< Matthew 10 >

1 He called to himself his twelve disciples, and gave them authority over unclean spirits, to cast them out, and to heal every disease and every sickness.
anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmedhyabhūtān tyājayituṁ sarvvaprakārarogān pīḍāśca śamayituṁ tebhyaḥ sāmarthyamadāt|
2 Now the names of the twelve apostles are these. The first, Simon, who is called Peter; Andrew, his brother; James the son of Zebedee; John, his brother;
teṣāṁ dvādaśapreṣyāṇāṁ nāmānyetāni| prathamaṁ śimon yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putro yākūb
3 Philip; Bartholomew; Thomas; Matthew the tax collector; James the son of Alphaeus; Lebbaeus, who was also called Thaddaeus;
tasya sahajo yohan; philip barthalamay thomāḥ karasaṁgrāhī mathiḥ, ālpheyaputro yākūb,
4 Simon the Zealot; and Judas Iscariot, who also betrayed him.
kinānīyaḥ śimon, ya īṣkariyotīyayihūdāḥ khrīṣṭaṁ parakare'rpayat|
5 Jesus sent these twelve out and commanded them, saying, “Don’t go among the Gentiles, and don’t enter into any city of the Samaritans.
etān dvādaśaśiṣyān yīśuḥ preṣayan ityājñāpayat, yūyam anyadeśīyānāṁ padavīṁ śemiroṇīyānāṁ kimapi nagarañca na praviśye
6 Rather, go to the lost sheep of the house of Israel.
isrāyelgotrasya hāritā ye ye meṣāsteṣāmeva samīpaṁ yāta|
7 As you go, preach, saying, ‘The Kingdom of Heaven is at hand!’
gatvā gatvā svargasya rājatvaṁ savidhamabhavat, etāṁ kathāṁ pracārayata|
8 Heal the sick, cleanse the lepers, and cast out demons. Freely you received, so freely give.
āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
9 Don’t take any gold, silver, or brass in your money belts.
kintu sveṣāṁ kaṭibandheṣu svarṇarūpyatāmrāṇāṁ kimapi na gṛhlīta|
10 Take no bag for your journey, neither two coats, nor sandals, nor staff: for the laborer is worthy of his food.
anyacca yātrāyai celasampuṭaṁ vā dvitīyavasanaṁ vā pāduke vā yaṣṭiḥ, etān mā gṛhlīta, yataḥ kāryyakṛt bharttuṁ yogyo bhavati|
11 Into whatever city or village you enter, find out who in it is worthy, and stay there until you go on.
aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yo jano yogyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣṭhata|
12 As you enter into the household, greet it.
yadā yūyaṁ tadgehaṁ praviśatha, tadā tamāśiṣaṁ vadata|
13 If the household is worthy, let your peace come on it, but if it isn’t worthy, let your peace return to you.
yadi sa yogyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nocet sāśīryuṣmabhyameva bhaviṣyati|
14 Whoever doesn’t receive you or hear your words, as you go out of that house or that city, shake the dust off your feet.
kintu ye janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śṛṇvanti teṣāṁ gehāt purādvā prasthānakāle svapadūlīḥ pātayata|
15 Most certainly I tell you, it will be more tolerable for the land of Sodom and Gomorrah in the day of judgment than for that city.
yuṣmānahaṁ tathyaṁ vacmi vicāradine tatpurasya daśātaḥ sidomamorāpurayordaśā sahyatarā bhaviṣyati|
16 “Behold, I send you out as sheep among wolves. Therefore be wise as serpents and harmless as doves.
paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|
17 But beware of men, for they will deliver you up to councils, and in their synagogues they will scourge you.
nṛbhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhve teṣāṁ bhajanagehe prahāriṣyadhve|
18 Yes, and you will be brought before governors and kings for my sake, for a testimony to them and to the nations.
yūyaṁ mannāmahetoḥ śāstṛṇāṁ rājñāñca samakṣaṁ tānanyadeśinaścādhi sākṣitvārthamāneṣyadhve|
19 But when they deliver you up, don’t be anxious how or what you will say, for it will be given you in that hour what you will say.
kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍe yuṣmanmanaḥ su samupasthāsyati|
20 For it is not you who speak, but the Spirit of your Father who speaks in you.
yasmāt tadā yo vakṣyati sa na yūyaṁ kintu yuṣmākamantarasthaḥ pitrātmā|
21 “Brother will deliver up brother to death, and the father his child. Children will rise up against parents and cause them to be put to death.
sahajaḥ sahajaṁ tātaḥ sutañca mṛtau samarpayiṣyati, apatyāgi svasvapitro rvipakṣībhūya tau ghātayiṣyanti|
22 You will be hated by all men for my name’s sake, but he who endures to the end will be saved.
mannamahetoḥ sarvve janā yuṣmān ṛtīyiṣyante, kintu yaḥ śeṣaṁ yāvad dhairyyaṁ ghṛtvā sthāsyati, sa trāyiṣyate|
23 But when they persecute you in this city, flee into the next, for most certainly I tell you, you will not have gone through the cities of Israel until the Son of Man has come.
tai ryadā yūyamekapure tāḍiṣyadhve, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasuto naiti tāvad isrāyeldeśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|
24 “A disciple is not above his teacher, nor a servant above his lord.
guroḥ śiṣyo na mahān, prabhordāso na mahān|
25 It is enough for the disciple that he be like his teacher, and the servant like his lord. If they have called the master of the house Beelzebul, how much more those of his household!
yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣṭaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante?
26 Therefore don’t be afraid of them, for there is nothing covered that will not be revealed, or hidden that will not be known.
kintu tebhyo yūyaṁ mā bibhīta, yato yanna prakāśiṣyate, tādṛk chāditaṁ kimapi nāsti, yacca na vyañciṣyate, tādṛg guptaṁ kimapi nāsti|
27 What I tell you in the darkness, speak in the light; and what you hear whispered in the ear, proclaim on the housetops.
yadahaṁ yuṣmān tamasi vacmi tad yuṣmābhirdīptau kathyatāṁ; karṇābhyāṁ yat śrūyate tad gehopari pracāryyatāṁ|
28 Don’t be afraid of those who kill the body, but are not able to kill the soul. Rather, fear him who is able to destroy both soul and body in Gehenna. (Geenna g1067)
ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta| (Geenna g1067)
29 “Aren’t two sparrows sold for an assarion coin? Not one of them falls to the ground apart from your Father’s will.
dvau caṭakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati|
30 But the very hairs of your head are all numbered.
yuṣmacchirasāṁ sarvvakacā gaṇitāṁḥ santi|
31 Therefore don’t be afraid. You are of more value than many sparrows.
ato mā bibhīta, yūyaṁ bahucaṭakebhyo bahumūlyāḥ|
32 Everyone therefore who confesses me before men, I will also confess him before my Father who is in heaven.
yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye|
33 But whoever denies me before men, I will also deny him before my Father who is in heaven.
pṛthvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
34 “Don’t think that I came to send peace on the earth. I didn’t come to send peace, but a sword.
pitṛmātṛścaśrūbhiḥ sākaṁ sutasutābadhū rvirodhayituñcāgatesmi|
35 For I came to set a man at odds against his father, and a daughter against her mother, and a daughter-in-law against her mother-in-law.
tataḥ svasvaparivāraeva nṛśatru rbhavitā|
36 A man’s foes will be those of his own household.
yaḥ pitari mātari vā mattodhikaṁ prīyate, sa na madarhaḥ;
37 He who loves father or mother more than me is not worthy of me; and he who loves son or daughter more than me isn’t worthy of me.
yaśca sute sutāyāṁ vā mattodhikaṁ prīyate, sepi na madarhaḥ|
38 He who doesn’t take his cross and follow after me isn’t worthy of me.
yaḥ svakruśaṁ gṛhlan matpaścānnaiti, sepi na madarhaḥ|
39 He who seeks his life will lose it; and he who loses his life for my sake will find it.
yaḥ svaprāṇānavati, sa tān hārayiṣyate, yastu matkṛte svaprāṇān hārayati, sa tānavati|
40 “He who receives you receives me, and he who receives me receives him who sent me.
yo yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprerakasyātithyaṁ vidadhāti|
41 He who receives a prophet in the name of a prophet will receive a prophet’s reward. He who receives a righteous man in the name of a righteous man will receive a righteous man’s reward.
yo bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhatte, sa bhaviṣyadvādinaḥ phalaṁ lapsyate, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhatte sa dhārmmikamānavasya phalaṁ prāpsyati|
42 Whoever gives one of these little ones just a cup of cold water to drink in the name of a disciple, most certainly I tell you, he will in no way lose his reward.”
yaśca kaścit eteṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai datte, yuṣmānahaṁ tathyaṁ vadāmi, sa kenāpi prakāreṇa phalena na vañciṣyate|

< Matthew 10 >