< Mark 5 >

1 They came to the other side of the sea, into the country of the Gadarenes.
atha tū sindhupāraṁ gatvā giderīyapradeśa upatasthuḥ|
2 When he had come out of the boat, immediately a man with an unclean spirit met him out of the tombs.
naukāto nirgatamātrād apavitrabhūtagrasta ekaḥ śmaśānādetya taṁ sākṣāc cakāra|
3 He lived in the tombs. Nobody could bind him any more, not even with chains,
sa śmaśāne'vātsīt kopi taṁ śṛṅkhalena badvvā sthāpayituṁ nāśaknot|
4 because he had been often bound with fetters and chains, and the chains had been torn apart by him, and the fetters broken in pieces. Nobody had the strength to tame him.
janairvāraṁ nigaḍaiḥ śṛṅkhalaiśca sa baddhopi śṛṅkhalānyākṛṣya mocitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kṛtavān kopi taṁ vaśīkarttuṁ na śaśaka|
5 Always, night and day, in the tombs and in the mountains, he was crying out, and cutting himself with stones.
divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kṛtavān grāvabhiśca svayaṁ svaṁ kṛtavān|
6 When he saw Jesus from afar, he ran and bowed down to him,
sa yīśuṁ dūrāt paśyanneva dhāvan taṁ praṇanāma ucairuvaṁścovāca,
7 and crying out with a loud voice, he said, “What have I to do with you, Jesus, you Son of the Most High God? I adjure you by God, don’t torment me.”
he sarvvoparistheśvaraputra yīśo bhavatā saha me kaḥ sambandhaḥ? ahaṁ tvāmīśvareṇa śāpaye māṁ mā yātaya|
8 For he said to him, “Come out of the man, you unclean spirit!”
yato yīśustaṁ kathitavān re apavitrabhūta, asmānnarād bahirnirgaccha|
9 He asked him, “What is your name?” He said to him, “My name is Legion, for we are many.”
atha sa taṁ pṛṣṭavān kinte nāma? tena pratyuktaṁ vayamaneke 'smastato'smannāma bāhinī|
10 He begged him much that he would not send them away out of the country.
tatosmān deśānna preṣayeti te taṁ prārthayanta|
11 Now on the mountainside there was a great herd of pigs feeding.
tadānīṁ parvvataṁ nikaṣā bṛhan varāhavrajaścarannāsīt|
12 All the demons begged him, saying, “Send us into the pigs, that we may enter into them.”
tasmād bhūtā vinayena jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13 At once Jesus gave them permission. The unclean spirits came out and entered into the pigs. The herd of about two thousand rushed down the steep bank into the sea, and they were drowned in the sea.
yīśunānujñātāste'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvve varāhā vastutastu prāyodvisahasrasaṁṅkhyakāḥ kaṭakena mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14 Those who fed the pigs fled, and told it in the city and in the country. The people came to see what it was that had happened.
tasmād varāhapālakāḥ palāyamānāḥ pure grāme ca tadvārttaṁ kathayāñcakruḥ| tadā lokā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
15 They came to Jesus, and saw him who had been possessed by demons sitting, clothed, and in his right mind, even him who had the legion; and they were afraid.
yīśoḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacetanaṁ samupaviṣṭañca dṛṣṭvā bibhyuḥ|
16 Those who saw it declared to them what happened to him who was possessed by demons, and about the pigs.
tato dṛṣṭatatkāryyalokāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
17 They began to beg him to depart from their region.
tataste svasīmāto bahirgantuṁ yīśuṁ vinetumārebhire|
18 As he was entering into the boat, he who had been possessed by demons begged him that he might be with him.
atha tasya naukārohaṇakāle sa bhūtamukto nā yīśunā saha sthātuṁ prārthayate;
19 He didn’t allow him, but said to him, “Go to your house, to your friends, and tell them what great things the Lord has done for you and how he had mercy on you.”
kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gṛhañca gaccha prabhustvayi kṛpāṁ kṛtvā yāni karmmāṇi kṛtavān tāni tān jñāpaya|
20 He went his way, and began to proclaim in Decapolis how Jesus had done great things for him, and everyone marveled.
ataḥ sa prasthāya yīśunā kṛtaṁ tatsarvvāścaryyaṁ karmma dikāpalideśe pracārayituṁ prārabdhavān tataḥ sarvve lokā āścaryyaṁ menire|
21 When Jesus had crossed back over in the boat to the other side, a great multitude was gathered to him; and he was by the sea.
anantaraṁ yīśau nāvā punaranyapāra uttīrṇe sindhutaṭe ca tiṣṭhati sati tatsamīpe bahulokānāṁ samāgamo'bhūt|
22 Behold, one of the rulers of the synagogue, Jairus by name, came; and seeing him, he fell at his feet
aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;
23 and begged him much, saying, “My little daughter is at the point of death. Please come and lay your hands on her, that she may be made healthy, and live.”
mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|
24 He went with him, and a great multitude followed him, and they pressed upon him on all sides.
tadā yīśustena saha calitaḥ kintu tatpaścād bahulokāścalitvā tādgātre patitāḥ|
25 A certain woman who had a discharge of blood for twelve years,
atha dvādaśavarṣāṇi pradararogeṇa
26 and had suffered many things by many physicians, and had spent all that she had, and was no better, but rather grew worse,
śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārogyaṁ prāptā ca punarapi pīḍitāsīcca
27 having heard the things concerning Jesus, came up behind him in the crowd and touched his clothes.
yā strī sā yīśo rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labheyaṁ tadā rogahīnā bhaviṣyāmi|
28 For she said, “If I just touch his clothes, I will be made well.”
atohetoḥ sā lokāraṇyamadhye tatpaścādāgatya tasya vastraṁ pasparśa|
29 Immediately the flow of her blood was dried up, and she felt in her body that she was healed of her affliction.
tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|
30 Immediately Jesus, perceiving in himself that the power had gone out from him, turned around in the crowd and asked, “Who touched my clothes?”
atha svasmāt śakti rnirgatā yīśuretanmanasā jñātvā lokanivahaṁ prati mukhaṁ vyāvṛtya pṛṣṭavān kena madvastraṁ spṛṣṭaṁ?
31 His disciples said to him, “You see the multitude pressing against you, and you say, ‘Who touched me?’”
tatastasya śiṣyā ūcuḥ bhavato vapuṣi lokāḥ saṁgharṣanti tad dṛṣṭvā kena madvastraṁ spṛṣṭamiti kutaḥ kathayati?
32 He looked around to see her who had done this thing.
kintu kena tat karmma kṛtaṁ tad draṣṭuṁ yīśuścaturdiśo dṛṣṭavān|
33 But the woman, fearing and trembling, knowing what had been done to her, came and fell down before him, and told him all the truth.
tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jāteti jñātvāgatya tatsammukhe patitvā sarvvavṛttāntaṁ satyaṁ tasmai kathayāmāsa|
34 He said to her, “Daughter, your faith has made you well. Go in peace, and be cured of your disease.”
tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|
35 While he was still speaking, people came from the synagogue ruler’s house, saying, “Your daughter is dead. Why bother the Teacher any more?”
itivākyavadanakāle bhajanagṛhādhipasya niveśanāl lokā etyādhipaṁ babhāṣire tava kanyā mṛtā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
36 But Jesus, when he heard the message spoken, immediately said to the ruler of the synagogue, “Don’t be afraid, only believe.”
kintu yīśustad vākyaṁ śrutvaiva bhajanagṛhādhipaṁ gaditavān mā bhaiṣīḥ kevalaṁ viśvāsihi|
37 He allowed no one to follow him except Peter, James, and John the brother of James.
atha pitaro yākūb tadbhrātā yohan ca etān vinā kamapi svapaścād yātuṁ nānvamanyata|
38 He came to the synagogue ruler’s house, and he saw an uproar, weeping, and great wailing.
tasya bhajanagṛhādhipasya niveśanasamīpam āgatya kalahaṁ bahurodanaṁ vilāpañca kurvvato lokān dadarśa|
39 When he had entered in, he said to them, “Why do you make an uproar and weep? The child is not dead, but is asleep.”
tasmān niveśanaṁ praviśya proktavān yūyaṁ kuta itthaṁ kalahaṁ rodanañca kurutha? kanyā na mṛtā nidrāti|
40 They ridiculed him. But he, having put them all out, took the father of the child, her mother, and those who were with him, and went in where the child was lying.
tasmātte tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkṛtya kanyāyāḥ pitarau svasaṅginaśca gṛhītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
41 Taking the child by the hand, he said to her, “Talitha cumi!” which means, being interpreted, “Girl, I tell you, get up!”
atha sa tasyāḥ kanyāyā hastau dhṛtvā tāṁ babhāṣe ṭālīthā kūmī, arthato he kanye tvamuttiṣṭha ityājñāpayāmi|
42 Immediately the girl rose up and walked, for she was twelve years old. They were amazed with great amazement.
tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā potthāya calitumārebhe, itaḥ sarvve mahāvismayaṁ gatāḥ|
43 He strictly ordered them that no one should know this, and commanded that something should be given to her to eat.
tata etasyai kiñcit khādyaṁ datteti kathayitvā etatkarmma kamapi na jñāpayateti dṛḍhamādiṣṭavān|

< Mark 5 >