< John 2 >

1 The third day, there was a wedding in Cana of Galilee. Jesus’ mother was there.
anantaraṁ trutīyadivase gālīl pradeśiye kānnānāmni nagare vivāha āsīt tatra ca yīśormātā tiṣṭhat|
2 Jesus also was invited, with his disciples, to the wedding.
tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|
3 When the wine ran out, Jesus’ mother said to him, “They have no wine.”
tadanantaraṁ drākṣārasasya nyūnatvād yīśormātā tamavadat eteṣāṁ drākṣāraso nāsti|
4 Jesus said to her, “Woman, what does that have to do with you and me? My hour has not yet come.”
tadā sa tāmavocat he nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nopatiṣṭhati|
5 His mother said to the servants, “Whatever he says to you, do it.”
tatastasya mātā dāsānavocad ayaṁ yad vadati tadeva kuruta|
6 Now there were six water pots of stone set there after the Jews’ way of purifying, containing two or three metretes apiece.
tasmin sthāne yihūdīyānāṁ śucitvakaraṇavyavahārānusāreṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvṛhatpātrāṇiāsan|
7 Jesus said to them, “Fill the water pots with water.” So they filled them up to the brim.
tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tataste sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan|
8 He said to them, “Now draw some out, and take it to the ruler of the feast.” So they took it.
atha tebhyaḥ kiñciduttāryya bhojyādhipāteḥsamīpaṁ netuṁ sa tānādiśat, te tadanayan|
9 When the ruler of the feast tasted the water now become wine, and didn’t know where it came from (but the servants who had drawn the water knew), the ruler of the feast called the bridegroom
aparañca tajjalaṁ kathaṁ drākṣāraso'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhojyādhipo jñātuṁ nāśaknot tadavalihya varaṁ saṁmbodyāvadata,
10 and said to him, “Everyone serves the good wine first, and when the guests have drunk freely, then that which is worse. You have kept the good wine until now!”
lokāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yatheṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|
11 This beginning of his signs Jesus did in Cana of Galilee, and revealed his glory; and his disciples believed in him.
itthaṁ yīśurgālīlapradeśe āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|
12 After this, he went down to Capernaum, he, and his mother, his brothers, and his disciples; and they stayed there a few days.
tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|
13 The Passover of the Jews was at hand, and Jesus went up to Jerusalem.
tadanantaraṁ yihūdiyānāṁ nistārotsave nikaṭamāgate yīśu ryirūśālam nagaram āgacchat|
14 He found in the temple those who sold oxen, sheep, and doves, and the changers of money sitting.
tato mandirasya madhye gomeṣapārāvatavikrayiṇo vāṇijakṣcopaviṣṭān vilokya
15 He made a whip of cords and drove all out of the temple, both the sheep and the oxen; and he poured out the changers’ money and overthrew their tables.
rajjubhiḥ kaśāṁ nirmmāya sarvvagomeṣādibhiḥ sārddhaṁ tān mandirād dūrīkṛtavān|
16 To those who sold the doves, he said, “Take these things out of here! Don’t make my Father’s house a marketplace!”
vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkṛtya pārāvatavikrayibhyo'kathayad asmāt sthānāt sarvāṇyetāni nayata, mama pitugṛhaṁ vāṇijyagṛhaṁ mā kārṣṭa|
17 His disciples remembered that it was written, “Zeal for your house will eat me up.”
tasmāt tanmandirārtha udyogo yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|
18 The Jews therefore answered him, “What sign do you show us, seeing that you do these things?”
tataḥ param yihūdīyalokā yīṣimavadan tavamidṛśakarmmakaraṇāt kiṁ cihnamasmān darśayasi?
19 Jesus answered them, “Destroy this temple, and in three days I will raise it up.”
tato yīśustānavocad yuṣmābhire tasmin mandire nāśite dinatrayamadhye'haṁ tad utthāpayiṣyāmi|
20 The Jews therefore said, “It took forty-six years to build this temple! Will you raise it up in three days?”
tadā yihūdiyā vyāhārṣuḥ, etasya mandirasa nirmmāṇena ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhye tad utthāpayiṣyasi?
21 But he spoke of the temple of his body.
kintu sa nijadeharūpamandire kathāmimāṁ kathitavān|
22 When therefore he was raised from the dead, his disciples remembered that he said this, and they believed the Scripture and the word which Jesus had said.
sa yadetādṛśaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyotthāne sati smṛtvā dharmmagranthe yīśunoktakathāyāṁ ca vyaśvasiṣuḥ|
23 Now when he was in Jerusalem at the Passover, during the feast, many believed in his name, observing his signs which he did.
anantaraṁ nistārotsavasya bhojyasamaye yirūśālam nagare tatkrutāścaryyakarmmāṇi vilokya bahubhistasya nāmani viśvasitaṁ|
24 But Jesus didn’t entrust himself to them, because he knew everyone,
kintu sa teṣāṁ kareṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|
25 and because he didn’t need for anyone to testify concerning man; for he himself knew what was in man.
sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|

< John 2 >