< Ephesians 4 >

1 I therefore, the prisoner in the Lord, beg you to walk worthily of the calling with which you were called,
ato bandirahaṁ prabho rnāmnā yuṣmān vinaye yūyaṁ yenāhvānenāhūtāstadupayuktarūpeṇa
2 with all lowliness and humility, with patience, bearing with one another in love,
sarvvathā namratāṁ mṛdutāṁ titikṣāṁ parasparaṁ pramnā sahiṣṇutāñcācarata|
3 being eager to keep the unity of the Spirit in the bond of peace.
praṇayabandhanena cātmana ekyaṁ rakṣituṁ yatadhvaṁ|
4 There is one body and one Spirit, even as you also were called in one hope of your calling,
yūyam ekaśarīrā ekātmānaśca tadvad āhvānena yūyam ekapratyāśāprāptaye samāhūtāḥ|
5 one Lord, one faith, one baptism,
yuṣmākam ekaḥ prabhureko viśvāsa ekaṁ majjanaṁ, sarvveṣāṁ tātaḥ
6 one God and Father of all, who is over all and through all and in us all.
sarvvoparisthaḥ sarvvavyāpī sarvveṣāṁ yuṣmākaṁ madhyavarttī caika īśvara āste|
7 But to each one of us, the grace was given according to the measure of the gift of Christ.
kintu khrīṣṭasya dānaparimāṇānusārād asmākam ekaikasmai viśeṣo varo'dāyi|
8 Therefore he says, “When he ascended on high, he led captivity captive, and gave gifts to people.”
yathā likhitam āste, "ūrddhvam āruhya jetṛn sa vijitya bandino'karot| tataḥ sa manujebhyo'pi svīyān vyaśrāṇayad varān||"
9 Now this, “He ascended”, what is it but that he also first descended into the lower parts of the earth?
ūrddhvam āruhyetivākyasyāyamarthaḥ sa pūrvvaṁ pṛthivīrūpaṁ sarvvādhaḥsthitaṁ sthānam avatīrṇavān;
10 He who descended is the one who also ascended far above all the heavens, that he might fill all things.
yaścāvatīrṇavān sa eva svargāṇām uparyyuparyyārūḍhavān yataḥ sarvvāṇi tena pūrayitavyāni|
11 He gave some to be apostles; and some, prophets; and some, evangelists; and some, shepherds and teachers;
sa eva ca kāṁścana preritān aparān bhaviṣyadvādino'parān susaṁvādapracārakān aparān pālakān upadeśakāṁśca niyuktavān|
12 for the perfecting of the saints, to the work of serving, to the building up of the body of Christ,
yāvad vayaṁ sarvve viśvāsasyeśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat
13 until we all attain to the unity of the faith and of the knowledge of the Son of God, to a full grown man, to the measure of the stature of the fullness of Christ,
sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralokānāṁ siddhatāyāstādṛśam upāyaṁ niścitavān|
14 that we may no longer be children, tossed back and forth and carried about with every wind of doctrine, by the trickery of men, in craftiness, after the wiles of error;
ataeva mānuṣāṇāṁ cāturīto bhramakadhūrttatāyāśchalācca jātena sarvveṇa śikṣāvāyunā vayaṁ yad bālakā iva dolāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,
15 but speaking truth in love, we may grow up in all things into him who is the head, Christ,
premnā satyatām ācaradbhiḥ sarvvaviṣaye khrīṣṭam uddiśya varddhitavyañca, yataḥ sa mūrddhā,
16 from whom all the body, being fitted and knit together through that which every joint supplies, according to the working in measure of each individual part, makes the body increase to the building up of itself in love.
tasmāccaikaikasyāṅgasya svasvaparimāṇānusāreṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kṛtsnasya śarīrasya saṁyoge sammilane ca jāte premnā niṣṭhāṁ labhamānaṁ kṛtsnaṁ śarīraṁ vṛddhiṁ prāpnoti|
17 This I say therefore, and testify in the Lord, that you no longer walk as the rest of the Gentiles also walk, in the futility of their mind,
yuṣmān ahaṁ prabhunedaṁ bravīmyādiśāmi ca, anye bhinnajātīyā iva yūyaṁ pūna rmācarata|
18 being darkened in their understanding, alienated from the life of God because of the ignorance that is in them, because of the hardening of their hearts.
yataste svamanomāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvṛtabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,
19 They, having become callous, gave themselves up to lust, to work all uncleanness with greediness.
svān caitanyaśūnyān kṛtvā ca lobhena sarvvavidhāśaucācaraṇāya lampaṭatāyāṁ svān samarpitavantaḥ|
20 But you didn’t learn Christ that way,
kintu yūyaṁ khrīṣṭaṁ na tādṛśaṁ paricitavantaḥ,
21 if indeed you heard him and were taught in him, even as truth is in Jesus:
yato yūyaṁ taṁ śrutavanto yā satyā śikṣā yīśuto labhyā tadanusārāt tadīyopadeśaṁ prāptavantaśceti manye|
22 that you put away, as concerning your former way of life, the old man that grows corrupt after the lusts of deceit,
tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣo māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvo nūtanīkarttavyaḥ,
23 and that you be renewed in the spirit of your mind,
yo navapuruṣa īśvarānurūpeṇa puṇyena satyatāsahitena
24 and put on the new man, who in the likeness of God has been created in righteousness and holiness of truth.
dhārmmikatvena ca sṛṣṭaḥ sa eva paridhātavyaśca|
25 Therefore, putting away falsehood, speak truth each one with his neighbor, for we are members of one another.
ato yūyaṁ sarvve mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yato vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ|
26 “Be angry, and don’t sin.” Don’t let the sun go down on your wrath,
aparaṁ krodhe jāte pāpaṁ mā kurudhvam, aśānte yuṣmākaṁ roṣesūryyo'staṁ na gacchatu|
27 and don’t give place to the devil.
aparaṁ śayatāne sthānaṁ mā datta|
28 Let him who stole steal no more; but rather let him labor, producing with his hands something that is good, that he may have something to give to him who has need.
coraḥ punaścairyyaṁ na karotu kintu dīnāya dāne sāmarthyaṁ yajjāyate tadarthaṁ svakarābhyāṁ sadvṛttyā pariśramaṁ karotu|
29 Let no corrupt speech proceed out of your mouth, but only what is good for building others up as the need may be, that it may give grace to those who hear.
aparaṁ yuṣmākaṁ vadanebhyaḥ ko'pi kadālāpo na nirgacchatu, kintu yena śroturupakāro jāyate tādṛśaḥ prayojanīyaniṣṭhāyai phaladāyaka ālāpo yuṣmākaṁ bhavatu|
30 Don’t grieve the Holy Spirit of God, in whom you were sealed for the day of redemption.
aparañca yūyaṁ muktidinaparyyantam īśvarasya yena pavitreṇātmanā mudrayāṅkitā abhavata taṁ śokānvitaṁ mā kuruta|
31 Let all bitterness, wrath, anger, outcry, and slander be put away from you, with all malice.
aparaṁ kaṭuvākyaṁ roṣaḥ koṣaḥ kalaho nindā sarvvavidhadveṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu|
32 And be kind to one another, tender hearted, forgiving each other, just as God also in Christ forgave you.
yūyaṁ parasparaṁ hitaiṣiṇaḥ komalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭena yadvad yuṣmākaṁ doṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ|

< Ephesians 4 >