< Galatians 5 >

1 Stand firm therefore in the liberty by which Christ has made us free, and don’t be entangled again with a yoke of bondage.
khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM|
2 Behold, I, Paul, tell you that if you receive circumcision, Christ will profit you nothing.
pazyatAhaM paulO yuSmAn vadAmi yadi chinnatvacO bhavatha tarhi khrISTEna kimapi nOpakAriSyadhvE|
3 Yes, I testify again to every man who receives circumcision that he is a debtor to do the whole law.
aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAH pAlanam IzvarAya dhArayatIti pramANaM dadAmi|
4 You are alienated from Christ, you who desire to be justified by the law. You have fallen away from grace.
yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituM cESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca|
5 For we through the Spirit, by faith wait for the hope of righteousness.
yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaM pratIkSAmahE|
6 For in Christ Jesus neither circumcision nor uncircumcision amounts to anything, but faith working through love.
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
7 You were running well! Who interfered with you that you should not obey the truth?
pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kEna bAdhAM prApya satyatAM na gRhlItha?
8 This persuasion is not from him who calls you.
yuSmAkaM sA mati ryuSmadAhvAnakAriNa IzvarAnna jAtA|
9 A little yeast grows through the whole lump.
vikAraH kRtsnazaktUnAM svalpakiNvEna jasayatE|
10 I have confidence toward you in the Lord that you will think no other way. But he who troubles you will bear his judgment, whoever he is.
yuSmAkaM mati rvikAraM na gamiSyatItyahaM yuSmAnadhi prabhunAzaMsE; kintu yO yuSmAn vicAralayati sa yaH kazcid bhavEt samucitaM daNPaM prApsyati|
11 But I, brothers, if I still preach circumcision, why am I still persecuted? Then the stumbling block of the cross has been removed.
parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat|
12 I wish that those who disturb you would cut themselves off.
yE janA yuSmAkaM cAnjcalyaM janayanti tESAM chEdanamEva mayAbhilaSyatE|
13 For you, brothers, were called for freedom. Only don’t use your freedom as an opportunity for the flesh, but through love be servants to one another.
hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|
14 For the whole law is fulfilled in one word, in this: “You shall love your neighbor as yourself.”
yasmAt tvaM samIpavAsini svavat prEma kuryyA ityEkAjnjA kRtsnAyA vyavasthAyAH sArasaMgrahaH|
15 But if you bite and devour one another, be careful that you don’t consume one another.
kintu yUyaM yadi parasparaM daMdazyadhvE 'zAzyadhvE ca tarhi yuSmAkam EkO'nyEna yanna grasyatE tatra yuSmAbhiH sAvadhAnai rbhavitavyaM|
16 But I say, walk by the Spirit, and you won’t fulfill the lust of the flesh.
ahaM bravImi yUyam AtmikAcAraM kuruta zArIrikAbhilASaM mA pUrayata|
17 For the flesh lusts against the Spirit, and the Spirit against the flesh; and these are contrary to one another, that you may not do the things that you desire.
yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM|
18 But if you are led by the Spirit, you are not under the law.
yUyaM yadyAtmanA vinIyadhvE tarhi vyavasthAyA adhInA na bhavatha|
19 Now the deeds of the flesh are obvious, which are: adultery, sexual immorality, uncleanness, lustfulness,
aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatA pratimApUjanam
20 idolatry, sorcery, hatred, strife, jealousies, outbursts of anger, rivalries, divisions, heresies,
indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM
21 envy, murders, drunkenness, orgies, and things like these; of which I forewarn you, even as I also forewarned you, that those who practice such things will not inherit God’s Kingdom.
pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE|
22 But the fruit of the Spirit is love, joy, peace, patience, kindness, goodness, faith,
kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA
23 gentleness, and self-control. Against such things there is no law.
parimitabhOjitvamityAdInyAtmanaH phalAni santi tESAM viruddhA kApi vyavasthA nahi|
24 Those who belong to Christ have crucified the flesh with its passions and lusts.
yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|
25 If we live by the Spirit, let’s also walk by the Spirit.
yadi vayam AtmanA jIvAmastarhyAtmikAcArO'smAbhiH karttavyaH,
26 Let’s not become conceited, provoking one another, and envying one another.
darpaH parasparaM nirbhartsanaM dvESazcAsmAbhi rna karttavyAni|

< Galatians 5 >