁ|
40 This is the will of the one who sent me, that everyone who sees the Son and believes in him should have eternal life; and I will raise him up at the last day.” (aiōnios g166)
yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ| (aiōnios g166)
41 The Judeans therefore murmured concerning him, because he said, “I am the bread which came down out of heaven.”
tadā svargād yad bhakṣyam avārōhat tad bhakṣyam ahamēva yihūdīyalōkāstasyaitad vākyē vivadamānā vakttumārēbhirē
42 They said, “Isn’t this Yeshua, the son of Joseph, whose father and mother we know? How then does he say, ‘I have come down out of heaven’?”
yūṣaphaḥ putrō yīśu ryasya mātāpitarau vayaṁ jānīma ēṣa kiṁ saēva na? tarhi svargād avārōham iti vākyaṁ kathaṁ vaktti?
43 Therefore Yeshua answered them, “Don’t murmur amongst yourselves.
tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ
44 No one can come to me unless the Father who sent me draws him; and I will raise him up in the last day.
matprērakēṇa pitrā nākr̥ṣṭaḥ kōpi janō mamāntikam āyātuṁ na śaknōti kintvāgataṁ janaṁ caramē'hni prōtthāpayiṣyāmi|
45 It is written in the Prophets, ‘They will all be taught by God.’ Therefore everyone who hears from the Father and has learnt, comes to me.
tē sarvva īśvarēṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ granthēṣu lipiritthamāstē atō yaḥ kaścit pituḥ sakāśāt śrutvā śikṣatē sa ēva mama samīpam āgamiṣyati|
46 Not that anyone has seen the Father, except he who is from God. He has seen the Father.
ya īśvarād ajāyata taṁ vinā kōpi manuṣyō janakaṁ nādarśat kēvalaḥ saēva tātam adrākṣīt|
47 Most certainly, I tell you, he who believes in me has eternal life. (aiōnios g166)
ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti| (aiōnios g166)
48 I am the bread of life.
ahamēva tajjīvanabhakṣyaṁ|
49 Your fathers ate the manna in the wilderness and they died.
yuṣmākaṁ pūrvvapuruṣā mahāprāntarē mannābhakṣyaṁ bhūkttāpi mr̥tāḥ
50 This is the bread which comes down out of heaven, that anyone may eat of it and not die.
kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅkttē tarhi sa na mriyatē|
51 I am the living bread which came down out of heaven. If anyone eats of this bread, he will live forever. Yes, the bread which I will give for the life of the world is my flesh.” (aiōn g165)
yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam| (aiōn g165)
52 The Judeans therefore contended with one another, saying, “How can this man give us his flesh to eat?”
tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārēbhirē ēṣa bhōjanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?
53 Yeshua therefore said to them, “Most certainly I tell you, unless you eat the flesh of the Son of Man and drink his blood, you don’t have life in yourselves.
tadā yīśustān āvōcad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣē yuṣmābhi rna bhukttē tasya rudhirē ca na pītē jīvanēna sārddhaṁ yuṣmākaṁ sambandhō nāsti|
54 He who eats my flesh and drinks my blood has eternal life, and I will raise him up at the last day. (aiōnios g166)
yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi| (aiōnios g166)
55 For my flesh is food indeed, and my blood is drink indeed.
yatō madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śōṇitaṁ paramaṁ pēyaṁ|
56 He who eats my flesh and drinks my blood lives in me, and I in him.
yō janō madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|
57 As the living Father sent me, and I live because of the Father, so he who feeds on me will also live because of me.
matprērayitrā jīvatā tātēna yathāhaṁ jīvāmi tadvad yaḥ kaścin māmatti sōpi mayā jīviṣyati|
58 This is the bread which came down out of heaven—not as our fathers ate the manna and died. He who eats this bread will live forever.” (aiōn g165)
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitarō'mriyanta tādr̥śam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yō bhakṣati sa nityaṁ jīviṣyati| (aiōn g165)
59 He said these things in the synagogue, as he taught in Capernaum.
yadā kapharnāhūm puryyāṁ bhajanagēhē upādiśat tadā kathā ētā akathayat|
60 Therefore many of his disciples, when they heard this, said, “This is a hard saying! Who can listen to it?”
tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt?
61 But Yeshua knowing in himself that his disciples murmured at this, said to them, “Does this cause you to stumble?
kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacittē vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?
62 Then what if you would see the Son of Man ascending to where he was before?
yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?
63 It is the spirit who gives life. The flesh profits nothing. The words that I speak to you are spirit, and are life.
ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|
64 But there are some of you who don’t believe.” For Yeshua knew from the beginning who they were who didn’t believe, and who it was who would betray him.
kintu yuṣmākaṁ madhyē kēcana aviśvāsinaḥ santi kē kē na viśvasanti kō vā taṁ parakarēṣu samarpayiṣyati tān yīśurāprathamād vētti|
65 He said, “For this cause I have said to you that no one can come to me, unless it is given to him by my Father.”
aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kōpi mamāntikam āgantuṁ na śaknōti|
66 At this, many of his disciples went back and walked no more with him.
tatkālē'nēkē śiṣyā vyāghuṭya tēna sārddhaṁ puna rnāgacchan|
67 Yeshua said therefore to the twelve, “You don’t also want to go away, do you?”
tadā yīśu rdvādaśaśiṣyān ukttavān yūyamapi kiṁ yāsyatha?
68 Simon Peter answered him, “Lord, to whom would we go? You have the words of eternal life. (aiōnios g166)
tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios g166)
69 We have come to believe and know that you are the Messiah, the Son of the living God.”
anantajīvanadāyinyō yāḥ kathāstāstavaiva| bhavān amarēśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|
70 Yeshua answered them, “Didn’t I choose you, the twelve, and one of you is a devil?”
tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manōnītān na kr̥tavān? kintu yuṣmākaṁ madhyēpi kaścidēkō vighnakārī vidyatē|
71 Now he spoke of Judah, the son of Simon Iscariot, for it was he who would betray him, being one of the twelve.
imāṁ kathaṁ sa śimōnaḥ putram īṣkarīyōtīyaṁ yihūdām uddiśya kathitavān yatō dvādaśānāṁ madhyē gaṇitaḥ sa taṁ parakarēṣu samarpayiṣyati|

< Yochanan 6 >