< John 21 >

1 After these things, Jesus revealed himself again to the disciples at the sea of Tiberias. He revealed himself this way.
tataḥ paraṁ tibiriyājaladhēstaṭē yīśuḥ punarapi śiṣyēbhyō darśanaṁ dattavān darśanasyākhyānamidam|
2 Simon Peter, Thomas called Didymus, Nathanael of Cana in Galilee, and the sons of Zebedee, and two others of his disciples were together.
śimōnpitaraḥ yamajathōmā gālīlīyakānnānagaranivāsī nithanēl sivadēḥ putrāvanyau dvau śiṣyau caitēṣvēkatra militēṣu śimōnpitarō'kathayat matsyān dhartuṁ yāmi|
3 Simon Peter said to them, “I’m going fishing.” They told him, “We are also coming with you.” They immediately went out and entered into the boat. That night, they caught nothing.
tatastē vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā tē bahirgatāḥ santaḥ kṣipraṁ nāvam ārōhan kintu tasyāṁ rajanyām ēkamapi na prāpnuvan|
4 But when day had already come, Jesus stood on the beach; yet the disciples didn’t know that it was Jesus.
prabhātē sati yīśustaṭē sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 Jesus therefore said to them, “Children, have you anything to eat?” They answered him, “No.”
tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|
6 He said to them, “Cast the net on the right side of the boat, and you will find some.” They cast it therefore, and now they weren’t able to draw it in for the multitude of fish.
tadā sō'vadat naukāyā dakṣiṇapārśvē jālaṁ nikṣipata tatō lapsyadhvē, tasmāt tai rnikṣiptē jālē matsyā ētāvantō'patan yēna tē jālamākr̥ṣya nōttōlayituṁ śaktāḥ|
7 That disciple therefore whom Jesus loved said to Peter, “It’s the Lord!” So when Simon Peter heard that it was the Lord, he wrapped his coat around himself (for he was naked), and threw himself into the sea.
tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 But the other disciples came in the little boat (for they were not far from the land, but about two hundred cubits away), dragging the net full of fish.
aparē śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan tē kūlād atidūrē nāsan dviśatahastēbhyō dūra āsan ityanumīyatē|
9 So when they got out on the land, they saw a fire of coals there, with fish and bread laid on it.
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dr̥ṣṭāḥ|
10 Jesus said to them, “Bring some of the fish which you have just caught.”
tatō yīśurakathayad yān matsyān adharata tēṣāṁ katipayān ānayata|
11 Simon Peter went up, and drew the net to land, full of one hundred fifty-three great fish. Even though there were so many, the net wasn’t torn.
ataḥ śimōnpitaraḥ parāvr̥tya gatvā br̥hadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākr̥ṣyōdatōlayat kintvētāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 Jesus said to them, “Come and eat breakfast!” None of the disciples dared inquire of him, “Who are you?” knowing that it was the Lord.
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 Then Jesus came and took the bread, gave it to them, and the fish likewise.
tatō yīśurāgatya pūpān matsyāṁśca gr̥hītvā tēbhyaḥ paryyavēṣayat|
14 This is now the third time that Jesus was revealed to his disciples after he had risen from the dead.
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān|
15 So when they had eaten their breakfast, Jesus said to Simon Peter, “Simon, son of Jonah, do you love me more than these?” He said to him, “Yes, Lord; you know that I have affection for you.” He said to him, “Feed my lambs.”
bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya|
16 He said to him again a second time, “Simon, son of Jonah, do you love me?” He said to him, “Yes, Lord; you know that I have affection for you.” He said to him, “Tend my sheep.”
tataḥ sa dvitīyavāraṁ pr̥ṣṭavān hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? tataḥ sa uktavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama mēṣagaṇaṁ pālaya|
17 He said to him the third time, “Simon, son of Jonah, do you have affection for me?” Peter was grieved because he asked him the third time, “Do you have affection for me?” He said to him, “Lord, you know everything. You know that I have affection for you.” Jesus said to him, “Feed my sheep.
paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|
18 Most certainly I tell you, when you were young, you dressed yourself and walked where you wanted to. But when you are old, you will stretch out your hands, and another will dress you and carry you where you don’t want to go.”
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakālē svayaṁ baddhakaṭi ryatrēcchā tatra yātavān kintvitaḥ paraṁ vr̥ddhē vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavēcchā na bhavati tvāṁ dhr̥tvā tatra nēṣyati|
19 Now he said this, signifying by what kind of death he would glorify God. When he had said this, he said to him, “Follow me.”
phalataḥ kīdr̥śēna maraṇēna sa īśvarasya mahimānaṁ prakāśayiṣyati tad bōdhayituṁ sa iti vākyaṁ prōktavān| ityuktē sati sa tamavōcat mama paścād āgaccha|
20 Then Peter, turning around, saw a disciple following. This was the disciple whom Jesus loved, the one who had also leaned on Jesus’ chest at the supper and asked, “Lord, who is going to betray you?”
yō janō rātrikālē yīśō rvakṣō'valambya, hē prabhō kō bhavantaṁ parakarēṣu samarpayiṣyatīti vākyaṁ pr̥ṣṭavān, taṁ yīśōḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 Peter, seeing him, said to Jesus, “Lord, what about this man?”
pitarō mukhaṁ parāvarttya vilōkya yīśuṁ pr̥ṣṭavān, hē prabhō ētasya mānavasya kīdr̥śī gati rbhaviṣyati?
22 Jesus said to him, “If I desire that he stay until I come, what is that to you? You follow me.”
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 This saying therefore went out among the brothers that this disciple wouldn’t die. Yet Jesus didn’t say to him that he wouldn’t die, but, “If I desire that he stay until I come, what is that to you?”
tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 This is the disciple who testifies about these things, and wrote these things. We know that his witness is true.
yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 There are also many other things which Jesus did, which if they would all be written, I suppose that even the world itself wouldn’t have room for the books that would be written.
yīśurētēbhyō'parāṇyapi bahūni karmmāṇi kr̥tavān tāni sarvvāṇi yadyēkaikaṁ kr̥tvā likhyantē tarhi granthā ētāvantō bhavanti tēṣāṁ dhāraṇē pr̥thivyāṁ sthānaṁ na bhavati| iti||

< John 21 >