< John 8 >

1 but Jesus went to the Mount of Olives.
pratyuu. se yii"su. h panarmandiram aagacchat
2 Now very early in the morning, he came again into the temple, and all the people came to him. He sat down and taught them.
tata. h sarvve. su loke. su tasya samiipa aagate. su sa upavi"sya taan upade. s.tum aarabhata|
3 The scribes and the Pharisees brought a woman taken in adultery. Having set her in the middle,
tadaa adhyaapakaa. h phiruu"sina nca vyabhicaarakarmma. ni dh. rta. m striyamekaam aaniya sarvve. saa. m madhye sthaapayitvaa vyaaharan
4 they told him, “Teacher, we found this woman in adultery, in the very act.
he guro yo. sitam imaa. m vyabhicaarakarmma kurvvaa. naa. m lokaa dh. rtavanta. h|
5 Now in our law, Moses commanded us to stone such women. What then do you say about her?”
etaad. r"salokaa. h paa. saa. naaghaatena hantavyaa iti vidhirmuusaavyavasthaagranthe likhitosti kintu bhavaan kimaadi"sati?
6 They said this testing him, that they might have something to accuse him of. But Jesus stooped down and wrote on the ground with his finger.
te tamapavaditu. m pariik. saabhipraaye. na vaakyamidam ap. rcchan kintu sa prahviibhuuya bhuumaava"ngalyaa lekhitum aarabhata|
7 But when they continued asking him, he looked up and said to them, “He who is without sin among you, let him throw the first stone at her.”
tatastai. h puna. h puna. h p. r.s. ta utthaaya kathitavaan yu. smaaka. m madhye yo jano niraparaadhii saeva prathamam enaa. m paa. saa. nenaahantu|
8 Again he stooped down and wrote on the ground with his finger.
pa"scaat sa puna"sca prahviibhuuya bhuumau lekhitum aarabhata|
9 They, when they heard it, being convicted by their conscience, went out one by one, beginning from the oldest, even to the last. Jesus was left alone with the woman where she was, in the middle.
taa. m katha. m "srutvaa te svasvamanasi prabodha. m praapya jye. s.thaanukrama. m ekaika"sa. h sarvve bahiragacchan tato yii"surekaakii tayakttobhavat madhyasthaane da. n.daayamaanaa saa yo. saa ca sthitaa|
10 Jesus, standing up, saw her and said, “Woman, where are your accusers? Did no one condemn you?”
tatpa"scaad yii"surutthaaya taa. m vanitaa. m vinaa kamapyapara. m na vilokya p. r.s. tavaan he vaame tavaapavaadakaa. h kutra? kopi tvaa. m ki. m na da. n.dayati?
11 She said, “No one, Lord.” Jesus said, “Neither do I condemn you. Go your way. From now on, sin no more.”
saavadat he maheccha kopi na tadaa yii"suravocat naahamapi da. n.dayaami yaahi puna. h paapa. m maakaar. sii. h|
12 Again, therefore, Jesus spoke to them, saying, “I am the light of the world. He who follows me will not walk in the darkness, but will have the light of life.”
tato yii"su. h punarapi lokebhya ittha. m kathayitum aarabhata jagatoha. m jyoti. hsvaruupo ya. h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa. m diipti. m praapsyati|
13 The Pharisees therefore said to him, “You testify about yourself. Your testimony is not valid.”
tata. h phiruu"sino. avaadi. sustva. m svaarthe svaya. m saak. sya. m dadaasi tasmaat tava saak. sya. m graahya. m na bhavati|
14 Jesus answered them, “Even if I testify about myself, my testimony is true, for I know where I came from, and where I am going; but you don’t know where I came from, or where I am going.
tadaa yii"su. h pratyuditavaan yadyapi svaarthe. aha. m svaya. m saak. sya. m dadaami tathaapi mat saak. sya. m graahya. m yasmaad aha. m kuta aagatosmi kva yaami ca tadaha. m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya. m na jaaniitha|
15 You judge according to the flesh. I judge no one.
yuuya. m laukika. m vicaarayatha naaha. m kimapi vicaarayaami|
16 Even if I do judge, my judgment is true, for I am not alone, but I am with the Father who sent me.
kintu yadi vicaarayaami tarhi mama vicaaro grahiitavyo yatoham ekaakii naasmi prerayitaa pitaa mayaa saha vidyate|
17 It’s also written in your law that the testimony of two people is valid.
dvayo rjanayo. h saak. sya. m graha. niiya. m bhavatiiti yu. smaaka. m vyavasthaagranthe likhitamasti|
18 I am one who testifies about myself, and the Father who sent me testifies about me.”
aha. m svaarthe svaya. m saak. sitva. m dadaami ya"sca mama taato maa. m preritavaan sopi madarthe saak. sya. m dadaati|
19 They said therefore to him, “Where is your Father?” Jesus answered, “You know neither me nor my Father. If you knew me, you would know my Father also.”
tadaa te. ap. rcchan tava taata. h kutra? tato yii"su. h pratyavaadiid yuuya. m maa. m na jaaniitha matpitara nca na jaaniitha yadi maam ak. saasyata tarhi mama taatamapyak. saasyata|
20 Jesus spoke these words in the treasury, as he taught in the temple. Yet no one arrested him, because his hour had not yet come.
yii"su rmandira upadi"sya bha. n.daagaare kathaa etaa akathayat tathaapi ta. m prati kopi kara. m nodatolayat|
21 Jesus said therefore again to them, “I am going away, and you will seek me, and you will die in your sins. Where I go, you can’t come.”
tata. h para. m yii"su. h punaruditavaan adhunaaha. m gacchaami yuuya. m maa. m gave. sayi. syatha kintu nijai. h paapai rmari. syatha yat sthaanam aha. m yaasyaami tat sthaanam yuuya. m yaatu. m na "sak. syatha|
22 The Jews therefore said, “Will he kill himself, because he says, ‘Where I am going, you can’t come’?”
tadaa yihuudiiyaa. h praavocan kimayam aatmaghaata. m kari. syati? yato yat sthaanam aha. m yaasyaami tat sthaanam yuuya. m yaatu. m na "sak. syatha iti vaakya. m braviiti|
23 He said to them, “You are from beneath. I am from above. You are of this world. I am not of this world.
tato yii"sustebhya. h kathitavaan yuuyam adha. hsthaaniiyaa lokaa aham uurdvvasthaaniiya. h yuuyam etajjagatsambandhiiyaa aham etajjagatsambandhiiyo na|
24 I said therefore to you that you will die in your sins; for unless you believe that I am he, you will die in your sins.”
tasmaat kathitavaan yuuya. m nijai. h paapai rmari. syatha yatoha. m sa pumaan iti yadi na vi"svasitha tarhi nijai. h paapai rmari. syatha|
25 They said therefore to him, “Who are you?” Jesus said to them, “Just what I have been saying to you from the beginning.
tadaa te. ap. rcchan kastva. m? tato yii"su. h kathitavaan yu. smaaka. m sannidhau yasya prastaavam aa prathamaat karomi saeva puru. soha. m|
26 I have many things to speak and to judge concerning you. However, he who sent me is true; and the things which I heard from him, these I say to the world.”
yu. smaasu mayaa bahuvaakya. m vakttavya. m vicaarayitavya nca kintu matprerayitaa satyavaadii tasya samiipe yadaha. m "srutavaan tadeva jagate kathayaami|
27 They didn’t understand that he spoke to them about the Father.
kintu sa janake vaakyamida. m prokttavaan iti te naabudhyanta|
28 Jesus therefore said to them, “When you have lifted up the Son of Man, then you will know that I am he, and I do nothing of myself, but as my Father taught me, I say these things.
tato yii"surakathayad yadaa manu. syaputram uurdvva utthaapayi. syatha tadaaha. m sa pumaan kevala. h svaya. m kimapi karmma na karomi kintu taato yathaa "sik. sayati tadanusaare. na vaakyamida. m vadaamiiti ca yuuya. m j naatu. m "sak. syatha|
29 He who sent me is with me. The Father hasn’t left me alone, for I always do the things that are pleasing to him.”
matprerayitaa pitaa maam ekaakina. m na tyajati sa mayaa saarddha. m ti. s.thati yatoha. m tadabhimata. m karmma sadaa karomi|
30 As he spoke these things, many believed in him.
tadaa tasyaitaani vaakyaani "srutvaa bahuvastaasmin vya"svasan|
31 Jesus therefore said to those Jews who had believed him, “If you remain in my word, then you are truly my disciples.
ye yihuudiiyaa vya"svasan yii"sustebhyo. akathayat
32 You will know the truth, and the truth will make you free.”
mama vaakye yadi yuuyam aasthaa. m kurutha tarhi mama "si. syaa bhuutvaa satyatva. m j naasyatha tata. h satyatayaa yu. smaaka. m mok. so bhavi. syati|
33 They answered him, “We are Abraham’s offspring, and have never been in bondage to anyone. How do you say, ‘You will be made free’?”
tadaa te pratyavaadi. su. h vayam ibraahiimo va. m"sa. h kadaapi kasyaapi daasaa na jaataastarhi yu. smaaka. m muktti rbhavi. syatiiti vaakya. m katha. m bravii. si?
34 Jesus answered them, “Most certainly I tell you, everyone who commits sin is the bondservant of sin.
tadaa yii"su. h pratyavadad yu. smaanaha. m yathaarthatara. m vadaami ya. h paapa. m karoti sa paapasya daasa. h|
35 A bondservant doesn’t live in the house forever. A son remains forever. (aiōn g165)
daasa"sca nirantara. m nive"sane na ti. s.thati kintu putro nirantara. m ti. s.thati| (aiōn g165)
36 If therefore the Son makes you free, you will be free indeed.
ata. h putro yadi yu. smaan mocayati tarhi nitaantameva mukttaa bhavi. syatha|
37 I know that you are Abraham’s offspring, yet you seek to kill me, because my word finds no place in you.
yuyam ibraahiimo va. m"sa ityaha. m jaanaami kintu mama kathaa yu. smaakam anta. hkara. ne. su sthaana. m na praapnuvanti tasmaaddheto rmaa. m hantum iihadhve|
38 I say the things which I have seen with my Father; and you also do the things which you have seen with your father.”
aha. m svapitu. h samiipe yadapa"sya. m tadeva kathayaami tathaa yuuyamapi svapitu. h samiipe yadapa"syata tadeva kurudhve|
39 They answered him, “Our father is Abraham.” Jesus said to them, “If you were Abraham’s children, you would do the works of Abraham.
tadaa te pratyavocan ibraahiim asmaaka. m pitaa tato yii"surakathayad yadi yuuyam ibraahiima. h santaanaa abhavi. syata tarhi ibraahiima aacaara. navad aacari. syata|
40 But now you seek to kill me, a man who has told you the truth which I heard from God. Abraham didn’t do this.
ii"svarasya mukhaat satya. m vaakya. m "srutvaa yu. smaan j naapayaami yoha. m ta. m maa. m hantu. m ce. s.tadhve ibraahiim etaad. r"sa. m karmma na cakaara|
41 You do the works of your father.” They said to him, “We were not born of sexual immorality. We have one Father, God.”
yuuya. m svasvapitu. h karmmaa. ni kurutha tadaa tairuktta. m na vaya. m jaarajaataa asmaakam ekaeva pitaasti sa eve"svara. h
42 Therefore Jesus said to them, “If God were your father, you would love me, for I came out and have come from God. For I haven’t come of myself, but he sent me.
tato yii"sunaa kathitam ii"svaro yadi yu. smaaka. m taatobhavi. syat tarhi yuuya. m mayi premaakari. syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha. m sa maa. m praahi. not|
43 Why don’t you understand my speech? Because you can’t hear my word.
yuuya. m mama vaakyamida. m na budhyadhve kuta. h? yato yuuya. m mamopade"sa. m so. dhu. m na "saknutha|
44 You are of your father the devil, and you want to do the desires of your father. He was a murderer from the beginning, and doesn’t stand in the truth, because there is no truth in him. When he speaks a lie, he speaks on his own; for he is a liar, and the father of lies.
yuuya. m "saitaan pitu. h santaanaa etasmaad yu. smaaka. m piturabhilaa. sa. m puurayatha sa aa prathamaat naraghaatii tadanta. h satyatvasya le"sopi naasti kaara. naadata. h sa satyataayaa. m naati. s.that sa yadaa m. r.saa kathayati tadaa nijasvabhaavaanusaare. naiva kathayati yato sa m. r.saabhaa. sii m. r.sotpaadaka"sca|
45 But because I tell the truth, you don’t believe me.
aha. m tathyavaakya. m vadaami kaara. naadasmaad yuuya. m maa. m na pratiitha|
46 Which of you convicts me of sin? If I tell the truth, why do you not believe me?
mayi paapamastiiti pramaa. na. m yu. smaaka. m ko daatu. m "saknoti? yadyaha. m tathyavaakya. m vadaami tarhi kuto maa. m na pratitha?
47 He who is of God hears the words of God. For this cause you don’t hear, because you are not of God.”
ya. h ka"scana ii"svariiyo loka. h sa ii"svariiyakathaayaa. m mano nidhatte yuuyam ii"svariiyalokaa na bhavatha tannidaanaat tatra na manaa. msi nidhadve|
48 Then the Jews answered him, “Don’t we say well that you are a Samaritan, and have a demon?”
tadaa yihuudiiyaa. h pratyavaadi. su. h tvameka. h "somiro. niiyo bhuutagrasta"sca vaya. m kimida. m bhadra. m naavaadi. sma?
49 Jesus answered, “I don’t have a demon, but I honor my Father and you dishonor me.
tato yii"su. h pratyavaadiit naaha. m bhuutagrasta. h kintu nijataata. m sammanye tasmaad yuuya. m maam apamanyadhve|
50 But I don’t seek my own glory. There is one who seeks and judges.
aha. m svasukhyaati. m na ce. s.te kintu ce. s.titaa vicaarayitaa caapara eka aaste|
51 Most certainly, I tell you, if a person keeps my word, he will never see death.” (aiōn g165)
aha. m yu. smabhyam atiiva yathaartha. m kathayaami yo naro madiiya. m vaaca. m manyate sa kadaacana nidhana. m na drak. syati| (aiōn g165)
52 Then the Jews said to him, “Now we know that you have a demon. Abraham died, as did the prophets; and you say, ‘If a man keeps my word, he will never taste of death.’ (aiōn g165)
yihuudiiyaastamavadan tva. m bhuutagrasta itiidaaniim avai. sma| ibraahiim bhavi. syadvaadina nca sarvve m. rtaa. h kintu tva. m bhaa. sase yo naro mama bhaaratii. m g. rhlaati sa jaatu nidhaanaasvaada. m na lapsyate| (aiōn g165)
53 Are you greater than our father Abraham, who died? The prophets died. Who do you make yourself out to be?”
tarhi tva. m kim asmaaka. m puurvvapuru. saad ibraahiimopi mahaan? yasmaat sopi m. rta. h bhavi. syadvaadinopi m. rtaa. h tva. m sva. m ka. m pumaa. msa. m manu. se?
54 Jesus answered, “If I glorify myself, my glory is nothing. It is my Father who glorifies me, of whom you say that he is our God.
yii"su. h pratyavocad yadyaha. m sva. m svaya. m sammanye tarhi mama tat sammanana. m kimapi na kintu mama taato ya. m yuuya. m sviiyam ii"svara. m bhaa. sadhve saeva maa. m sammanute|
55 You have not known him, but I know him. If I said, ‘I don’t know him,’ I would be like you, a liar. But I know him and keep his word.
yuuya. m ta. m naavagacchatha kintvaha. m tamavagacchaami ta. m naavagacchaamiiti vaakya. m yadi vadaami tarhi yuuyamiva m. r.saabhaa. sii bhavaami kintvaha. m tamavagacchaami tadaak. saamapi g. rhlaami|
56 Your father Abraham rejoiced to see my day. He saw it and was glad.”
yu. smaaka. m puurvvapuru. sa ibraahiim mama samaya. m dra. s.tum atiivaavaa nchat tanniriik. syaanandacca|
57 The Jews therefore said to him, “You are not yet fifty years old! Have you seen Abraham?”
tadaa yihuudiiyaa ap. rcchan tava vaya. h pa ncaa"sadvatsaraa na tva. m kim ibraahiimam adraak. sii. h?
58 Jesus said to them, “Most certainly, I tell you, before Abraham came into existence, I AM.”
yii"su. h pratyavaadiid yu. smaanaha. m yathaarthatara. m vadaami ibraahiimo janmana. h puurvvakaalamaarabhyaaha. m vidye|
59 Therefore they took up stones to throw at him, but Jesus hid himself and went out of the temple, having gone through the middle of them, and so passed by.
tadaa te paa. saa. naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te. saa. m madhyena prasthitavaan|

< John 8 >