< Mark 2 >

1 When he entered again into Capernaum after some days, it was heard that he was at home.
tadanantara. m yii"sai katipayadinaani vilambya puna. h kapharnaahuumnagara. m pravi. s.te sa g. rha aasta iti ki. mvadantyaa tatk. sa. na. m tatsamiipa. m bahavo lokaa aagatya samupatasthu. h,
2 Immediately many were gathered together, so that there was no more room, not even around the door; and he spoke the word to them.
tasmaad g. rhamadhye sarvve. saa. m k. rte sthaana. m naabhavad dvaarasya caturdik. svapi naabhavat, tatkaale sa taan prati kathaa. m pracaarayaa ncakre|
3 Four people came, carrying a paralytic to him.
tata. h para. m lokaa"scaturbhi rmaanavaireka. m pak. saaghaatina. m vaahayitvaa tatsamiipam aaninyu. h|
4 When they could not come near to him for the crowd, they removed the roof where he was. When they had broken it up, they let down the mat that the paralytic was lying on.
kintu janaanaa. m bahutvaat ta. m yii"so. h sammukhamaanetu. m na "saknuvanto yasmin sthaane sa aaste taduparig. rhap. r.s. tha. m khanitvaa chidra. m k. rtvaa tena maarge. na sa"sayya. m pak. saaghaatinam avarohayaamaasu. h|
5 Jesus, seeing their faith, said to the paralytic, “Son, your sins are forgiven you.”
tato yii"suste. saa. m vi"svaasa. m d. r.s. tvaa ta. m pak. saaghaatina. m babhaa. se he vatsa tava paapaanaa. m maarjana. m bhavatu|
6 But there were some of the scribes sitting there and reasoning in their hearts,
tadaa kiyanto. adhyaapakaastatropavi"santo manobhi rvitarkayaa ncakru. h, e. sa manu. sya etaad. r"siimii"svaranindaa. m kathaa. m kuta. h kathayati?
7 “Why does this man speak blasphemies like that? Who can forgive sins but God alone?”
ii"svara. m vinaa paapaani maar. s.tu. m kasya saamarthyam aaste?
8 Immediately Jesus, perceiving in his spirit that they so reasoned within themselves, said to them, “Why do you reason these things in your hearts?
ittha. m te vitarkayanti yii"sustatk. sa. na. m manasaa tad budvvaa taanavadad yuuyamanta. hkara. nai. h kuta etaani vitarkayatha?
9 Which is easier, to tell the paralytic, ‘Your sins are forgiven;’ or to say, ‘Arise, and take up your bed, and walk’?
tadanantara. m yii"sustatsthaanaat puna. h samudrata. ta. m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|
10 But that you may know that the Son of Man has authority on earth to forgive sins”—he said to the paralytic—
kintu p. rthivyaa. m paapaani maar. s.tu. m manu. syaputrasya saamarthyamasti, etad yu. smaan j naapayitu. m (sa tasmai pak. saaghaatine kathayaamaasa)
11 “I tell you, arise, take up your mat, and go to your house.”
utti. s.tha tava "sayyaa. m g. rhiitvaa svag. rha. m yaahi, aha. m tvaamidam aaj naapayaami|
12 He arose, and immediately took up the mat and went out in front of them all, so that they were all amazed and glorified God, saying, “We never saw anything like this!”
tata. h sa tatk. sa. nam utthaaya "sayyaa. m g. rhiitvaa sarvve. saa. m saak. saat jagaama; sarvve vismitaa etaad. r"sa. m karmma vayam kadaapi naapa"syaama, imaa. m kathaa. m kathayitve"svara. m dhanyamabruvan|
13 He went out again by the seaside. All the multitude came to him, and he taught them.
tadanantara. m yii"sustatsthaanaat puna. h samudrata. ta. m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|
14 As he passed by, he saw Levi the son of Alphaeus sitting at the tax office. He said to him, “Follow me.” And he arose and followed him.
atha gacchan karasa ncayag. rha upavi. s.tam aalphiiyaputra. m levi. m d. r.s. tvaa tamaahuuya kathitavaan matpa"scaat tvaamaamaccha tata. h sa utthaaya tatpa"scaad yayau|
15 He was reclining at the table in his house, and many tax collectors and sinners sat down with Jesus and his disciples, for there were many, and they followed him.
anantara. m yii"sau tasya g. rhe bhoktum upavi. s.te bahava. h karama ncaayina. h paapina"sca tena tacchi. syai"sca sahopavivi"su. h, yato bahavastatpa"scaadaajagmu. h|
16 The scribes and the Pharisees, when they saw that he was eating with the sinners and tax collectors, said to his disciples, “Why is it that he eats and drinks with tax collectors and sinners?”
tadaa sa karama ncaayibhi. h paapibhi"sca saha khaadati, tad d. r.s. tvaadhyaapakaa. h phiruu"sina"sca tasya "si. syaanuucu. h karama ncaayibhi. h paapibhi"sca sahaaya. m kuto bhu. mkte pivati ca?
17 When Jesus heard it, he said to them, “Those who are healthy have no need for a physician, but those who are sick. I came not to call the righteous, but sinners to repentance.”
tadvaakya. m "srutvaa yii"su. h pratyuvaaca, arogilokaanaa. m cikitsakena prayojana. m naasti, kintu rogi. naameva; aha. m dhaarmmikaanaahvaatu. m naagata. h kintu mano vyaavarttayitu. m paapina eva|
18 John’s disciples and the Pharisees were fasting, and they came and asked him, “Why do John’s disciples and the disciples of the Pharisees fast, but your disciples don’t fast?”
tata. h para. m yohana. h phiruu"sinaa ncopavaasaacaari"si. syaa yii"so. h samiipam aagatya kathayaamaasu. h, yohana. h phiruu"sinaa nca "si. syaa upavasanti kintu bhavata. h "si. syaa nopavasanti ki. m kaara. namasya?
19 Jesus said to them, “Can the groomsmen fast while the bridegroom is with them? As long as they have the bridegroom with them, they can’t fast.
tadaa yii"sustaan babhaa. se yaavat kaala. m sakhibhi. h saha kanyaayaa varasti. s.thati taavatkaala. m te kimupavastu. m "saknuvanti? yaavatkaala. m varastai. h saha ti. s.thati taavatkaala. m ta upavastu. m na "saknuvanti|
20 But the days will come when the bridegroom will be taken away from them, and then they will fast in that day.
yasmin kaale tebhya. h sakaa"saad varo ne. syate sa kaala aagacchati, tasmin kaale te janaa upavatsyanti|
21 No one sews a piece of unshrunk cloth on an old garment, or else the patch shrinks and the new tears away from the old, and a worse hole is made.
kopi jana. h puraatanavastre nuutanavastra. m na siivyati, yato nuutanavastre. na saha sevane k. rte jiir. na. m vastra. m chidyate tasmaat puna rmahat chidra. m jaayate|
22 No one puts new wine into old wineskins; or else the new wine will burst the skins, and the wine pours out, and the skins will be destroyed; but they put new wine into fresh wineskins.”
kopi jana. h puraatanakutuu. su nuutana. m draak. saarasa. m na sthaapayati, yato nuutanadraak. saarasasya tejasaa taa. h kutvo vidiiryyante tato draak. saarasa"sca patati kutva"sca na"syanti, ataeva nuutanadraak. saaraso nuutanakutuu. su sthaapaniiya. h|
23 He was going on the Sabbath day through the grain fields; and his disciples began, as they went, to pluck the ears of grain.
tadanantara. m yii"su ryadaa vi"sraamavaare "sasyak. setre. na gacchati tadaa tasya "si. syaa gacchanta. h "sasyama njarii"schettu. m prav. rttaa. h|
24 The Pharisees said to him, “Behold, why do they do that which is not lawful on the Sabbath day?”
ata. h phiruu"sino yii"save kathayaamaasu. h pa"syatu vi"sraamavaasare yat karmma na karttavya. m tad ime kuta. h kurvvanti?
25 He said to them, “Did you never read what David did when he had need and was hungry—he, and those who were with him?
tadaa sa tebhyo. akathayat daayuud tatsa. m"ngina"sca bhak. syaabhaavaat k. sudhitaa. h santo yat karmma k. rtavantastat ki. m yu. smaabhi rna pa. thitam?
26 How he entered into God’s house at the time of Abiathar the high priest, and ate the show bread, which is not lawful to eat except for the priests, and gave also to those who were with him?”
abiyaatharnaamake mahaayaajakataa. m kurvvati sa kathamii"svarasyaavaasa. m pravi"sya ye dar"saniiyapuupaa yaajakaan vinaanyasya kasyaapi na bhak. syaastaaneva bubhuje sa"ngilokebhyo. api dadau|
27 He said to them, “The Sabbath was made for man, not man for the Sabbath.
so. aparamapi jagaada, vi"sraamavaaro manu. syaarthameva niruupito. asti kintu manu. syo vi"sraamavaaraartha. m naiva|
28 Therefore the Son of Man is lord even of the Sabbath.”
manu. syaputro vi"sraamavaarasyaapi prabhuraaste|

< Mark 2 >