< Hebrews 2 >

1 Therefore we ought to pay greater attention to the things that were heard, lest perhaps we drift away.
ato vayaṁ yad bhramasrotasā nāpanīyāmahe tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni|
2 For if the word spoken through angels proved steadfast, and every transgression and disobedience received a just penalty,
yato heto dūtaiḥ kathitaṁ vākyaṁ yadyamogham abhavad yadi ca tallaṅghanakāriṇe tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,
3 how will we escape if we neglect so great a salvation—which at the first having been spoken through the Lord, was confirmed to us by those who heard,
tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,
4 God also testifying with them, both by signs and wonders, by various works of power, and by gifts of the Holy Spirit, according to his own will?
aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|
5 For he didn’t subject the world to come, of which we speak, to angels.
vayaṁ tu yasya bhāvirājyasya kathāṁ kathayāmaḥ, tat ten divyadūtānām adhīnīkṛtamiti nahi|
6 But one has somewhere testified, saying, “What is man, that you think of him? Or the son of man, that you care for him?
kintu kutrāpi kaścit pramāṇam īdṛśaṁ dattavān, yathā, "kiṁ vastu mānavo yat sa nityaṁ saṁsmaryyate tvayā| kiṁ vā mānavasantāno yat sa ālocyate tvayā|
7 You made him a little lower than the angels. You crowned him with glory and honor.
divyadatagaṇebhyaḥ sa kiñcin nyūnaḥ kṛtastvayā| tejogauravarūpeṇa kirīṭena vibhūṣitaḥ| sṛṣṭaṁ yat te karābhyāṁ sa tatprabhutve niyojitaḥ|
8 You have put all things in subjection under his feet.” For in that he subjected all things to him, he left nothing that is not subject to him. But now we don’t yet see all things subjected to him.
caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkṛtaṁ||" tena sarvvaṁ yasya vaśīkṛtaṁ tasyāvaśībhūtaṁ kimapi nāvaśeṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ|
9 But we see him who has been made a little lower than the angels, Jesus, because of the suffering of death crowned with glory and honor, that by the grace of God he should taste of death for everyone.
tathāpi divyadūtagaṇebhyo yaḥ kiñcin nyūnīkṛto'bhavat taṁ yīśuṁ mṛtyubhogahetostejogauravarūpeṇa kirīṭena vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvveṣāṁ kṛte mṛtyum asvadata|
10 For it became him, for whom are all things and through whom are all things, in bringing many children to glory, to make the author of their salvation perfect through sufferings.
aparañca yasmai yena ca kṛtsnaṁ vastu sṛṣṭaṁ vidyate bahusantānānāṁ vibhavāyānayanakāle teṣāṁ paritrāṇāgrasarasya duḥkhabhogena siddhīkaraṇamapi tasyopayuktam abhavat|
11 For both he who sanctifies and those who are sanctified are all from one, for which cause he is not ashamed to call them brothers,
yataḥ pāvakaḥ pūyamānāśca sarvve ekasmādevotpannā bhavanti, iti hetoḥ sa tān bhrātṛn vadituṁ na lajjate|
12 saying, “I will declare your name to my brothers. Among the congregation I will sing your praise.”
tena sa uktavān, yathā, "dyotayiṣyāmi te nāma bhrātṛṇāṁ madhyato mama| parantu samite rmadhye kariṣye te praśaṁsanaṁ||"
13 Again, “I will put my trust in him.” Again, “Behold, here I am with the children whom God has given me.”
punarapi, yathā, "tasmin viśvasya sthātāhaṁ|" punarapi, yathā, "paśyāham apatyāni ca dattāni mahyam īśvarāt|"
14 Since then the children have shared in flesh and blood, he also himself in the same way partook of the same, that through death he might bring to nothing him who had the power of death, that is, the devil,
teṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt so'pi tadvat tadviśiṣṭo'bhūt tasyābhiprāyo'yaṁ yat sa mṛtyubalādhikāriṇaṁ śayatānaṁ mṛtyunā balahīnaṁ kuryyāt
15 and might deliver all of them who through fear of death were all their lifetime subject to bondage.
ye ca mṛtyubhayād yāvajjīvanaṁ dāsatvasya nighnā āsan tān uddhārayet|
16 For most certainly, he doesn’t give help to angels, but he gives help to the offspring of Abraham.
sa dūtānām upakārī na bhavati kintvibrāhīmo vaṁśasyaivopakārī bhavatī|
17 Therefore he was obligated in all things to be made like his brothers, that he might become a merciful and faithful high priest in things pertaining to God, to make atonement for the sins of the people.
ato hetoḥ sa yathā kṛpāvān prajānāṁ pāpaśodhanārtham īśvaroddeśyaviṣaye viśvāsyo mahāyājako bhavet tadarthaṁ sarvvaviṣaye svabhrātṛṇāṁ sadṛśībhavanaṁ tasyocitam āsīt|
18 For in that he himself has suffered being tempted, he is able to help those who are tempted.
yataḥ sa svayaṁ parīkṣāṁ gatvā yaṁ duḥkhabhogam avagatastena parīkṣākrāntān upakarttuṁ śaknoti|

< Hebrews 2 >