< Colossians 3 >

1 If then you were raised together with Christ, seek the things that are above, where Christ is, seated on the right hand of God.
yadi yūyaṁ khrīṣṭena sārddham utthāpitā abhavata tarhi yasmin sthāne khrīṣṭa īśvarasya dakṣiṇapārśve upaviṣṭa āste tasyorddhvasthānasya viṣayān ceṣṭadhvaṁ|
2 Set your mind on the things that are above, not on the things that are on the earth.
pārthivaviṣayeṣu na yatamānā ūrddhvasthaviṣayeṣu yatadhvaṁ|
3 For you died, and your life is hidden with Christ in God.
yato yūyaṁ mṛtavanto yuṣmākaṁ jīvitañca khrīṣṭena sārddham īśvare guptam asti|
4 When Christ, our life, is revealed, then you will also be revealed with him in glory.
asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|
5 Put to death therefore your members which are on the earth: sexual immorality, uncleanness, depraved passion, evil desire, and covetousness, which is idolatry.
ato veśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣo devapūjātulyo lobhaścaitāni rpāthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|
6 For these things’ sake the wrath of God comes on the children of disobedience.
yata etebhyaḥ karmmabhya ājñālaṅghino lokān pratīśvarasya krodho varttate|
7 You also once walked in those, when you lived in them,
pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyevācarata;
8 but now you must put them all away: anger, wrath, malice, slander, and shameful speaking out of your mouth.
kintvidānīṁ krodho roṣo jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|
9 Don’t lie to one another, seeing that you have put off the old man with his doings,
yūyaṁ parasparaṁ mṛṣākathāṁ na vadata yato yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ
10 and have put on the new man, who is being renewed in knowledge after the image of his Creator,
svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkṛtaṁ navīnapuruṣaṁ parihitavantaśca|
11 where there can’t be Greek and Jew, circumcision and uncircumcision, barbarian, Scythian, bondservant, or free person; but Christ is all, and in all.
tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|
12 Put on therefore, as God’s chosen ones, holy and beloved, a heart of compassion, kindness, lowliness, humility, and perseverance;
ataeva yūyam īśvarasya manobhilaṣitāḥ pavitrāḥ priyāśca lokā iva snehayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|
13 bearing with one another, and forgiving each other, if any man has a complaint against any; even as Christ forgave you, so you also do.
yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|
14 Above all these things, walk in love, which is the bond of perfection.
viśeṣataḥ siddhijanakena premabandhanena baddhā bhavata|
15 And let the peace of God rule in your hearts, to which also you were called in one body, and be thankful.
yasyāḥ prāptaye yūyam ekasmin śarīre samāhūtā abhavata seśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kṛtajñā bhavata|
16 Let the word of Christ dwell in you richly; in all wisdom teaching and admonishing one another with psalms, hymns, and spiritual songs, singing with grace in your heart to the Lord.
khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|
17 Whatever you do, in word or in deed, do all in the name of the Lord Jesus, giving thanks to God the Father through him.
vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|
18 Wives, be in subjection to your husbands, as is fitting in the Lord.
he yoṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadeva prabhave rocate|
19 Husbands, love your wives, and don’t be bitter against them.
he svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|
20 Children, obey your parents in all things, for this pleases the Lord.
he bālāḥ, yūyaṁ sarvvaviṣaye pitrorājñāgrāhiṇo bhavata yatastadeva prabhoḥ santoṣajanakaṁ|
21 Fathers, don’t provoke your children, so that they won’t be discouraged.
he pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhaveyustadarthaṁ tān prati mā roṣayata|
22 Servants, obey in all things those who are your masters according to the flesh, not just when they are looking, as men pleasers, but in singleness of heart, fearing God.
he dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇo bhavata dṛṣṭigocarīyasevayā mānavebhyo rocituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabho rbhātyā kāryyaṁ kurudhvaṁ|
23 And whatever you do, work heartily, as for the Lord and not for men,
yacca kurudhve tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,
24 knowing that from the Lord you will receive the reward of the inheritance; for you serve the Lord Christ.
yato vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhoḥ khrīṣṭasya dāsā bhavatha|
25 But he who does wrong will receive again for the wrong that he has done, and there is no partiality.
kintu yaḥ kaścid anucitaṁ karmma karoti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyate tatra ko'pi pakṣapāto na bhaviṣyati|

< Colossians 3 >