< Luke 19 >

1 He entered and was passing through Jericho.
yadā yīśu ryirīhopuraṁ praviśya tanmadhyena gacchaṁstadā
2 There was a man named Zacchaeus. He was a chief tax collector, and he was rich.
sakkeyanāmā karasañcāyināṁ pradhāno dhanavāneko
3 He was trying to see who Jesus was, and couldn’t because of the crowd, because he was short.
yīśuḥ kīdṛgiti draṣṭuṁ ceṣṭitavān kintu kharvvatvāllokasaṁghamadhye taddarśanamaprāpya
4 He ran on ahead and climbed up into a sycamore tree to see him, for he was going to pass that way.
yena pathā sa yāsyati tatpathe'gre dhāvitvā taṁ draṣṭum uḍumbaratarumāruroha|
5 When Jesus came to the place, he looked up and saw him, and said to him, “Zacchaeus, hurry and come down, for today I must stay at your house.”
paścād yīśustatsthānam itvā ūrddhvaṁ vilokya taṁ dṛṣṭvāvādīt, he sakkeya tvaṁ śīghramavaroha mayādya tvadgehe vastavyaṁ|
6 He hurried, came down, and received him joyfully.
tataḥ sa śīghramavaruhya sāhlādaṁ taṁ jagrāha|
7 When they saw it, they all murmured, saying, “He has gone in to lodge with a man who is a sinner.”
tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati|
8 Zacchaeus stood and said to the Lord, “Behold, Lord, half of my goods I give to the poor. If I have wrongfully exacted anything of anyone, I restore four times as much.”
kintu sakkeyo daṇḍāyamāno vaktumārebhe, he prabho paśya mama yā sampattirasti tadarddhaṁ daridrebhyo dade, aparam anyāyaṁ kṛtvā kasmādapi yadi kadāpi kiñcit mayā gṛhītaṁ tarhi taccaturguṇaṁ dadāmi|
9 Jesus said to him, “Today, salvation has come to this house, because he also is a son of Abraham.
tadā yīśustamuktavān ayamapi ibrāhīmaḥ santāno'taḥ kāraṇād adyāsya gṛhe trāṇamupasthitaṁ|
10 For the Son of Man came to seek and to save that which was lost.”
yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān|
11 As they heard these things, he went on and told a parable, because he was near Jerusalem, and they supposed that God’s Kingdom would be revealed immediately.
atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lokairanvabhūyata, tasmāt sa śrotṛbhyaḥ punardṛṣṭāntakathām utthāpya kathayāmāsa|
12 He said therefore, “A certain nobleman went into a far country to receive for himself a kingdom and to return.
kopi mahālloko nijārthaṁ rājatvapadaṁ gṛhītvā punarāgantuṁ dūradeśaṁ jagāma|
13 He called ten servants of his and gave them ten mina coins, and told them, ‘Conduct business until I come.’
yātrākāle nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutetyādideśa|
14 But his citizens hated him, and sent an envoy after him, saying, ‘We don’t want this man to reign over us.’
kintu tasya prajāstamavajñāya manuṣyamenam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭe prerayāmāsuḥ|
15 “When he had come back again, having received the kingdom, he commanded these servants, to whom he had given the money, to be called to him, that he might know what they had gained by conducting business.
atha sa rājatvapadaṁ prāpyāgatavān ekaiko jano bāṇijyena kiṁ labdhavān iti jñātuṁ yeṣu dāseṣu mudrā arpayat tān āhūyānetum ādideśa|
16 The first came before him, saying, ‘Lord, your mina has made ten more minas.’
tadā prathama āgatya kathitavān, he prabho tava tayaikayā mudrayā daśamudrā labdhāḥ|
17 “He said to him, ‘Well done, you good servant! Because you were found faithful with very little, you shall have authority over ten cities.’
tataḥ sa uvāca tvamuttamo dāsaḥ svalpena viśvāsyo jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipo bhava|
18 “The second came, saying, ‘Your mina, Lord, has made five minas.’
dvitīya āgatya kathitavān, he prabho tavaikayā mudrayā pañcamudrā labdhāḥ|
19 “So he said to him, ‘And you are to be over five cities.’
tataḥ sa uvāca, tvaṁ pañcānāṁ nagarāṇāmadhipati rbhava|
20 Another came, saying, ‘Lord, behold, your mina, which I kept laid away in a handkerchief,
tatonya āgatya kathayāmāsa, he prabho paśya tava yā mudrā ahaṁ vastre baddhvāsthāpayaṁ seyaṁ|
21 for I feared you, because you are an exacting man. You take up that which you didn’t lay down, and reap that which you didn’t sow.’
tvaṁ kṛpaṇo yannāsthāpayastadapi gṛhlāsi, yannāvapastadeva ca chinatsi tatohaṁ tvatto bhītaḥ|
22 “He said to him, ‘Out of your own mouth I will judge you, you wicked servant! You knew that I am an exacting man, taking up that which I didn’t lay down and reaping that which I didn’t sow.
tadā sa jagāda, re duṣṭadāsa tava vākyena tvāṁ doṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadeva gṛhlāmi, yadahaṁ nāvapañca tadeva chinadmi, etādṛśaḥ kṛpaṇohamiti yadi tvaṁ jānāsi,
23 Then why didn’t you deposit my money in the bank, and at my coming, I might have earned interest on it?’
tarhi mama mudrā baṇijāṁ nikaṭe kuto nāsthāpayaḥ? tayā kṛte'ham āgatya kusīdena sārddhaṁ nijamudrā aprāpsyam|
24 He said to those who stood by, ‘Take the mina away from him and give it to him who has the ten minas.’
paścāt sa samīpasthān janān ājñāpayat asmāt mudrā ānīya yasya daśamudrāḥ santi tasmai datta|
25 “They said to him, ‘Lord, he has ten minas!’
te procuḥ prabho'sya daśamudrāḥ santi|
26 ‘For I tell you that to everyone who has, will more be given; but from him who doesn’t have, even that which he has will be taken away from him.
yuṣmānahaṁ vadāmi yasyāśraye vaddhate 'dhikaṁ tasmai dāyiṣyate, kintu yasyāśraye na varddhate tasya yadyadasti tadapi tasmān nāyiṣyate|
27 But bring those enemies of mine who didn’t want me to reign over them here, and kill them before me.’”
kintu mamādhipatitvasya vaśatve sthātum asammanyamānā ye mama ripavastānānīya mama samakṣaṁ saṁharata|
28 Having said these things, he went on ahead, going up to Jerusalem.
ityupadeśakathāṁ kathayitvā sogragaḥ san yirūśālamapuraṁ yayau|
29 When he came near to Bethsphage and Bethany, at the mountain that is called Olivet, he sent two of his disciples,
tato baitphagībaithanīyāgrāmayoḥ samīpe jaitunādrerantikam itvā śiṣyadvayam ityuktvā preṣayāmāsa,
30 saying, “Go your way into the village on the other side, in which, as you enter, you will find a colt tied, which no man has ever sat upon. Untie it and bring it.
yuvāmamuṁ sammukhasthagrāmaṁ praviśyaiva yaṁ kopi mānuṣaḥ kadāpi nārohat taṁ garddabhaśāvakaṁ baddhaṁ drakṣyathastaṁ mocayitvānayataṁ|
31 If anyone asks you, ‘Why are you untying it?’ say to him: ‘The Lord needs it.’”
tatra kuto mocayathaḥ? iti cet kopi vakṣyati tarhi vakṣyathaḥ prabheratra prayojanam āste|
32 Those who were sent went away and found things just as he had told them.
tadā tau praritau gatvā tatkathānusāreṇa sarvvaṁ prāptau|
33 As they were untying the colt, its owners said to them, “Why are you untying the colt?”
gardabhaśāvakamocanakāle tatvāmina ūcuḥ, gardabhaśāvakaṁ kuto mocayathaḥ?
34 They said, “The Lord needs it.”
tāvūcatuḥ prabhoratra prayojanam āste|
35 Then they brought it to Jesus. They threw their cloaks on the colt and sat Jesus on them.
paścāt tau taṁ gardabhaśāvakaṁ yīśorantikamānīya tatpṛṣṭhe nijavasanāni pātayitvā tadupari yīśumārohayāmāsatuḥ|
36 As he went, they spread their cloaks on the road.
atha yātrākāle lokāḥ pathi svavastrāṇi pātayitum ārebhire|
37 As he was now getting near, at the descent of the Mount of Olives, the whole multitude of the disciples began to rejoice and praise God with a loud voice for all the mighty works which they had seen,
aparaṁ jaitunādrerupatyakām itvā śiṣyasaṁghaḥ pūrvvadṛṣṭāni mahākarmmāṇi smṛtvā,
38 saying, “Blessed is the King who comes in the name of the Lord! Peace in heaven, and glory in the highest!”
yo rājā prabho rnāmnāyāti sa dhanyaḥ svarge kuśalaṁ sarvvocce jayadhvani rbhavatu, kathāmetāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārebhe|
39 Some of the Pharisees from the multitude said to him, “Teacher, rebuke your disciples!”
tadā lokāraṇyamadhyasthāḥ kiyantaḥ phirūśinastat śrutvā yīśuṁ procuḥ, he upadeśaka svaśiṣyān tarjaya|
40 He answered them, “I tell you that if these were silent, the stones would cry out.”
sa uvāca, yuṣmānahaṁ vadāmi yadyamī nīravāstiṣṭhanti tarhi pāṣāṇā ucaiḥ kathāḥ kathayiṣyanti|
41 When he came near, he saw the city and wept over it,
paścāt tatpurāntikametya tadavalokya sāśrupātaṁ jagāda,
42 saying, “If you, even you, had known today the things which belong to your peace! But now, they are hidden from your eyes.
hā hā cet tvamagre'jñāsyathāḥ, tavāsminneva dine vā yadi svamaṅgalam upālapsyathāḥ, tarhyuttamam abhaviṣyat, kintu kṣaṇesmin tattava dṛṣṭeragocaram bhavati|
43 For the days will come on you when your enemies will throw up a barricade against you, surround you, hem you in on every side,
tvaṁ svatrāṇakāle na mano nyadhatthā iti heto ryatkāle tava ripavastvāṁ caturdikṣu prācīreṇa veṣṭayitvā rotsyanti
44 and will dash you and your children within you to the ground. They will not leave in you one stone on another, because you didn’t know the time of your visitation.”
bālakaiḥ sārddhaṁ bhūmisāt kariṣyanti ca tvanmadhye pāṣāṇaikopi pāṣāṇopari na sthāsyati ca, kāla īdṛśa upasthāsyati|
45 He entered into the temple and began to drive out those who bought and sold in it,
atha madhyemandiraṁ praviśya tatratyān krayivikrayiṇo bahiṣkurvvan
46 saying to them, “It is written, ‘My house is a house of prayer,’ but you have made it a ‘den of robbers’!”
avadat madgṛhaṁ prārthanāgṛhamiti lipirāste kintu yūyaṁ tadeva cairāṇāṁ gahvaraṁ kurutha|
47 He was teaching daily in the temple, but the chief priests, the scribes, and the leading men among the people sought to destroy him.
paścāt sa pratyahaṁ madhyemandiram upadideśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ ciceṣṭire;
48 They couldn’t find what they might do, for all the people hung on to every word that he said.
kintu tadupadeśe sarvve lokā niviṣṭacittāḥ sthitāstasmāt te tatkarttuṁ nāvakāśaṁ prāpuḥ|

< Luke 19 >