< Ephesians 6 >

1 Children, obey your parents in the Lord, for this is right.
हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज् नाग्राहिणो भवत यतस्तत् न्याय्यं।
2 “Honor your father and mother,” which is the first commandment with a promise:
त्वं निजपितरं मातर न्च सम्मन्यस्वेति यो विधिः स प्रतिज् नायुक्तः प्रथमो विधिः
3 “that it may be well with you, and you may live long on the earth.”
फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति।
4 You fathers, don’t provoke your children to wrath, but nurture them in the discipline and instruction of the Lord.
अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।
5 Servants, be obedient to those who according to the flesh are your masters, with fear and trembling, in singleness of your heart, as to Christ,
हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज् नाग्राहिणो भवत।
6 not in the way of service only when eyes are on you, as men pleasers, but as servants of Christ, doing the will of God from the heart,
दृष्टिगोचरीयपरिचर्य्यया मानुषेभ्यो रोचितुं मा यतध्वं किन्तु ख्रीष्टस्य दासा इव निविष्टमनोभिरीश्चरस्येच्छां साधयत।
7 with good will doing service as to the Lord and not to men,
मानवान् अनुद्दिश्य प्रभुमेवोद्दिश्य सद्भावेन दास्यकर्म्म कुरुध्वं।
8 knowing that whatever good thing each one does, he will receive the same good again from the Lord, whether he is bound or free.
दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।
9 You masters, do the same things to them, and give up threatening, knowing that he who is both their Master and yours is in heaven, and there is no partiality with him.
अपरं हे प्रभवः, युष्माभि र्भर्त्सनं विहाय तान् प्रति न्याय्याचरणं क्रियतां यश्च कस्यापि पक्षपातं न करोति युष्माकमपि तादृश एकः प्रभुः स्वर्गे विद्यत इति j नायतां।
10 Finally, be strong in the Lord and in the strength of his might.
अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।
11 Put on the whole armor of God, that you may be able to stand against the wiles of the devil.
यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।
12 For our wrestling is not against flesh and blood, but against the principalities, against the powers, against the world’s rulers of the darkness of this age, and against the spiritual forces of wickedness in the heavenly places. (aiōn g165)
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं kriyate। (aiōn g165)
13 Therefore put on the whole armor of God, that you may be able to withstand in the evil day, and having done all, to stand.
अतो हेतो र्यूयं यया संकुले दिने. अवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातु न्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।
14 Stand therefore, having the utility belt of truth buckled around your waist, and having put on the breastplate of righteousness,
वस्तुतस्तु सत्यत्वेन शृ ण्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य
15 and having fitted your feet with the preparation of the Good News of peace,
शान्तेः सुवार्त्तया जातम् उत्साहं पादुकायुगलं पदे समर्प्य तिष्ठत।
16 above all, taking up the shield of faith, with which you will be able to quench all the fiery darts of the evil one.
येन च दुष्टात्मनो. अग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत।
17 And take the helmet of salvation, and the sword of the Spirit, which is the word of God;
शिरस्त्रं परित्राणम् आत्मनः ख ण्ग न्चेश्वरस्य वाक्यं धारयत।
18 with all prayer and requests, praying at all times in the Spirit, and being watchful to this end in all perseverance and requests for all the saints.
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाका ण्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
19 Pray for me, that utterance may be given to me in opening my mouth, to make known with boldness the mystery of the Good News,
अह न्च यस्य सुसंवादस्य शृ ण्खलबद्धः प्रचारकदूतो. अस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां
20 for which I am an ambassador in chains; that in it I may speak boldly, as I ought to speak.
तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।
21 But that you also may know my affairs, how I am doing, Tychicus, the beloved brother and faithful servant in the Lord, will make known to you all things.
अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज् नायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् j नापयिष्यति।
22 I have sent him to you for this very purpose, that you may know our state and that he may comfort your hearts.
यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान।
23 Peace be to the brothers, and love with faith, from God the Father and the Lord Jesus Christ.
अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्।
24 Grace be with all those who love our Lord Jesus Christ with incorruptible love. Amen.
ये केचित् प्रभौ यीशुख्रीष्टे. अक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।

< Ephesians 6 >