< James 2 >

1 My brothers, don’t hold the faith of our glorious Lord Jesus Christ with partiality.
hE mama bhrAtaraH, yUyam asmAkaM tEjasvinaH prabhO ryIzukhrISTasya dharmmaM mukhApEkSayA na dhArayata|
2 For if a man with a gold ring, in fine clothing, comes into your synagogue, and a poor man in filthy clothing also comes in,
yatO yuSmAkaM sabhAyAM svarNAggurIyakayuktE bhrAjiSNuparicchadE puruSE praviSTE malinavastrE kasmiMzcid daridrE'pi praviSTE
3 and you pay special attention to him who wears the fine clothing and say, “Sit here in a good place;” and you tell the poor man, “Stand there,” or “Sit by my footstool”
yUyaM yadi taM bhrAjiSNuparicchadavasAnaM janaM nirIkSya vadEta bhavAn atrOttamasthAna upavizatviti kinjca taM daridraM yadi vadEta tvam amusmin sthAnE tiSTha yadvAtra mama pAdapITha upavizEti,
4 haven’t you shown partiality among yourselves, and become judges with evil thoughts?
tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?
5 Listen, my beloved brothers. Didn’t God choose those who are poor in this world to be rich in faith and heirs of the Kingdom which he promised to those who love him?
hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|
6 But you have dishonored the poor man. Don’t the rich oppress you and personally drag you before the courts?
dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?
7 Don’t they blaspheme the honorable name by which you are called?
yuSmadupari parikIrttitaM paramaM nAma kiM tairEva na nindyatE?
8 However, if you fulfill the royal law according to the Scripture, “You shall love your neighbor as yourself,” you do well.
kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|
9 But if you show partiality, you commit sin, being convicted by the law as transgressors.
yadi ca mukhApEkSAM kurutha tarhi pApam Acaratha vyavasthayA cAjnjAlagghina iva dUSyadhvE|
10 For whoever keeps the whole law, and yet stumbles in one point, he has become guilty of all.
yatO yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyEkasmin vidhau skhalati tarhi sarvvESAm aparAdhI bhavati|
11 For he who said, “Do not commit adultery,” also said, “Do not commit murder.” Now if you do not commit adultery but do murder, you have become a transgressor of the law.
yatO hEtOstvaM paradArAn mA gacchEti yaH kathitavAn sa Eva narahatyAM mA kuryyA ityapi kathitavAn tasmAt tvaM paradArAn na gatvA yadi narahatyAM karOSi tarhi vyavasthAlagghI bhavasi|
12 So speak and so do as men who are to be judged by the law of freedom.
muktE rvyavasthAtO yESAM vicArENa bhavitavyaM tAdRzA lOkA iva yUyaM kathAM kathayata karmma kuruta ca|
13 For judgment is without mercy to him who has shown no mercy. Mercy triumphs over judgment.
yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|
14 What good is it, my brothers, if a man says he has faith, but has no works? Can faith save him?
hE mama bhrAtaraH, mama pratyayO'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tEna kiM phalaM? tEna pratyayEna kiM tasya paritrANaM bhavituM zaknOti?
15 And if a brother or sister is naked and in lack of daily food,
kESucid bhrAtRSu bhaginISu vA vasanahInESu prAtyahikAhArahInESu ca satsu yuSmAkaM kO'pi tEbhyaH zarIrArthaM prayOjanIyAni dravyANi na datvA yadi tAn vadEt,
16 and one of you tells them, “Go in peace. Be warmed and filled;” yet you didn’t give them the things the body needs, what good is it?
yUyaM sakuzalaM gatvOSNagAtrA bhavata tRpyata cEti tarhyEtEna kiM phalaM?
17 Even so faith, if it has no works, is dead in itself.
tadvat pratyayO yadi karmmabhi ryuktO na bhavEt tarhyEkAkitvAt mRta EvAstE|
18 Yes, a man will say, “You have faith, and I have works.” Show me your faith without works, and I will show you my faith by my works.
kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|
19 You believe that God is one. You do well. The demons also believe—and shudder.
Eka IzvarO 'stIti tvaM pratyESi| bhadraM karOSi| bhUtA api tat pratiyanti kampantE ca|
20 But do you want to know, vain man, that faith apart from works is dead?
kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?
21 Wasn’t Abraham our father justified by works, in that he offered up Isaac his son on the altar?
asmAkaM pUrvvapuruSO ya ibrAhIm svaputram ishAkaM yajnjavEdyAm utsRSTavAn sa kiM karmmabhyO na sapuNyIkRtaH?
22 You see that faith worked with his works, and by works faith was perfected.
pratyayE tasya karmmaNAM sahakAriNi jAtE karmmabhiH pratyayaH siddhO 'bhavat tat kiM pazyasi?
23 So the Scripture was fulfilled which says, “Abraham believed God, and it was accounted to him as righteousness,” and he was called the friend of God.
itthanjcEdaM zAstrIyavacanaM saphalam abhavat, ibrAhIm paramEzvarE vizvasitavAn tacca tasya puNyAyAgaNyata sa cEzvarasya mitra iti nAma labdhavAn|
24 You see then that by works a man is justified, and not only by faith.
pazyata mAnavaH karmmabhyaH sapuNyIkriyatE na caikAkinA pratyayEna|
25 In the same way, wasn’t Rahab the prostitute also justified by works when she received the messengers and sent them out another way?
tadvad yA rAhabnAmikA vArAgganA cArAn anugRhyAparENa mArgENa visasarja sApi kiM karmmabhyO na sapuNyIkRtA?
26 For as the body apart from the spirit is dead, even so faith apart from works is dead.
ataEvAtmahInO dEhO yathA mRtO'sti tathaiva karmmahInaH pratyayO'pi mRtO'sti|

< James 2 >