< Titus 1 >

1 Paul, a servant of God and an apostle of Jesus Christ, according to the faith of God’s chosen ones and the knowledge of the truth which is according to godliness,
anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM (aiōnios g166)
2 in hope of eternal life, which God, who can’t lie, promised before time began; (aiōnios g166)
yIzukhrISTasya prErita Izvarasya dAsaH paulO'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|
3 but in his own time revealed his word in the message with which I was entrusted according to the commandment of God our Savior,
niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijnjAtavAn svanirUpitasamayE ca ghOSaNayA tat prakAzitavAn|
4 to Titus, my true child according to a common faith: Grace, mercy, and peace from God the Father and the Lord Jesus Christ our Savior.
mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|
5 I left you in Crete for this reason, that you would set in order the things that were lacking and appoint elders in every city, as I directed you—
tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|
6 if anyone is blameless, the husband of one wife, having children who believe, who are not accused of loose or unruly behavior.
tasmAd yO narO 'nindita EkasyA yOSitaH svAmI vizvAsinAm apacayasyAvAdhyatvasya vA dOSENAliptAnAnjca santAnAnAM janakO bhavati sa Eva yOgyaH|
7 For the overseer must be blameless, as God’s steward, not self-pleasing, not easily angered, not given to wine, not violent, not greedy for dishonest gain;
yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM
8 but given to hospitality, a lover of good, sober minded, fair, holy, self-controlled,
kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEna dhArmmikENa jitEndriyENa ca bhavitavyaM,
9 holding to the faithful word which is according to the teaching, that he may be able to exhort in the sound doctrine, and to convict those who contradict him.
upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|
10 For there are also many unruly men, vain talkers and deceivers, especially those of the circumcision,
yatastE bahavO 'vAdhyA anarthakavAkyavAdinaH pravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzA lOkAH santi|
11 whose mouths must be stopped: men who overthrow whole houses, teaching things which they ought not, for dishonest gain’s sake.
tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|
12 One of them, a prophet of their own, said, “Cretans are always liars, evil beasts, and idle gluttons.”
tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||
13 This testimony is true. For this cause, reprove them sharply, that they may be sound in the faith,
sAkSyamEtat tathyaM, atO hEtOstvaM tAn gAPhaM bhartsaya tE ca yathA vizvAsE svasthA bhavEyu
14 not paying attention to Jewish fables and commandments of men who turn away from the truth.
ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|
15 To the pure, all things are pure, but to those who are defiled and unbelieving, nothing is pure; but both their mind and their conscience are defiled.
zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|
16 They profess that they know God, but by their deeds they deny him, being abominable, disobedient, and unfit for any good work.
Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|

< Titus 1 >