< Luke 2 >

1 Now in those days, a decree went out from Caesar Augustus that all the world should be enrolled.
aparañca tasmin kālē rājyasya sarvvēṣāṁ lōkānāṁ nāmāni lēkhayitum agastakaisara ājñāpayāmāsa|
2 This was the first enrollment made when Quirinius was governor of Syria.
tadanusārēṇa kurīṇiyanāmani suriyādēśasya śāsakē sati nāmalēkhanaṁ prārēbhē|
3 All went to enroll themselves, everyone to his own city.
atō hētō rnāma lēkhituṁ sarvvē janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
4 Joseph also went up from Galilee, out of the city of Nazareth, into Judea, to David’s city, which is called Bethlehem, because he was of the house and family of David,
tadānīṁ yūṣaph nāma lēkhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradēśasya nāsaratnagarād
5 to enroll himself with Mary, who was pledged to be married to him as wife, being pregnant.
yihūdāpradēśasya baitlēhamākhyaṁ dāyūdnagaraṁ jagāma|
6 While they were there, the day had come for her to give birth.
anyacca tatra sthānē tayōstiṣṭhatōḥ satō rmariyamaḥ prasūtikāla upasthitē
7 She gave birth to her firstborn son. She wrapped him in bands of cloth and laid him in a feeding trough, because there was no room for them in the inn.
sā taṁ prathamasutaṁ prāsōṣṭa kintu tasmin vāsagr̥hē sthānābhāvād bālakaṁ vastrēṇa vēṣṭayitvā gōśālāyāṁ sthāpayāmāsa|
8 There were shepherds in the same country staying in the field, and keeping watch by night over their flock.
anantaraṁ yē kiyantō mēṣapālakāḥ svamēṣavrajarakṣāyai tatpradēśē sthitvā rajanyāṁ prāntarē prahariṇaḥ karmma kurvvanti,
9 Behold, an angel of the Lord stood by them, and the glory of the Lord shone around them, and they were terrified.
tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē|
10 The angel said to them, “Don’t be afraid, for behold, I bring you good news of great joy which will be to all the people.
tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ purē yuṣmannimittaṁ trātā prabhuḥ khrīṣṭō'janiṣṭa,
11 For there is born to you today, in David’s city, a Savior, who is Christ the Lord.
sarvvēṣāṁ lōkānāṁ mahānandajanakam imaṁ maṅgalavr̥ttāntaṁ yuṣmān jñāpayāmi|
12 This is the sign to you: you will find a baby wrapped in strips of cloth, lying in a feeding trough.”
yūyaṁ (tatsthānaṁ gatvā) vastravēṣṭitaṁ taṁ bālakaṁ gōśālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
13 Suddenly, there was with the angel a multitude of the heavenly army praising God and saying,
dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pr̥tanā āgatya kathām imāṁ kathayitvēśvarasya guṇānanvavādiṣuḥ, yathā,
14 “Glory to God in the highest, on earth peace, good will toward men.”
sarvvōrdvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pr̥thivyāstu santōṣaśca narān prati||
15 When the angels went away from them into the sky, the shepherds said to one another, “Let’s go to Bethlehem, now, and see this thing that has happened, which the Lord has made known to us.”
tataḥ paraṁ tēṣāṁ sannidhē rdūtagaṇē svargaṁ gatē mēṣapālakāḥ parasparam avēcan āgacchata prabhuḥ paramēśvarō yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlēhampuraṁ yāmaḥ|
16 They came with haste and found both Mary and Joseph, and the baby was lying in the feeding trough.
paścāt tē tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gōśālāyāṁ śayanaṁ bālakañca dadr̥śuḥ|
17 When they saw it, they publicized widely the saying which was spoken to them about this child.
itthaṁ dr̥ṣṭvā bālakasyārthē prōktāṁ sarvvakathāṁ tē prācārayāñcakruḥ|
18 All who heard it wondered at the things which were spoken to them by the shepherds.
tatō yē lōkā mēṣarakṣakāṇāṁ vadanēbhyastāṁ vārttāṁ śuśruvustē mahāścaryyaṁ mēnirē|
19 But Mary kept all these sayings, pondering them in her heart.
kintu mariyam ētatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
20 The shepherds returned, glorifying and praising God for all the things that they had heard and seen, just as it was told them.
tatpaścād dūtavijñaptānurūpaṁ śrutvā dr̥ṣṭvā ca mēṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvr̥tya yayuḥ|
21 When eight days were fulfilled for the circumcision of the child, his name was called Jesus, which was given by the angel before he was conceived in the womb.
atha bālakasya tvakchēdanakālē'ṣṭamadivasē samupasthitē tasya garbbhasthitēḥ purvvaṁ svargīyadūtō yathājñāpayat tadanurūpaṁ tē tannāmadhēyaṁ yīśuriti cakrirē|
22 When the days of their purification according to the law of Moses were fulfilled, they brought him up to Jerusalem to present him to the Lord
tataḥ paraṁ mūsālikhitavyavasthāyā anusārēṇa mariyamaḥ śucitvakāla upasthitē,
23 (as it is written in the law of the Lord, “Every male who opens the womb shall be called holy to the Lord”),
"prathamajaḥ sarvvaḥ puruṣasantānaḥ paramēśvarē samarpyatāṁ," iti paramēśvarasya vyavasthayā
24 and to offer a sacrifice according to that which is said in the law of the Lord, “A pair of turtledoves, or two young pigeons.”
yīśuṁ paramēśvarē samarpayitum śāstrīyavidhyuktaṁ kapōtadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ tē taṁ gr̥hītvā yirūśālamam āyayuḥ|
25 Behold, there was a man in Jerusalem whose name was Simeon. This man was righteous and devout, looking for the consolation of Israel, and the Holy Spirit was on him.
yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26 It had been revealed to him by the Holy Spirit that he should not see death before he had seen the Lord’s Christ.
aparaṁ prabhuṇā paramēśvarēṇābhiṣiktē trātari tvayā na dr̥ṣṭē tvaṁ na mariṣyasīti vākyaṁ pavitrēṇa ātmanā tasma prākathyata|
27 He came in the Spirit into the temple. When the parents brought in the child, Jesus, that they might do concerning him according to the custom of the law,
aparañca yadā yīśōḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28 then he received him into his arms and blessed God, and said,
śimiyōn ātmana ākarṣaṇēna mandiramāgatya taṁ krōḍē nidhāya īśvarasya dhanyavādaṁ kr̥tvā kathayāmāsa, yathā,
29 “Now you are releasing your servant, Master, according to your word, in peace;
hē prabhō tava dāsōyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇō bhavatā saṁvisr̥jyatām|
30 for my eyes have seen your salvation,
yataḥ sakaladēśasya dīptayē dīptirūpakaṁ|
31 which you have prepared before the face of all peoples;
isrāyēlīyalōkasya mahāgauravarūpakaṁ|
32 a light for revelation to the nations, and the glory of your people Israel.”
yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||
33 Joseph and his mother were marveling at the things which were spoken concerning him.
tadānīṁ tēnōktā ētāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ mēnātē|
34 Simeon blessed them, and said to Mary, his mother, “Behold, this child is appointed for the falling and the rising of many in Israel, and for a sign which is spoken against.
tataḥ paraṁ śimiyōn tēbhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyēlō vaṁśamadhyē bahūnāṁ pātanāyōtthāpanāya ca tathā virōdhapātraṁ bhavituṁ, bahūnāṁ guptamanōgatānāṁ prakaṭīkaraṇāya bālakōyaṁ niyuktōsti|
35 Yes, a sword will pierce through your own soul, that the thoughts of many hearts may be revealed.”
tasmāt tavāpi prāṇāḥ śūlēna vyatsyantē|
36 There was one Anna, a prophetess, the daughter of Phanuel, of the tribe of Asher (she was of a great age, having lived with a husband seven years from her virginity,
aparañca āśērasya vaṁśīyaphinūyēlō duhitā hannākhyā atijaratī bhaviṣyadvādinyēkā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tatō vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
37 and she had been a widow for about eighty-four years), who didn’t depart from the temple, worshiping with fastings and petitions night and day.
mandirē sthitvā prārthanōpavāsairdivāniśam īśvaram asēvata sāpi strī tasmin samayē mandiramāgatya
38 Coming up at that very hour, she gave thanks to the Lord, and spoke of him to all those who were looking for redemption in Jerusalem.
paramēśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsinō yāvantō lōkā muktimapēkṣya sthitāstān yīśōrvr̥ttāntaṁ jñāpayāmāsa|
39 When they had accomplished all things that were according to the law of the Lord, they returned into Galilee, to their own city, Nazareth.
itthaṁ paramēśvarasya vyavasthānusārēṇa sarvvēṣu karmmasu kr̥tēṣu tau punaśca gālīlō nāsaratnāmakaṁ nijanagaraṁ pratasthātē|
40 The child was growing, and was becoming strong in spirit, being filled with wisdom, and the grace of God was upon him.
tatpaścād bālakaḥ śarīrēṇa vr̥ddhimētya jñānēna paripūrṇa ātmanā śaktimāṁśca bhavitumārēbhē tathā tasmin īśvarānugrahō babhūva|
41 His parents went every year to Jerusalem at the feast of the Passover.
tasya pitā mātā ca prativarṣaṁ nistārōtsavasamayē yirūśālamam agacchatām|
42 When he was twelve years old, they went up to Jerusalem according to the custom of the feast;
aparañca yīśau dvādaśavarṣavayaskē sati tau parvvasamayasya rītyanusārēṇa yirūśālamaṁ gatvā
43 and when they had fulfilled the days, as they were returning, the boy Jesus stayed behind in Jerusalem. Joseph and his mother didn’t know it,
pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālakō yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
44 but supposing him to be in the company, they went a day’s journey; and they looked for him among their relatives and acquaintances.
sa saṅgibhiḥ saha vidyata ētacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śēṣē jñātibandhūnāṁ samīpē mr̥gayitvā taduddēśamaprāpya
45 When they didn’t find him, they returned to Jerusalem, looking for him.
tau punarapi yirūśālamam parāvr̥tyāgatya taṁ mr̥gayāñcakratuḥ|
46 After three days they found him in the temple, sitting in the middle of the teachers, both listening to them and asking them questions.
atha dinatrayāt paraṁ paṇḍitānāṁ madhyē tēṣāṁ kathāḥ śr̥ṇvan tattvaṁ pr̥cchaṁśca mandirē samupaviṣṭaḥ sa tābhyāṁ dr̥ṣṭaḥ|
47 All who heard him were amazed at his understanding and his answers.
tadā tasya buddhyā pratyuttaraiśca sarvvē śrōtārō vismayamāpadyantē|
48 When they saw him, they were astonished; and his mother said to him, “Son, why have you treated us this way? Behold, your father and I were anxiously looking for you.”
tādr̥śaṁ dr̥ṣṭvā tasya janakō jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, hē putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śōkākulau santau tvāmanvicchāvaḥ sma|
49 He said to them, “Why were you looking for me? Didn’t you know that I must be in my Father’s house?”
tataḥ sōvadat kutō mām anvaicchataṁ? piturgr̥hē mayā sthātavyam ētat kiṁ yuvābhyāṁ na jñāyatē?
50 They didn’t understand the saying which he spoke to them.
kintu tau tasyaitadvākyasya tātparyyaṁ bōddhuṁ nāśaknutāṁ|
51 And he went down with them and came to Nazareth. He was subject to them, and his mother kept all these sayings in her heart.
tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayōrvaśībhūtastasthau kintu sarvvā ētāḥ kathāstasya mātā manasi sthāpayāmāsa|
52 And Jesus increased in wisdom and stature, and in favor with God and men.
atha yīśō rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugrahō varddhitum ārēbhē|

< Luke 2 >