< Titus 2 >

1 But say the things which fit sound doctrine,
यथार्थस्योपदेशस्य वाक्यानि त्वया कथ्यन्तां
2 that older men should be temperate, sensible, sober minded, sound in faith, in love, and in perseverance,
विशेषतः प्राचीनलोका यथा प्रबुद्धा धीरा विनीता विश्वासे प्रेम्नि सहिष्णुताया न्च स्वस्था भवेयुस्तद्वत्
3 and that older women likewise be reverent in behavior, not slanderers nor enslaved to much wine, teachers of that which is good,
प्राचीनयोषितो. अपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः
4 that they may train the young wives to love their husbands, to love their children,
किन्तु सुशिक्षाकारिण्यः सत्य ईश्वरस्य वाक्यं यत् न निन्द्येत तदर्थं युवतीः सुशीलताम् अर्थतः पतिस्नेहम् अपत्यस्नेहं
5 to be sober minded, chaste, workers at home, kind, being in subjection to their own husbands, that God’s word may not be blasphemed.
विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्न न्चादिशेयुस्तथा त्वया कथ्यतां।
6 Likewise, exhort the younger men to be sober minded.
तद्वद् यूनो. अपि विनीतये प्रबोधय।
7 In all things show yourself an example of good works. In your teaching, show integrity, seriousness, incorruptibility,
त्व न्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षाया न्चाविकृतत्वं धीरतां यथार्थं
8 and soundness of speech that can’t be condemned, that he who opposes you may be ashamed, having no evil thing to say about us.
निर्द्दोष न्च वाक्यं प्रकाशय तेन विपक्षो युष्माकम् अपवादस्य किमपि छिद्रं न प्राप्य त्रपिष्यते।
9 Exhort servants to be in subjection to their own masters and to be well-pleasing in all things, not contradicting,
दासाश्च यत् स्वप्रभूनां निघ्नाः सर्व्वविषये तुष्टिजनकाश्च भवेयुः प्रत्युत्तरं न कुर्य्युः
10 not stealing, but showing all good fidelity, that they may adorn the doctrine of God, our Savior, in all things.
किमपि नापहरेयुः किन्तु पूर्णां सुविश्वस्ततां प्रकाशयेयुरिति तान् आदिश। यत एवम्प्रकारेणास्मकं त्रातुरीश्वरस्य शिक्षा सर्व्वविषये तै र्भूषितव्या।
11 For the grace of God has appeared, bringing salvation to all men,
यतो हेतोस्त्राणाजनक ईश्वरस्यानुग्रहः सर्व्वान् मानवान् प्रत्युदितवान्
12 instructing us to the intent that, denying ungodliness and worldly lusts, we would live soberly, righteously, and godly in this present age; (aiōn g165)
स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चान ण्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः, (aiōn g165)
13 looking for the blessed hope and appearing of the glory of our great God and Savior, Jesus Christ,
परमसुखस्याशाम् अर्थतो. अस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।
14 who gave himself for us, that he might redeem us from all iniquity and purify for himself a people for his own possession, zealous for good works.
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
15 Say these things and exhort and reprove with all authority. Let no one despise you.
एतानि भाषस्व पूर्णसामर्थ्येन चादिश प्रबोधय च, को. अपि त्वां नावमन्यतां।

< Titus 2 >