< James 1 >

1 James, a servant of God and of the Lord Jesus Christ, to the twelve tribes which are in the Dispersion: Greetings.
ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।
2 Count it all joy, my brothers, when you fall into various temptations,
हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।
3 knowing that the testing of your faith produces endurance.
यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।
4 Let endurance have its perfect work, that you may be perfect and complete, lacking in nothing.
तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।
5 But if any of you lacks wisdom, let him ask of God, who gives to all liberally and without reproach, and it will be given to him.
युष्माकं कस्यापि j नानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कार न्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
6 But let him ask in faith, without any doubting, for he who doubts is like a wave of the sea, driven by the wind and tossed.
किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतर ण्गस्य सदृशो भवति।
7 For that man shouldn’t think that he will receive anything from the Lord.
तादृशो मानवः प्रभोः कि न्चित् प्राप्स्यतीति न मन्यतां।
8 He is a double-minded man, unstable in all his ways.
द्विमना लोकः सर्व्वगतिषु च न्चलो भवति।
9 Let the brother in humble circumstances glory in his high position;
यो भ्राता नम्रः स निजोन्नत्या श्लाघतां।
10 and the rich, in that he is made humble, because like the flower in the grass, he will pass away.
यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति।
11 For the sun arises with the scorching wind and withers the grass; and the flower in it falls, and the beauty of its appearance perishes. So the rich man will also fade away in his pursuits.
यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्प न्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोको. अपि स्वीयमूढतया म्लास्यति।
12 Blessed is a person who endures temptation, for when he has been approved, he will receive the crown of life which the Lord promised to those who love him.
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज् नातं जीवनमुकुटं लप्स्यते।
13 Let no man say when he is tempted, “I am tempted by God,” for God can’t be tempted by evil, and he himself tempts no one.
ईश्वरो मां परीक्षत इति परीक्षासमये को. अपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते।
14 But each one is tempted when he is drawn away by his own lust and enticed.
किन्तु यः कश्चित् स्वीयमनोवा न्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।
15 Then the lust, when it has conceived, bears sin. The sin, when it is full grown, produces death.
तस्मात् सा मनोवा न्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
16 Don’t be deceived, my beloved brothers.
हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।
17 Every good gift and every perfect gift is from above, coming down from the Father of lights, with whom can be no variation nor turning shadow.
yat ki nchid उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
18 Of his own will he gave birth to us by the word of truth, that we should be a kind of first fruits of his creatures.
तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।
19 So, then, my beloved brothers, let every man be swift to hear, slow to speak, and slow to anger;
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधे. अपि धीरो भवतु।
20 for the anger of man doesn’t produce the righteousness of God.
यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
21 Therefore, putting away all filthiness and overflowing of wickedness, receive with humility the implanted word, which is able to save your souls.
अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्य न्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
22 But be doers of the word, and not only hearers, deluding your own selves.
अपर न्च यूयं केवलम् आत्मव न्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
23 For if anyone is a hearer of the word and not a doer, he is like a man looking at his natural face in a mirror;
यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।
24 for he sees himself, and goes away, and immediately forgets what kind of man he was.
आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति।
25 But he who looks into the perfect law of freedom and continues, not being a hearer who forgets but a doer of the work, this man will be blessed in what he does.
किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
26 If anyone among you thinks himself to be religious while he doesn’t bridle his tongue, but deceives his heart, this man’s religion is worthless.
अनायत्तरसनः सन् यः कश्चित् स्वमनो व न्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।
27 Pure religion and undefiled before our God and Father is this: to visit the fatherless and widows in their affliction, and to keep oneself unstained by the world.
क्लेशकाले पितृहीनानां विधवाना न्च यद् अवेक्षणं संसाराच्च निष्कल ण्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।

< James 1 >