< Hebrews 10 >

1 For the law, having a shadow of the good to come, not the very image of the things, can never with the same sacrifices year by year, which they offer continually, make perfect those who draw near.
vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tato heto rnityaṁ dīyamānairekavidhai rvārṣikabalibhiḥ śaraṇāgatalokān siddhān karttuṁ kadāpi na śaknoti|
2 Or else wouldn’t they have ceased to be offered, because the worshipers, having been once cleansed, would have had no more consciousness of sins?
yadyaśakṣyat tarhi teṣāṁ balīnāṁ dānaṁ kiṁ na nyavarttiṣyata? yataḥ sevākāriṣvekakṛtvaḥ pavitrībhūteṣu teṣāṁ ko'pi pāpabodhaḥ puna rnābhaviṣyat|
3 But in those sacrifices there is a yearly reminder of sins.
kintu tai rbalidānaiḥ prativatsaraṁ pāpānāṁ smāraṇaṁ jāyate|
4 For it is impossible that the blood of bulls and goats should take away sins.
yato vṛṣāṇāṁ chāgānāṁ vā rudhireṇa pāpamocanaṁ na sambhavati|
5 Therefore when he comes into the world, he says, “You didn’t desire sacrifice and offering, but you prepared a body for me.
etatkāraṇāt khrīṣṭena jagat praviśyedam ucyate, yathā, "neṣṭvā baliṁ na naivedyaṁ deho me nirmmitastvayā|
6 You had no pleasure in whole burnt offerings and sacrifices for sin.
na ca tvaṁ balibhi rhavyaiḥ pāpaghnai rvā pratuṣyasi|
7 Then I said, ‘Behold, I have come (in the scroll of the book it is written of me) to do your will, O God.’”
avādiṣaṁ tadaivāhaṁ paśya kurvve samāgamaṁ| dharmmagranthasya sarge me vidyate likhitā kathā| īśa mano'bhilāṣaste mayā sampūrayiṣyate|"
8 Previously saying, “Sacrifices and offerings and whole burnt offerings and sacrifices for sin you didn’t desire, neither had pleasure in them” (those which are offered according to the law),
ityasmin prathamato yeṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tenedamuktaṁ yathā, balinaivedyahavyāni pāpaghnañcopacārakaṁ, nemāni vāñchasi tvaṁ hi na caiteṣu pratuṣyasīti|
9 then he has said, “Behold, I have come to do your will.” He takes away the first, that he may establish the second,
tataḥ paraṁ tenoktaṁ yathā, "paśya mano'bhilāṣaṁ te karttuṁ kurvve samāgamaṁ;" dvitīyam etad vākyaṁ sthirīkarttuṁ sa prathamaṁ lumpati|
10 by which will we have been sanctified through the offering of the body of Jesus Christ once for all.
tena mano'bhilāṣeṇa ca vayaṁ yīśukhrīṣṭasyaikakṛtvaḥ svaśarīrotsargāt pavitrīkṛtā abhavāma|
11 Every priest indeed stands day by day serving and offering often the same sacrifices, which can never take away sins,
aparam ekaiko yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyante tādṛśān ekarūpān balīn punaḥ punarutsṛjan tiṣṭhati|
12 but he, when he had offered one sacrifice for sins forever, sat down on the right hand of God,
kintvasau pāpanāśakam ekaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya
13 from that time waiting until his enemies are made the footstool of his feet.
yāvat tasya śatravastasya pādapīṭhaṁ na bhavanti tāvat pratīkṣamāṇastiṣṭhati|
14 For by one offering he has perfected forever those who are being sanctified.
yata ekena balidānena so'nantakālārthaṁ pūyamānān lokān sādhitavān|
15 The Holy Spirit also testifies to us, for after saying,
etasmin pavitra ātmāpyasmākaṁ pakṣe pramāṇayati
16 “This is the covenant that I will make with them after those days,” says the Lord, “I will put my laws on their heart, I will also write them on their mind;” then he says,
"yato hetostaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā parameśvareṇedaṁ kathitaṁ, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ manaḥsu ca tān lekhiṣyāmi ca,
17 “I will remember their sins and their iniquities no more.”
aparañca teṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smāriṣyāmi|"
18 Now where remission of these is, there is no more offering for sin.
kintu yatra pāpamocanaṁ bhavati tatra pāpārthakabalidānaṁ puna rna bhavati|
19 Having therefore, brothers, boldness to enter into the holy place by the blood of Jesus,
ato he bhrātaraḥ, yīśo rudhireṇa pavitrasthānapraveśāyāsmākam utsāho bhavati,
20 by the way which he dedicated for us, a new and living way, through the veil, that is to say, his flesh,
yataḥ so'smadarthaṁ tiraskariṇyārthataḥ svaśarīreṇa navīnaṁ jīvanayuktañcaikaṁ panthānaṁ nirmmitavān,
21 and having a great priest over God’s house,
aparañceśvarīyaparivārasyādhyakṣa eko mahāyājako'smākamasti|
22 let’s draw near with a true heart in fullness of faith, having our hearts sprinkled from an evil conscience and having our body washed with pure water,
ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|
23 let’s hold fast the confession of our hope without wavering; for he who promised is faithful.
yato yastām aṅgīkṛtavān sa viśvasanīyaḥ|
24 Let’s consider how to provoke one another to love and good works,
aparaṁ premni satkriyāsu caikaikasyotsāhavṛddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|
25 not forsaking our own assembling together, as the custom of some is, but exhorting one another, and so much the more as you see the Day approaching.
aparaṁ katipayalokā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadeṣṭavyañca yatastat mahādinam uttarottaraṁ nikaṭavartti bhavatīti yuṣmābhi rdṛśyate|
26 For if we sin willfully after we have received the knowledge of the truth, there remains no more a sacrifice for sins,
satyamatasya jñānaprāpteḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kṛte 'nyat kimapi balidānaṁ nāvaśiṣyate
27 but a certain fearful expectation of judgment, and a fierceness of fire which will devour the adversaries.
kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyate|
28 A man who disregards Moses’ law dies without compassion on the word of two or three witnesses.
yaḥ kaścit mūsaso vyavasthām avamanyate sa dayāṁ vinā dvayostisṛṇāṁ vā sākṣiṇāṁ pramāṇena hanyate,
29 How much worse punishment do you think he will be judged worthy of who has trodden under foot the Son of God, and has counted the blood of the covenant with which he was sanctified an unholy thing, and has insulted the Spirit of grace?
tasmāt kiṁ budhyadhve yo jana īśvarasya putram avajānāti yena ca pavitrīkṛto 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyate ca, sa kiyanmahāghorataradaṇḍasya yogyo bhaviṣyati?
30 For we know him who said, “Vengeance belongs to me. I will repay,” says the Lord. Again, “The Lord will judge his people.”
yataḥ parameśvaraḥ kathayati, "dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|" punarapi, "tadā vicārayiṣyante pareśena nijāḥ prajāḥ|" idaṁ yaḥ kathitavān taṁ vayaṁ jānīmaḥ|
31 It is a fearful thing to fall into the hands of the living God.
amareśvarasya karayoḥ patanaṁ mahābhayānakaṁ|
32 But remember the former days, in which, after you were enlightened, you endured a great struggle with sufferings:
he bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ekato nindākleśaiḥ kautukīkṛtā abhavata,
33 partly, being exposed to both reproaches and oppressions, and partly, becoming partakers with those who were treated so.
anyataśca tadbhogināṁ samāṁśino 'bhavata|
34 For you both had compassion on me in my chains and joyfully accepted the plundering of your possessions, knowing that you have for yourselves a better possession and an enduring one in the heavens.
yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|
35 Therefore don’t throw away your boldness, which has a great reward.
ataeva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|
36 For you need endurance so that, having done the will of God, you may receive the promise.
yato yūyaṁ yeneśvarasyecchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|
37 “In a very little while, he who comes will come and will not wait.
yenāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyate|
38 But the righteous one will live by faith. If he shrinks back, my soul has no pleasure in him.”
"puṇyavān jano viśvāsena jīviṣyati kintu yadi nivarttate tarhi mama manastasmin na toṣaṁ yāsyati|"
39 But we are not of those who shrink back to destruction, but of those who have faith to the saving of the soul.
kintu vayaṁ vināśajanikāṁ dharmmāt nivṛttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmahe|

< Hebrews 10 >