< Romans 15 >

1 Now we who are strong ought to bear the weaknesses of the weak, and not to please ourselves.
balavadbhirasmaabhi rdurbbalaanaa. m daurbbalya. m so. dhavya. m na ca sve. saam i. s.taacaara aacaritavya. h|
2 Let each one of us please his neighbor for that which is good, to be building him up.
asmaakam ekaiko jana. h svasamiipavaasino hitaartha. m ni. s.thaartha nca tasyaive. s.taacaaram aacaratu|
3 For even Christ didn’t please himself. But, as it is written, “The reproaches of those who reproached you fell on me.”
yata. h khrii. s.to. api nije. s.taacaara. m naacaritavaan, yathaa likhitam aaste, tvannindakaga. nasyaiva nindaabhi rnindito. asmyaha. m|
4 For whatever things were written before were written for our learning, that through perseverance and through encouragement of the Scriptures we might have hope.
apara nca vaya. m yat sahi. s.nutaasaantvanayo rjanakena "saastre. na pratyaa"saa. m labhemahi tannimitta. m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|
5 Now the God of perseverance and of encouragement grant you to be of the same mind with one another according to Christ Jesus,
sahi. s.nutaasaantvanayoraakaro ya ii"svara. h sa eva. m karotu yat prabhu ryii"sukhrii. s.ta iva yu. smaakam ekajano. anyajanena saarddha. m manasa aikyam aacaret;
6 that with one accord you may with one mouth glorify the God and Father of our Lord Jesus Christ.
yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii. s.tasya piturii"svarasya gu. naan kiirttayeta|
7 Therefore accept one another, even as Christ also accepted you, to the glory of God.
aparam ii"svarasya mahimna. h prakaa"saartha. m khrii. s.to yathaa yu. smaan pratyag. rhlaat tathaa yu. smaakamapyeko jano. anyajana. m pratig. rhlaatu|
8 Now I say that Christ has been made a servant of the circumcision for the truth of God, that he might confirm the promises given to the fathers,
yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara||
9 and that the Gentiles might glorify God for his mercy. As it is written, “Therefore I will give praise to you among the Gentiles and sing to your name.”
tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu. naan kiirttayeyustadartha. m yii"su. h khrii. s.tastvakchedaniyamasya nighno. abhavad ityaha. m vadaami| yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara||
10 Again he says, “Rejoice, you Gentiles, with his people.”
aparamapi likhitam aaste, he anyajaatayo yuuya. m sama. m nandata tajjanai. h|
11 Again, “Praise the Lord, all you Gentiles! Let all the peoples praise him.”
puna"sca likhitam aaste, he sarvvade"sino yuuya. m dhanya. m bruuta pare"svara. m| he tadiiyanaraa yuuya. m kurudhva. m tatpra"sa. msana. m||
12 Again, Isaiah says, “There will be the root of Jesse, he who arises to rule over the Gentiles; in him the Gentiles will hope.”
apara yii"saayiyo. api lilekha, yii"sayasya tu yat muula. m tat prakaa"si. syate tadaa| sarvvajaatiiyan. r.naa nca "saasaka. h samude. syati| tatraanyade"silokai"sca pratyaa"saa prakari. syate||
13 Now may the God of hope fill you with all joy and peace in believing, that you may abound in hope in the power of the Holy Spirit.
ataeva yuuya. m pavitrasyaatmana. h prabhaavaad yat sampuur. naa. m pratyaa"saa. m lapsyadhve tadartha. m tatpratyaa"saajanaka ii"svara. h pratyayena yu. smaan "saantyaanandaabhyaa. m sampuur. naan karotu|
14 I myself am also persuaded about you, my brothers, that you yourselves are full of goodness, filled with all knowledge, able also to admonish others.
he bhraataro yuuya. m sadbhaavayuktaa. h sarvvaprakaare. na j naanena ca sampuur. naa. h parasparopade"se ca tatparaa ityaha. m ni"scita. m jaanaami,
15 But I write the more boldly to you in part as reminding you, because of the grace that was given to me by God,
tathaapyaha. m yat pragalbhataro bhavan yu. smaan prabodhayaami tasyaika. m kaara. namida. m|
16 that I should be a servant of Christ Jesus to the Gentiles, serving as a priest of the Good News of God, that the offering up of the Gentiles might be made acceptable, sanctified by the Holy Spirit.
bhinnajaatiiyaa. h pavitre. naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa. mvaada. m pracaarayitu. m bhinnajaatiiyaanaa. m madhye yii"sukhrii. s.tasya sevakatva. m daana. m ii"svaraat labdhavaanasmi|
17 I have therefore my boasting in Christ Jesus in things pertaining to God.
ii"svara. m prati yii"sukhrii. s.tena mama "slaaghaakara. nasya kaara. nam aaste|
18 For I will not dare to speak of any things except those which Christ worked through me for the obedience of the Gentiles, by word and deed,
bhinnade"sina aaj naagraahi. na. h karttu. m khrii. s.to vaakyena kriyayaa ca, aa"scaryyalak. sa. nai"scitrakriyaabhi. h pavitrasyaatmana. h prabhaavena ca yaani karmmaa. ni mayaa saadhitavaan,
19 in the power of signs and wonders, in the power of God’s Spirit; so that from Jerusalem and around as far as to Illyricum, I have fully preached the Good News of Christ;
kevala. m taanyeva vinaanyasya kasyacit karmma. no var. nanaa. m karttu. m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika. m yaavat sarvvatra khrii. s.tasya susa. mvaada. m praacaaraya. m|
20 yes, making it my aim to preach the Good News, not where Christ was already named, that I might not build on another’s foundation.
anyena nicitaayaa. m bhittaavaha. m yanna nicinomi tannimitta. m yatra yatra sthaane khrii. s.tasya naama kadaapi kenaapi na j naapita. m tatra tatra susa. mvaada. m pracaarayitum aha. m yate|
21 But, as it is written, “They will see, to whom no news of him came. They who haven’t heard will understand.”
yaad. r"sa. m likhitam aaste, yai rvaarttaa tasya na praaptaa dar"sana. m taistu lapsyate| yai"sca naiva "sruta. m ki ncit boddhu. m "sak. syanti te janaa. h||
22 Therefore also I was hindered these many times from coming to you,
tasmaad yu. smatsamiipagamanaad aha. m muhurmuhu rnivaarito. abhava. m|
23 but now, no longer having any place in these regions, and having these many years a longing to come to you,
kintvidaaniim atra prade"se. su mayaa na gata. m sthaana. m kimapi naava"si. syate yu. smatsamiipa. m gantu. m bahuvatsaraanaarabhya maamakiinaakaa"nk. saa ca vidyata iti heto. h
24 whenever I travel to Spain, I will come to you. For I hope to see you on my journey, and to be helped on my way there by you, if first I may enjoy your company for a while.
spaaniyaade"sagamanakaale. aha. m yu. smanmadhyena gacchan yu. smaan aaloki. sye, tata. h para. m yu. smatsambhaa. sa. nena t. rpti. m parilabhya tadde"sagamanaartha. m yu. smaabhi rvisarjayi. sye, iid. r"sii madiiyaa pratyaa"saa vidyate|
25 But now, I say, I am going to Jerusalem, serving the saints.
kintu saamprata. m pavitralokaanaa. m sevanaaya yiruu"saalamnagara. m vrajaami|
26 For it has been the good pleasure of Macedonia and Achaia to make a certain contribution for the poor among the saints who are at Jerusalem.
yato yiruu"saalamasthapavitralokaanaa. m madhye ye daridraa arthavi"sraa. nanena taanupakarttu. m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|
27 Yes, it has been their good pleasure, and they are their debtors. For if the Gentiles have been made partakers of their spiritual things, they owe it to them also to serve them in material things.
e. saa te. saa. m sadicchaa yataste te. saam. r.nina. h santi yato heto rbhinnajaatiiyaa ye. saa. m paramaarthasyaa. m"sino jaataa aihikavi. saye te. saamupakaarastai. h karttavya. h|
28 When therefore I have accomplished this, and have sealed to them this fruit, I will go on by way of you to Spain.
ato mayaa tat karmma saadhayitvaa tasmin phale tebhya. h samarpite yu. smanmadhyena spaaniyaade"so gami. syate|
29 I know that when I come to you, I will come in the fullness of the blessing of the Good News of Christ.
yu. smatsamiipe mamaagamanasamaye khrii. s.tasya susa. mvaadasya puur. navare. na sambalita. h san aham aagami. syaami iti mayaa j naayate|
30 Now I beg you, brothers, by our Lord Jesus Christ and by the love of the Spirit, that you strive together with me in your prayers to God for me,
he bhraat. rga. na prabho ryii"sukhrii. s.tasya naamnaa pavitrasyaatmaana. h premnaa ca vinaye. aha. m
31 that I may be delivered from those who are disobedient in Judea, and that my service which I have for Jerusalem may be acceptable to the saints,
yihuudaade"sasthaanaam avi"svaasilokaanaa. m karebhyo yadaha. m rak. saa. m labheya madiiyaitena sevanakarmma. naa ca yad yiruu"saalamasthaa. h pavitralokaastu. syeyu. h,
32 that I may come to you in joy through the will of God, and together with you, find rest.
tadartha. m yuuya. m matk. rta ii"svaraaya praarthayamaa. naa yatadhva. m tenaaham ii"svarecchayaa saananda. m yu. smatsamiipa. m gatvaa yu. smaabhi. h sahita. h praa. naan aapyaayitu. m paarayi. syaami|
33 Now the God of peace be with you all. Amen.
"saantidaayaka ii"svaro yu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat| iti|

< Romans 15 >