< Romans 13 >

1 Let every soul be in subjection to the higher authorities, for there is no authority except from God, and those who exist are ordained by God.
yuṣmākam ekaikajanaḥ śāsanapadasya nighno bhavatu yato yāni śāsanapadāni santi tāni sarvvāṇīśvareṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
2 Therefore he who resists the authority withstands the ordinance of God; and those who withstand will receive to themselves judgment.
iti hetoḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyameva; aparaṁ ye prātikūlyam ācaranti te sveṣāṁ samucitaṁ daṇḍaṁ svayameva ghaṭayante|
3 For rulers are not a terror to the good work, but to the evil. Do you desire to have no fear of the authority? Do that which is good, and you will have praise from the authority,
śāstā sadācāriṇāṁ bhayaprado nahi durācāriṇāmeva bhayaprado bhavati; tvaṁ kiṁ tasmān nirbhayo bhavitum icchasi? tarhi satkarmmācara, tasmād yaśo lapsyase,
4 for he is a servant of God to you for good. But if you do that which is evil, be afraid, for he doesn’t bear the sword in vain; for he is a servant of God, an avenger for wrath to him who does evil.
yatastava sadācaraṇāya sa īśvarasya bhṛtyo'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhṛtya eva|
5 Therefore you need to be in subjection, not only because of the wrath, but also for conscience’ sake.
ataeva kevaladaṇḍabhayānnahi kintu sadasadbodhādapi tasya vaśyena bhavitavyaṁ|
6 For this reason you also pay taxes, for they are servants of God’s service, continually doing this very thing.
etasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād ye karaṁ gṛhlanti ta īśvarasya kiṅkarā bhūtvā satatam etasmin karmmaṇi niviṣṭāstiṣṭhanti|
7 Therefore give everyone what you owe: if you owe taxes, pay taxes; if customs, then customs; if respect, then respect; if honor, then honor.
asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
8 Owe no one anything, except to love one another; for he who loves his neighbor has fulfilled the law.
yuṣmākaṁ parasparaṁ prema vinā 'nyat kimapi deyam ṛṇaṁ na bhavatu, yato yaḥ parasmin prema karoti tena vyavasthā sidhyati|
9 For the commandments, “You shall not commit adultery,” “You shall not murder,” “You shall not steal,” “You shall not covet,” and whatever other commandments there are, are all summed up in this saying, namely, “You shall love your neighbor as yourself.”
vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|
10 Love doesn’t harm a neighbor. Love therefore is the fulfillment of the law.
yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|
11 Do this, knowing the time, that it is already time for you to awaken out of sleep, for salvation is now nearer to us than when we first believed.
pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|
12 The night is far gone, and the day is near. Let’s therefore throw off the deeds of darkness, and let’s put on the armor of light.
bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
13 Let’s walk properly, as in the day; not in reveling and drunkenness, not in sexual promiscuity and lustful acts, and not in strife and jealousy.
ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
14 But put on the Lord Jesus Christ, and make no provision for the flesh, for its lusts.
yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|

< Romans 13 >