< John 1 >

1 In the beginning was the Word, and the Word was with God, and the Word was God.
आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
2 The same was in the beginning with God.
स आदावीश्वरेण सहासीत्।
3 All things were made through him. Without him, nothing was made that has been made.
तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।
4 In him was life, and the life was the light of men.
स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः
5 The light shines in the darkness, and the darkness hasn’t overcome it.
तज्ज्योतिरन्धकारे प्रचकाशे किन्त्वन्धकारस्तन्न जग्राह।
6 There came a man sent from God, whose name was John.
योहन् नामक एको मनुज ईश्वरेण प्रेषया न्चक्रे।
7 The same came as a witness, that he might testify about the light, that all might believe through him.
तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,
8 He was not the light, but was sent that he might testify about the light.
स स्वयं तज्ज्योति र्न किन्तु तज्ज्योतिषि प्रमाणं दातुमागमत्।
9 The true light that enlightens everyone was coming into the world.
जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।
10 He was in the world, and the world was made through him, and the world didn’t recognize him.
स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।
11 He came to his own, and those who were his own didn’t receive him.
निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।
12 But as many as received him, to them he gave the right to become God’s children, to those who believe in his name:
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
13 who were born, not of blood, nor of the will of the flesh, nor of the will of man, but of God.
तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
14 The Word became flesh and lived among us. We saw his glory, such glory as of the only born Son of the Father, full of grace and truth.
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
15 John testified about him. He cried out, saying, “This was he of whom I said, ‘He who comes after me has surpassed me, for he was before me.’”
ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
16 From his fullness we all received grace upon grace.
अपर न्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।
17 For the law was given through Moses. Grace and truth were realized through Jesus Christ.
मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्व न्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।
18 No one has seen God at any time. The only born Son, who is in the bosom of the Father, has declared him.
कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थो. अद्वितीयः पुत्रस्तं प्रकाशयत्।
19 This is John’s testimony, when the Jews sent priests and Levites from Jerusalem to ask him, “Who are you?”
त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
20 He declared, and didn’t deny, but he declared, “I am not the Christ.”
तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्य ण्गीकृतवान्।
21 They asked him, “What then? Are you Elijah?” He said, “I am not.” “Are you the prophet?” He answered, “No.”
तदा ते. अपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्ते. अपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
22 They said therefore to him, “Who are you? Give us an answer to take back to those who sent us. What do you say about yourself?”
तदा ते. अपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?
23 He said, “I am the voice of one crying in the wilderness, ‘Make straight the way of the Lord,’ as Isaiah the prophet said.”
तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
24 The ones who had been sent were from the Pharisees.
ये प्रेषितास्ते फिरूशिलोकाः।
25 They asked him, “Why then do you baptize if you are not the Christ, nor Elijah, nor the prophet?”
तदा ते. अपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
26 John answered them, “I baptize in water, but among you stands one whom you don’t know.
ततो योहन् प्रत्यवोचत्, तोये. अहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
27 He is the one who comes after me, who is preferred before me, whose sandal strap I’m not worthy to loosen.”
स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।
28 These things were done in Bethany beyond the Jordan, where John was baptizing.
यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।
29 The next day, he saw Jesus coming to him, and said, “Behold, the Lamb of God, who takes away the sin of the world!
परे. अहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
30 This is he of whom I said, ‘After me comes a man who is preferred before me, for he was before me.’
यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सो. अवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।
31 I didn’t know him, but for this reason I came baptizing in water, that he would be revealed to Israel.”
अपरं नाहमेनं प्रत्यभिज् नातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।
32 John testified, saying, “I have seen the Spirit descending like a dove out of heaven, and it remained on him.
पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।
33 I didn’t recognize him, but he who sent me to baptize in water said to me, ‘On whomever you will see the Spirit descending and remaining on him is he who baptizes in the Holy Spirit.’
नाहमेनं प्रत्यभिज् नातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्त न्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।
34 I have seen and have testified that this is the Son of God.”
अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।
35 Again, the next day, John was standing with two of his disciples,
परे. अहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन्
36 and he looked at Jesus as he walked, and said, “Behold, the Lamb of God!”
यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।
37 The two disciples heard him speak, and they followed Jesus.
इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः।
38 Jesus turned and saw them following, and said to them, “What are you looking for?” They said to him, “Rabbi” (which is to say, being interpreted, Teacher), “where are you staying?”
ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?
39 He said to them, “Come and see.” They came and saw where he was staying, and they stayed with him that day. It was about the tenth hour.
ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य स ण्गे. अस्थातां।
40 One of the two who heard John and followed him was Andrew, Simon Peter’s brother.
यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः
41 He first found his own brother, Simon, and said to him, “We have found the Messiah!” (which is, being interpreted, Christ).
स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।
42 He brought him to Jesus. Jesus looked at him and said, “You are Simon the son of Jonah. You shall be called Cephas” (which is by interpretation, Peter).
पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।
43 On the next day, he was determined to go out into Galilee, and he found Philip. Jesus said to him, “Follow me.”
परे. अहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।
44 Now Philip was from Bethsaida, the city of Andrew and Peter.
बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।
45 Philip found Nathanael, and said to him, “We have found him of whom Moses in the law and also the prophets, wrote: Jesus of Nazareth, the son of Joseph.”
पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।
46 Nathanael said to him, “Can any good thing come out of Nazareth?” Philip said to him, “Come and see.”
तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो. अवोचत् एत्य पश्य।
47 Jesus saw Nathanael coming to him, and said about him, “Behold, an Israelite indeed, in whom is no deceit!”
अपर न्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।
48 Nathanael said to him, “How do you know me?” Jesus answered him, “Before Philip called you, when you were under the fig tree, I saw you.”
ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूले. अस्थास्तदा त्वामदर्शम्।
49 Nathanael answered him, “Rabbi, you are the Son of God! You are King of Israel!”
nithanel achakathat, he guro भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।
50 Jesus answered him, “Because I told you, ‘I saw you underneath the fig tree,’ do you believe? You will see greater things than these!”
ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि।
51 He said to him, “Most certainly, I tell you all, hereafter you will see heaven opened, and the angels of God ascending and descending on the Son of Man.”
अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्त न्च द्रक्ष्यथ।

< John 1 >