< Ephesians 4 >

1 I therefore, the prisoner in the Lord, beg you to walk worthily of the calling with which you were called,
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण
2 with all lowliness and humility, with patience, bearing with one another in love,
सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुता न्चाचरत।
3 being eager to keep the unity of the Spirit in the bond of peace.
प्रणयबन्धनेन चात्मन एक्यं रक्षितुं यतध्वं।
4 There is one body and one Spirit, even as you also were called in one hope of your calling,
यूयम् एकशरीरा एकात्मानश्च तद्वद् आह्वानेन यूयम् एकप्रत्याशाप्राप्तये समाहूताः।
5 one Lord, one faith, one baptism,
युष्माकम् एकः प्रभुरेको विश्वास एकं मज्जनं, सर्व्वेषां तातः
6 one God and Father of all, who is over all and through all and in us all.
सर्व्वोपरिस्थः सर्व्वव्यापी सर्व्वेषां युष्माकं मध्यवर्त्ती चैक ईश्वर आस्ते।
7 But to each one of us, the grace was given according to the measure of the gift of Christ.
किन्तु ख्रीष्टस्य दानपरिमाणानुसाराद् अस्माकम् एकैकस्मै विशेषो वरो. अदायि।
8 Therefore he says, “When he ascended on high, he led captivity captive, and gave gifts to people.”
यथा लिखितम् आस्ते, "ऊर्द्ध्वम् आरुह्य जेतृन् स विजित्य बन्दिनो. अकरोत्। ततः स मनुजेभ्यो. अपि स्वीयान् व्यश्राणयद् वरान्॥"
9 Now this, “He ascended”, what is it but that he also first descended into the lower parts of the earth?
ऊर्द्ध्वम् आरुह्येतिवाक्यस्यायमर्थः स पूर्व्वं पृथिवीरूपं सर्व्वाधःस्थितं स्थानम् अवतीर्णवान्;
10 He who descended is the one who also ascended far above all the heavens, that he might fill all things.
यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि।
11 He gave some to be apostles; and some, prophets; and some, evangelists; and some, shepherds and teachers;
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनो. अपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
12 for the perfecting of the saints, to the work of serving, to the building up of the body of Christ,
यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज् नानस्य चैक्यं सम्पूर्णं पुरुषर्थ न्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्
13 until we all attain to the unity of the faith and of the knowledge of the Son of God, to a full grown man, to the measure of the stature of the fullness of Christ,
स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
14 that we may no longer be children, tossed back and forth and carried about with every wind of doctrine, by the trickery of men, in craftiness, after the wiles of error;
अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,
15 but speaking truth in love, we may grow up in all things into him who is the head, Christ,
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्य न्च, यतः स मूर्द्धा,
16 from whom all the body, being fitted and knit together through that which every joint supplies, according to the working in measure of each individual part, makes the body increase to the building up of itself in love.
तस्माच्चैकैकस्या ण्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।
17 This I say therefore, and testify in the Lord, that you no longer walk as the rest of the Gentiles also walk, in the futility of their mind,
युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।
18 being darkened in their understanding, alienated from the life of God because of the ignorance that is in them, because of the hardening of their hearts.
यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज् नानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,
19 They, having become callous, gave themselves up to lust, to work all uncleanness with greediness.
स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः।
20 But you didn’t learn Christ that way,
किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः,
21 if indeed you heard him and were taught in him, even as truth is in Jesus:
यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।
22 that you put away, as concerning your former way of life, the old man that grows corrupt after the lusts of deceit,
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,
23 and that you be renewed in the spirit of your mind,
यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन
24 and put on the new man, who in the likeness of God has been created in righteousness and holiness of truth.
धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
25 Therefore, putting away falsehood, speak truth each one with his neighbor, for we are members of one another.
अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अ ण्गप्रत्य ण्गा भवामः।
26 “Be angry, and don’t sin.” Don’t let the sun go down on your wrath,
अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्यो. अस्तं न गच्छतु।
27 and don’t give place to the devil.
अपरं शयताने स्थानं मा दत्त।
28 Let him who stole steal no more; but rather let him labor, producing with his hands something that is good, that he may have something to give to him who has need.
चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
29 Let no corrupt speech proceed out of your mouth, but only what is good for building others up as the need may be, that it may give grace to those who hear.
अपरं युष्माकं वदनेभ्यः को. अपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
30 Don’t grieve the Holy Spirit of God, in whom you were sealed for the day of redemption.
अपर न्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रया ण्किता अभवत तं शोकान्वितं मा कुरुत।
31 Let all bitterness, wrath, anger, outcry, and slander be put away from you, with all malice.
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
32 And be kind to one another, tender hearted, forgiving each other, just as God also in Christ forgave you.
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

< Ephesians 4 >