< Luke 5 >

1 Now while the multitude pressed on him and heard the word of God, he was standing by the lake of Gennesaret.
anantaraṁ yīśurekadā gineṣarathdasya tīra uttiṣṭhati, tadā lokā īśvarīyakathāṁ śrotuṁ tadupari prapatitāḥ|
2 He saw two boats standing by the lake, but the fishermen had gone out of them and were washing their nets.
tadānīṁ sa hdasya tīrasamīpe naudvayaṁ dadarśa kiñca matsyopajīvino nāvaṁ vihāya jālaṁ prakṣālayanti|
3 He entered into one of the boats, which was Simon’s, and asked him to put out a little from the land. He sat down and taught the multitudes from the boat.
tatastayordvayo rmadhye śimono nāvamāruhya tīrāt kiñciddūraṁ yātuṁ tasmin vinayaṁ kṛtvā naukāyāmupaviśya lokān propadiṣṭavān|
4 When he had finished speaking, he said to Simon, “Put out into the deep and let down your nets for a catch.”
paścāt taṁ prastāvaṁ samāpya sa śimonaṁ vyājahāra, gabhīraṁ jalaṁ gatvā matsyān dharttuṁ jālaṁ nikṣipa|
5 Simon answered him, “Master, we worked all night and caught nothing; but at your word I will let down the net.”
tataḥ śimona babhāṣe, he guro yadyapi vayaṁ kṛtsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavato nideśato jālaṁ kṣipāmaḥ|
6 When they had done this, they caught a great multitude of fish, and their net was breaking.
atha jāle kṣipte bahumatsyapatanād ānāyaḥ pracchinnaḥ|
7 They beckoned to their partners in the other boat, that they should come and help them. They came and filled both boats, so that they began to sink.
tasmād upakarttum anyanausthān saṅgina āyātum iṅgitena samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|
8 But Simon Peter, when he saw it, fell down at Jesus’ knees, saying, “Depart from me, for I am a sinful man, Lord.”
tadā śimonpitarastad vilokya yīśoścaraṇayoḥ patitvā, he prabhohaṁ pāpī naro mama nikaṭād bhavān yātu, iti kathitavān|
9 For he was amazed, and all who were with him, at the catch of fish which they had caught;
yato jāle patitānāṁ matsyānāṁ yūthāt śimon tatsaṅginaśca camatkṛtavantaḥ; śimonaḥ sahakāriṇau sivadeḥ putrau yākūb yohan cemau tādṛśau babhūvatuḥ|
10 and so also were James and John, sons of Zebedee, who were partners with Simon. Jesus said to Simon, “Don’t be afraid. From now on you will be catching people alive.”
tadā yīśuḥ śimonaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharo bhaviṣyasi|
11 When they had brought their boats to land, they left everything, and followed him.
anantaraṁ sarvvāsu nausu tīram ānītāsu te sarvvān parityajya tasya paścādgāmino babhūvuḥ|
12 While he was in one of the cities, behold, there was a man full of leprosy. When he saw Jesus, he fell on his face and begged him, saying, “Lord, if you want to, you can make me clean.”
tataḥ paraṁ yīśau kasmiṁścit pure tiṣṭhati jana ekaḥ sarvvāṅgakuṣṭhastaṁ vilokya tasya samīpe nyubjaḥ patitvā savinayaṁ vaktumārebhe, he prabho yadi bhavānicchati tarhi māṁ pariṣkarttuṁ śaknoti|
13 He stretched out his hand and touched him, saying, “I want to. Be made clean.” Immediately the leprosy left him.
tadānīṁ sa pāṇiṁ prasāryya tadaṅgaṁ spṛśan babhāṣe tvaṁ pariṣkriyasveti mamecchāsti tatastatkṣaṇaṁ sa kuṣṭhāt muktaḥ|
14 He commanded him to tell no one, “But go your way and show yourself to the priest, and offer for your cleansing according to what Moses commanded, for a testimony to them.”
paścāt sa tamājñāpayāmāsa kathāmimāṁ kasmaicid akathayitvā yājakasya samīpañca gatvā svaṁ darśaya, lokebhyo nijapariṣkṛtatvasya pramāṇadānāya mūsājñānusāreṇa dravyamutmṛjasva ca|
15 But the report concerning him spread much more, and great multitudes came together to hear and to be healed by him of their infirmities.
tathāpi yīśoḥ sukhyāti rbahu vyāptumārebhe kiñca tasya kathāṁ śrotuṁ svīyarogebhyo moktuñca lokā ājagmuḥ|
16 But he withdrew himself into the desert and prayed.
atha sa prāntaraṁ gatvā prārthayāñcakre|
17 On one of those days, he was teaching; and there were Pharisees and teachers of the law sitting by who had come out of every village of Galilee, Judea, and Jerusalem. The power of the Lord was with him to heal them.
aparañca ekadā yīśurupadiśati, etarhi gālīlyihūdāpradeśayoḥ sarvvanagarebhyo yirūśālamaśca kiyantaḥ phirūśilokā vyavasthāpakāśca samāgatya tadantike samupaviviśuḥ, tasmin kāle lokānāmārogyakāraṇāt prabhoḥ prabhāvaḥ pracakāśe|
18 Behold, men brought a paralyzed man on a cot, and they sought to bring him in to lay before Jesus.
paścāt kiyanto lokā ekaṁ pakṣāghātinaṁ khaṭvāyāṁ nidhāya yīśoḥ samīpamānetuṁ sammukhe sthāpayituñca vyāpriyanta|
19 Not finding a way to bring him in because of the multitude, they went up to the housetop and let him down through the tiles with his cot into the middle before Jesus.
kintu bahujananivahasamvādhāt na śaknuvanto gṛhopari gatvā gṛhapṛṣṭhaṁ khanitvā taṁ pakṣāghātinaṁ sakhaṭvaṁ gṛhamadhye yīśoḥ sammukhe 'varohayāmāsuḥ|
20 Seeing their faith, he said to him, “Man, your sins are forgiven you.”
tadā yīśusteṣām īdṛśaṁ viśvāsaṁ vilokya taṁ pakṣāghātinaṁ vyājahāra, he mānava tava pāpamakṣamyata|
21 The scribes and the Pharisees began to reason, saying, “Who is this who speaks blasphemies? Who can forgive sins, but God alone?”
tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, eṣa jana īśvaraṁ nindati koyaṁ? kevalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknoti?
22 But Jesus, perceiving their thoughts, answered them, “Why are you reasoning so in your hearts?
tadā yīśusteṣām itthaṁ cintanaṁ viditvā tebhyokathayad yūyaṁ manobhiḥ kuto vitarkayatha?
23 Which is easier to say, ‘Your sins are forgiven you,’ or to say, ‘Arise and walk’?
tava pāpakṣamā jātā yadvā tvamutthāya vraja etayo rmadhye kā kathā sukathyā?
24 But that you may know that the Son of Man has authority on earth to forgive sins,” he said to the paralyzed man, “I tell you, arise, take up your cot, and go to your house.”
kintu pṛthivyāṁ pāpaṁ kṣantuṁ mānavasutasya sāmarthyamastīti yathā yūyaṁ jñātuṁ śaknutha tadarthaṁ (sa taṁ pakṣāghātinaṁ jagāda) uttiṣṭha svaśayyāṁ gṛhītvā gṛhaṁ yāhīti tvāmādiśāmi|
25 Immediately he rose up before them, and took up that which he was laying on, and departed to his house, glorifying God.
tasmāt sa tatkṣaṇam utthāya sarvveṣāṁ sākṣāt nijaśayanīyaṁ gṛhītvā īśvaraṁ dhanyaṁ vadan nijaniveśanaṁ yayau|
26 Amazement took hold on all, and they glorified God. They were filled with fear, saying, “We have seen strange things today.”
tasmāt sarvve vismaya prāptā manaḥsu bhītāśca vayamadyāsambhavakāryyāṇyadarśāma ityuktvā parameśvaraṁ dhanyaṁ proditāḥ|
27 After these things he went out and saw a tax collector named Levi sitting at the tax office, and said to him, “Follow me!”
tataḥ paraṁ bahirgacchan karasañcayasthāne levināmānaṁ karasañcāyakaṁ dṛṣṭvā yīśustamabhidadhe mama paścādehi|
28 He left everything, and rose up and followed him.
tasmāt sa tatkṣaṇāt sarvvaṁ parityajya tasya paścādiyāya|
29 Levi made a great feast for him in his house. There was a great crowd of tax collectors and others who were reclining with them.
anantaraṁ levi rnijagṛhe tadarthaṁ mahābhojyaṁ cakāra, tadā taiḥ sahāneke karasañcāyinastadanyalokāśca bhoktumupaviviśuḥ|
30 Their scribes and the Pharisees murmured against his disciples, saying, “Why do you eat and drink with the tax collectors and sinners?”
tasmāt kāraṇāt caṇḍālānāṁ pāpilokānāñca saṅge yūyaṁ kuto bhaṁgdhve pivatha ceti kathāṁ kathayitvā phirūśino'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārebhire|
31 Jesus answered them, “Those who are healthy have no need for a physician, but those who are sick do.
tasmād yīśustān pratyavocad arogalokānāṁ cikitsakena prayojanaṁ nāsti kintu sarogāṇāmeva|
32 I have not come to call the righteous, but sinners, to repentance.”
ahaṁ dhārmmikān āhvātuṁ nāgatosmi kintu manaḥ parāvarttayituṁ pāpina eva|
33 They said to him, “Why do John’s disciples often fast and pray, likewise also the disciples of the Pharisees, but yours eat and drink?”
tataste procuḥ, yohanaḥ phirūśināñca śiṣyā vāraṁvāram upavasanti prārthayante ca kintu tava śiṣyāḥ kuto bhuñjate pivanti ca?
34 He said to them, “Can you make the friends of the bridegroom fast while the bridegroom is with them?
tadā sa tānācakhyau vare saṅge tiṣṭhati varasya sakhigaṇaṁ kimupavāsayituṁ śaknutha?
35 But the days will come when the bridegroom will be taken away from them. Then they will fast in those days.”
kintu yadā teṣāṁ nikaṭād varo neṣyate tadā te samupavatsyanti|
36 He also told a parable to them. “No one puts a piece from a new garment on an old garment, or else he will tear the new, and also the piece from the new will not match the old.
soparamapi dṛṣṭāntaṁ kathayāmbabhūva purātanavastre kopi nutanavastraṁ na sīvyati yatastena sevanena jīrṇavastraṁ chidyate, nūtanapurātanavastrayo rmelañca na bhavati|
37 No one puts new wine into old wine skins, or else the new wine will burst the skins, and it will be spilled and the skins will be destroyed.
purātanyāṁ kutvāṁ kopi nutanaṁ drākṣārasaṁ na nidadhāti, yato navīnadrākṣārasasya tejasā purātanī kutū rvidīryyate tato drākṣārasaḥ patati kutūśca naśyati|
38 But new wine must be put into fresh wine skins, and both are preserved.
tato heto rnūtanyāṁ kutvāṁ navīnadrākṣārasaḥ nidhātavyastenobhayasya rakṣā bhavati|
39 No man having drunk old wine immediately desires new, for he says, ‘The old is better.’”
aparañca purātanaṁ drākṣārasaṁ pītvā kopi nūtanaṁ na vāñchati, yataḥ sa vakti nūtanāt purātanam praśastam|

< Luke 5 >