< Mark 12 >

1 He began to speak to them in parables. “A man planted a vineyard, put a hedge around it, dug a pit for the wine press, built a tower, rented it out to a farmer, and went into another country.
anantaraṁ yīśu rdṛṣṭāntena tebhyaḥ kathayitumārebhe, kaścideko drākṣākṣetraṁ vidhāya taccaturdikṣu vāraṇīṁ kṛtvā tanmadhye drākṣāpeṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣetraṁ kṛṣīvaleṣu samarpya dūradeśaṁ jagāma|
2 When it was time, he sent a servant to the farmer to get from the farmer his share of the fruit of the vineyard.
tadanantaraṁ phalakāle kṛṣīvalebhyo drākṣākṣetraphalāni prāptuṁ teṣāṁ savidhe bhṛtyam ekaṁ prāhiṇot|
3 They took him, beat him, and sent him away empty.
kintu kṛṣīvalāstaṁ dhṛtvā prahṛtya riktahastaṁ visasṛjuḥ|
4 Again, he sent another servant to them; and they threw stones at him, wounded him in the head, and sent him away shamefully treated.
tataḥ sa punaranyamekaṁ bhṛtyaṁ praṣayāmāsa, kintu te kṛṣīvalāḥ pāṣāṇāghātaistasya śiro bhaṅktvā sāpamānaṁ taṁ vyasarjan|
5 Again he sent another, and they killed him, and many others, beating some, and killing some.
tataḥ paraṁ soparaṁ dāsaṁ prāhiṇot tadā te taṁ jaghnuḥ, evam anekeṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kṛtaḥ|
6 Therefore still having one, his beloved son, he sent him last to them, saying, ‘They will respect my son.’
tataḥ paraṁ mayā svaputre prahite te tamavaśyaṁ sammaṁsyante, ityuktvāvaśeṣe teṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ preṣayāmāsa|
7 But those farmers said among themselves, ‘This is the heir. Come, let’s kill him, and the inheritance will be ours.’
kintu kṛṣīvalāḥ parasparaṁ jagaduḥ, eṣa uttarādhikārī, āgacchata vayamenaṁ hanmastathā kṛte 'dhikāroyam asmākaṁ bhaviṣyati|
8 They took him, killed him, and cast him out of the vineyard.
tatastaṁ dhṛtvā hatvā drākṣākṣetrād bahiḥ prākṣipan|
9 What therefore will the lord of the vineyard do? He will come and destroy the farmers, and will give the vineyard to others.
anenāsau drākṣākṣetrapatiḥ kiṁ kariṣyati? sa etya tān kṛṣīvalān saṁhatya tatkṣetram anyeṣu kṛṣīvaleṣu samarpayiṣyati|
10 Haven’t you even read this Scripture: ‘The stone which the builders rejected was made the head of the corner.
aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ koṇe sa eva saṁbhaviṣyati|
11 This was from the Lord. It is marvelous in our eyes’?”
etat karmma pareśasyāṁdbhutaṁ no dṛṣṭito bhavet||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa?
12 They tried to seize him, but they feared the multitude; for they perceived that he spoke the parable against them. They left him and went away.
tadānīṁ sa tānuddiśya tāṁ dṛṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lokebhyo bibhyuḥ, tadanantaraṁ te taṁ vihāya vavrajuḥ|
13 They sent some of the Pharisees and the Herodians to him, that they might trap him with words.
aparañca te tasya vākyadoṣaṁ dharttāṁ katipayān phirūśino herodīyāṁśca lokān tadantikaṁ preṣayāmāsuḥ|
14 When they had come, they asked him, “Teacher, we know that you are honest, and don’t defer to anyone; for you aren’t partial to anyone, but truly teach the way of God. Is it lawful to pay taxes to Caesar, or not?
ta āgatya tamavadan, he guro bhavān tathyabhāṣī kasyāpyanurodhaṁ na manyate, pakṣapātañca na karoti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayametat prajānīmaḥ, kaisarāya karo deyo na vāṁ? vayaṁ dāsyāmo na vā?
15 Shall we give, or shall we not give?” But he, knowing their hypocrisy, said to them, “Why do you test me? Bring me a denarius, that I may see it.”
kintu sa teṣāṁ kapaṭaṁ jñātvā jagāda, kuto māṁ parīkṣadhve? ekaṁ mudrāpādaṁ samānīya māṁ darśayata|
16 They brought it. He said to them, “Whose is this image and inscription?” They said to him, “Caesar’s.”
tadā tairekasmin mudrāpāde samānīte sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? te pratyūcuḥ, kaisarasya|
17 Jesus answered them, “Render to Caesar the things that are Caesar’s, and to God the things that are God’s.” They marveled greatly at him.
tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tataste vismayaṁ menire|
18 Some Sadducees, who say that there is no resurrection, came to him. They asked him, saying,
atha mṛtānāmutthānaṁ ye na manyante te sidūkino yīśoḥ samīpamāgatya taṁ papracchuḥ;
19 “Teacher, Moses wrote to us, ‘If a man’s brother dies and leaves a wife behind him, and leaves no children, that his brother should take his wife and raise up offspring for his brother.’
he guro kaścijjano yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyate tarhi tasya bhrātā tasya bhāryyāṁ gṛhītvā bhrātu rvaṁśotpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat|
20 There were seven brothers. The first took a wife, and dying left no offspring.
kintu kecit sapta bhrātara āsan, tatasteṣāṁ jyeṣṭhabhrātā vivahya niḥsantatiḥ san amriyata|
21 The second took her, and died, leaving no children behind him. The third likewise;
tato dvitīyo bhrātā tāṁ striyamagṛhaṇat kintu sopi niḥsantatiḥ san amriyata; atha tṛtīyopi bhrātā tādṛśobhavat|
22 and the seven took her and left no children. Last of all the woman also died.
itthaṁ saptaiva bhrātarastāṁ striyaṁ gṛhītvā niḥsantānāḥ santo'mriyanta, sarvvaśeṣe sāpi strī mriyate sma|
23 In the resurrection, when they rise, whose wife will she be of them? For the seven had her as a wife.”
atha mṛtānāmutthānakāle yadā ta utthāsyanti tadā teṣāṁ kasya bhāryyā sā bhaviṣyati? yataste saptaiva tāṁ vyavahan|
24 Jesus answered them, “Isn’t this because you are mistaken, not knowing the Scriptures nor the power of God?
tato yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?
25 For when they will rise from the dead, they neither marry nor are given in marriage, but are like angels in heaven.
mṛtalokānāmutthānaṁ sati te na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadṛśā bhavanti|
26 But about the dead, that they are raised, haven’t you read in the book of Moses about the Bush, how God spoke to him, saying, ‘I am the God of Abraham, the God of Isaac, and the God of Jacob’?
punaśca "aham ibrāhīma īśvara ishāka īśvaro yākūbaśceśvaraḥ" yāmimāṁ kathāṁ stambamadhye tiṣṭhan īśvaro mūsāmavādīt mṛtānāmutthānārthe sā kathā mūsālikhite pustake kiṁ yuṣmābhi rnāpāṭhi?
27 He is not the God of the dead, but of the living. You are therefore badly mistaken.”
īśvaro jīvatāṁ prabhuḥ kintu mṛtānāṁ prabhu rna bhavati, tasmāddheto ryūyaṁ mahābhrameṇa tiṣṭhatha|
28 One of the scribes came and heard them questioning together, and knowing that he had answered them well, asked him, “Which commandment is the greatest of all?”
etarhi ekodhyāpaka etya teṣāmitthaṁ vicāraṁ śuśrāva; yīśusteṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pṛṣṭavān sarvvāsām ājñānāṁ kā śreṣṭhā? tato yīśuḥ pratyuvāca,
29 Jesus answered, “The greatest is: ‘Hear, Israel, the Lord our God, the Lord is one.
"he isrāyellokā avadhatta, asmākaṁ prabhuḥ parameśvara eka eva,
30 You shall love the Lord your God with all your heart, with all your soul, with all your mind, and with all your strength.’ This is the first commandment.
yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau parameśvare prīyadhvaṁ," ityājñā śreṣṭhā|
31 The second is like this: ‘You shall love your neighbor as yourself.’ There is no other commandment greater than these.”
tathā "svaprativāsini svavat prema kurudhvaṁ," eṣā yā dvitīyājñā sā tādṛśī; etābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śreṣṭhā nāsti|
32 The scribe said to him, “Truly, teacher, you have said well that he is one, and there is none other but he;
tadā sodhyāpakastamavadat, he guro satyaṁ bhavān yathārthaṁ proktavān yata ekasmād īśvarād anyo dvitīya īśvaro nāsti;
33 and to love him with all the heart, with all the understanding, all the soul, and with all the strength, and to love his neighbor as himself, is more important than all whole burnt offerings and sacrifices.”
aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvare premakaraṇaṁ tathā svamīpavāsini svavat premakaraṇañca sarvvebhyo homabalidānādibhyaḥ śraṣṭhaṁ bhavati|
34 When Jesus saw that he answered wisely, he said to him, “You are not far from God’s Kingdom.” No one dared ask him any question after that.
tato yīśuḥ subuddheriva tasyedam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrosi|itaḥ paraṁ tena saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā|
35 Jesus responded, as he taught in the temple, “How is it that the scribes say that the Christ is the son of David?
anantaraṁ madhyemandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kuto dāyūdaḥ santānaṁ vadanti?
36 For David himself said in the Holy Spirit, ‘The Lord said to my Lord, “Sit at my right hand, until I make your enemies the footstool of your feet.”’
svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"
37 Therefore David himself calls him Lord, so how can he be his son?” The common people heard him gladly.
yadi dāyūd taṁ prabhūṁ vadati tarhi kathaṁ sa tasya santāno bhavitumarhati? itare lokāstatkathāṁ śrutvānananduḥ|
38 In his teaching he said to them, “Beware of the scribes, who like to walk in long robes, and to get greetings in the marketplaces,
tadānīṁ sa tānupadiśya kathitavān ye narā dīrghaparidheyāni haṭṭe vipanau ca
39 and to get the best seats in the synagogues and the best places at feasts,
lokakṛtanamaskārān bhajanagṛhe pradhānāsanāni bhojanakāle pradhānasthānāni ca kāṅkṣante;
40 those who devour widows’ houses, and for a pretense make long prayers. These will receive greater condemnation.”
vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayante tebhya upādhyāyebhyaḥ sāvadhānā bhavata; te'dhikatarān daṇḍān prāpsyanti|
41 Jesus sat down opposite the treasury and saw how the multitude cast money into the treasury. Many who were rich cast in much.
tadanantaraṁ lokā bhāṇḍāgāre mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhe samupaviśya yīśustadavaluloka; tadānīṁ bahavo dhaninastasya madhye bahūni dhanāni nirakṣipan|
42 A poor widow came and she cast in two small brass coins, which equal a quadrans coin.
paścād ekā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|
43 He called his disciples to himself and said to them, “Most certainly I tell you, this poor widow gave more than all those who are giving into the treasury,
tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi ye ye bhāṇḍāgāre'smina dhanāni niḥkṣipanti sma tebhyaḥ sarvvebhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|
44 for they all gave out of their abundance, but she, out of her poverty, gave all that she had to live on.”
yataste prabhūtadhanasya kiñcit nirakṣipan kintu dīneyaṁ svadinayāpanayogyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|

< Mark 12 >