< Romans 14 >

1 Now accept one who is weak in faith, but not for disputes over opinions.
yo jano'dṛḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandehavicārārthaṁ nahi|
2 One man has faith to eat all things, but he who is weak eats only vegetables.
yato niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya etādṛśo vidyate kintvadṛḍhaviśvāsaḥ kaścidaparo janaḥ kevalaṁ śākaṁ bhuṅktaṁ|
3 Don’t let him who eats despise him who doesn’t eat. Don’t let him who doesn’t eat judge him who eats, for God has accepted him.
tarhi yo janaḥ sādhāraṇaṁ dravyaṁ bhuṅkte sa viśeṣadravyabhoktāraṁ nāvajānīyāt tathā viśeṣadravyabhoktāpi sādhāraṇadravyabhoktāraṁ doṣiṇaṁ na kuryyāt, yasmād īśvarastam agṛhlāt|
4 Who are you who judge another’s servant? To his own lord he stands or falls. Yes, he will be made to stand, for God has power to make him stand.
he paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhoḥ samīpe tena padasthena padacyutena vā bhavitavyaṁ sa ca padastha eva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknoti|
5 One man esteems one day as more important. Another esteems every day alike. Let each man be fully assured in his own mind.
aparañca kaścijjano dinād dinaṁ viśeṣaṁ manyate kaścittu sarvvāṇi dināni samānāni manyate, ekaiko janaḥ svīyamanasi vivicya niścinotu|
6 He who observes the day, observes it to the Lord; and he who does not observe the day, to the Lord he does not observe it. He who eats, eats to the Lord, for he gives God thanks. He who doesn’t eat, to the Lord he doesn’t eat, and gives God thanks.
yo janaḥ kiñcana dinaṁ viśeṣaṁ manyate sa prabhubhaktyā tan manyate, yaśca janaḥ kimapi dinaṁ viśeṣaṁ na manyate so'pi prabhubhaktyā tanna manyate; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅkte sa prabhubhaktayā tāni bhuṅkte yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅkte so'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūte|
7 For none of us lives to himself, and none dies to himself.
aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyate vā tanna;
8 For if we live, we live to the Lord. Or if we die, we die to the Lord. If therefore we live or die, we are the Lord’s.
kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataeva jīvane maraṇe vā vayaṁ prabhorevāsmahe|
9 For to this end Christ died, rose, and lived again, that he might be Lord of both the dead and the living.
yato jīvanto mṛtāścetyubhayeṣāṁ lokānāṁ prabhutvaprāptyarthaṁ khrīṣṭo mṛta utthitaḥ punarjīvitaśca|
10 But you, why do you judge your brother? Or you again, why do you despise your brother? For we will all stand before the judgment seat of Christ.
kintu tvaṁ nijaṁ bhrātaraṁ kuto dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhe sarvvairasmābhirupasthātavyaṁ;
11 For it is written, “‘As I live,’ says the Lord, ‘to me every knee will bow. Every tongue will confess to God.’”
yādṛśaṁ likhitam āste, pareśaḥ śapathaṁ kurvvan vākyametat purāvadat| sarvvo janaḥ samīpe me jānupātaṁ kariṣyati| jihvaikaikā tatheśasya nighnatvaṁ svīkariṣyati|
12 So then each one of us will give account of himself to God.
ataeva īśvarasamīpe'smākam ekaikajanena nijā kathā kathayitavyā|
13 Therefore let’s not judge one another any more, but judge this rather, that no man put a stumbling block in his brother’s way, or an occasion for falling.
itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighno vyāghāto vā yanna jāyeta tādṛśīmīhāṁ kurmmahe|
14 I know and am persuaded in the Lord Jesus that nothing is unclean of itself; except that to him who considers anything to be unclean, to him it is unclean.
kimapi vastu svabhāvato nāśuci bhavatītyahaṁ jāne tathā prabhunā yīśukhrīṣṭenāpi niścitaṁ jāne, kintu yo jano yad dravyam apavitraṁ jānīte tasya kṛte tad apavitram āste|
15 Yet if because of food your brother is grieved, you walk no longer in love. Don’t destroy with your food him for whom Christ died.
ataeva tava bhakṣyadravyeṇa tava bhrātā śokānvito bhavati tarhi tvaṁ bhrātaraṁ prati premnā nācarasi| khrīṣṭo yasya kṛte svaprāṇān vyayitavān tvaṁ nijena bhakṣyadravyeṇa taṁ na nāśaya|
16 Then don’t let your good be slandered,
aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
17 for God’s Kingdom is not eating and drinking, but righteousness, peace, and joy in the Holy Spirit.
bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca|
18 For he who serves Christ in these things is acceptable to God and approved by men.
etai ryo janaḥ khrīṣṭaṁ sevate, sa eveśvarasya tuṣṭikaro manuṣyaiśca sukhyātaḥ|
19 So then, let’s follow after things which make for peace, and things by which we may build one another up.
ataeva yenāsmākaṁ sarvveṣāṁ parasparam aikyaṁ niṣṭhā ca jāyate tadevāsmābhi ryatitavyaṁ|
20 Don’t overthrow God’s work for food’s sake. All things indeed are clean, however it is evil for that man who creates a stumbling block by eating.
bhakṣyārtham īśvarasya karmmaṇo hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yo jano yad bhuktvā vighnaṁ labhate tadarthaṁ tad bhadraṁ nahi|
21 It is good to not eat meat, drink wine, nor do anything by which your brother stumbles, is offended, or is made weak.
tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighno vā cāñcalyaṁ vā jāyate tarhi tadbhojanapānayostyāgo bhadraḥ|
22 Do you have faith? Have it to yourself before God. Happy is he who doesn’t judge himself in that which he approves.
yadi tava pratyayastiṣṭhati tarhīśvarasya gocare svāntare taṁ gopaya; yo janaḥ svamatena svaṁ doṣiṇaṁ na karoti sa eva dhanyaḥ|
23 But he who doubts is condemned if he eats, because it isn’t of faith; and whatever is not of faith is sin.
kintu yaḥ kaścit saṁśayya bhuṅkte'rthāt na pratītya bhuṅkte, sa evāvaśyaṁ daṇḍārho bhaviṣyati, yato yat pratyayajaṁ nahi tadeva pāpamayaṁ bhavati|

< Romans 14 >