< Acts 7 >

1 The high priest said, “Are these things so?”
tataḥ paraṁ mahāyājakaḥ pr̥ṣṭavān, ēṣā kathāṁ kiṁ satyā?
2 He said, “Brothers and fathers, listen. The God of glory appeared to our father Abraham when he was in Mesopotamia, before he lived in Haran,
tataḥ sa pratyavadat, hē pitarō hē bhrātaraḥ sarvvē lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagarē vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadēśē āsīt tadā tējōmaya īśvarō darśanaṁ datvā
3 and said to him, ‘Get out of your land and away from your relatives, and come into a land which I will show you.’
tamavadat tvaṁ svadēśajñātimitrāṇi parityajya yaṁ dēśamahaṁ darśayiṣyāmi taṁ dēśaṁ vraja|
4 Then he came out of the land of the Chaldaeans and lived in Haran. From there, when his father was dead, God moved him into this land where you are now living.
ataḥ sa kasdīyadēśaṁ vihāya hāraṇnagarē nyavasat, tadanantaraṁ tasya pitari mr̥tē yatra dēśē yūyaṁ nivasatha sa ēnaṁ dēśamāgacchat|
5 He gave him no inheritance in it, no, not so much as to set his foot on. He promised that he would give it to him for a possession, and to his offspring after him, when he still had no child.
kintvīśvarastasmai kamapyadhikāram arthād ēkapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kōpi santānō nāsīt tathāpi santānaiḥ sārddham ētasya dēśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkr̥tavān|
6 God spoke in this way: that his offspring would live as aliens in a strange land, and that they would be enslaved and mistreated for four hundred years.
īśvara ittham aparamapi kathitavān tava santānāḥ paradēśē nivatsyanti tatastaddēśīyalōkāścatuḥśatavatsarān yāvat tān dāsatvē sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
7 ‘I will judge the nation to which they will be in bondage,’ said God, ‘and after that they will come out and serve me in this place.’
aparam īśvara ēnāṁ kathāmapi kathitavān, yē lōkāstān dāsatvē sthāpayiṣyanti tāllōkān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ tē bahirgatāḥ santō mām atra sthānē sēviṣyantē|
8 He gave him the covenant of circumcision. So Abraham became the father of Isaac, and circumcised him the eighth day. Isaac became the father of Jacob, and Jacob became the father of the twelve patriarchs.
paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
9 “The patriarchs, moved with jealousy against Joseph, sold him into Egypt. God was with him
tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan|
10 and delivered him out of all his afflictions, and gave him favor and wisdom before Pharaoh, king of Egypt. He made him governor over Egypt and all his house.
kintvīśvarastasya sahāyō bhūtvā sarvvasyā durgatē rakṣitvā tasmai buddhiṁ dattvā misaradēśasya rājñaḥ phirauṇaḥ priyapātraṁ kr̥tavān tatō rājā misaradēśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
11 Now a famine came over all the land of Egypt and Canaan, and great affliction. Our fathers found no food.
tasmin samayē misara-kinānadēśayō rdurbhikṣahētōratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
12 But when Jacob heard that there was grain in Egypt, he sent out our fathers the first time.
kintu misaradēśē śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ prēṣitavān|
13 On the second time Joseph was made known to his brothers, and Joseph’s family was revealed to Pharaoh.
tatō dvitīyavāragamanē yūṣaph svabhrātr̥bhiḥ paricitō'bhavat; yūṣaphō bhrātaraḥ phirauṇ rājēna paricitā abhavan|
14 Joseph sent and summoned Jacob his father and all his relatives, seventy-five souls.
anantaraṁ yūṣaph bhrātr̥gaṇaṁ prēṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15 Jacob went down into Egypt and he died, himself and our fathers;
tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta|
16 and they were brought back to Shechem and laid in the tomb that Abraham bought for a price in silver from the children of Hamor of Shechem.
tatastē śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamōraḥ putrēbhyaḥ krītavān tatśmaśānē sthāpayāñcakrirē|
17 “But as the time of the promise came close which God had sworn to Abraham, the people grew and multiplied in Egypt,
tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kr̥tvā yāṁ pratijñāṁ kr̥tavān tasyāḥ pratijñāyāḥ phalanasamayē nikaṭē sati isrāyēllōkā simaradēśē varddhamānā bahusaṁkhyā abhavan|
18 until there arose a different king who didn’t know Joseph.
śēṣē yūṣaphaṁ yō na paricinōti tādr̥śa ēkō narapatirupasthāya
19 The same took advantage of our race and mistreated our fathers, and forced them to abandon their babies, so that they wouldn’t stay alive.
asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat|
20 At that time Moses was born, and was exceedingly handsome to God. He was nourished three months in his father’s house.
ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat|
21 When he was abandoned, Pharaoh’s daughter took him up and reared him as her own son.
kintu tasmin bahirnikṣiptē sati phirauṇarājasya kanyā tam uttōlya nītvā dattakaputraṁ kr̥tvā pālitavatī|
22 Moses was instructed in all the wisdom of the Egyptians. He was mighty in his words and works.
tasmāt sa mūsā misaradēśīyāyāḥ sarvvavidyāyāḥ pāradr̥ṣvā san vākyē kriyāyāñca śaktimān abhavat|
23 But when he was forty years old, it came into his heart to visit his brothers, the children of Israel.
sa sampūrṇacatvāriṁśadvatsaravayaskō bhūtvā isrāyēlīyavaṁśanijabhrātr̥n sākṣāt kartuṁ matiṁ cakrē|
24 Seeing one of them suffer wrong, he defended him and avenged him who was oppressed, striking the Egyptian.
tēṣāṁ janamēkaṁ hiṁsitaṁ dr̥ṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakr̥tya misarīyajanaṁ jaghāna|
25 He supposed that his brothers understood that God, by his hand, was giving them deliverance; but they didn’t understand.
tasya hastēnēśvarastān uddhariṣyati tasya bhrātr̥gaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu tē na bubudhirē|
26 “The day following, he appeared to them as they fought, and urged them to be at peace again, saying, ‘Sirs, you are brothers. Why do you wrong one another?’
tatparē 'hani tēṣām ubhayō rjanayō rvākkalaha upasthitē sati mūsāḥ samīpaṁ gatvā tayō rmēlanaṁ karttuṁ matiṁ kr̥tvā kathayāmāsa, hē mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27 But he who did his neighbor wrong pushed him away, saying, ‘Who made you a ruler and a judge over us?
tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān?
28 Do you want to kill me as you killed the Egyptian yesterday?’
hyō yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29 Moses fled at this saying, and became a stranger in the land of Midian, where he became the father of two sons.
tadā mūsā ētādr̥śīṁ kathāṁ śrutvā palāyanaṁ cakrē, tatō midiyanadēśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñātē|
30 “When forty years were fulfilled, an angel of the Lord appeared to him in the wilderness of Mount Sinai, in a flame of fire in a bush.
anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau|
31 When Moses saw it, he wondered at the sight. As he came close to see, the voice of the Lord came to him,
mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati,
32 ‘I am the God of your fathers: the God of Abraham, the God of Isaac, and the God of Jacob.’ Moses trembled and dared not look.
ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva|
33 The Lord said to him, ‘Take off your sandals, for the place where you stand is holy ground.
paramēśvarastaṁ jagāda, tava pādayōḥ pādukē mōcaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34 I have surely seen the affliction of my people who are in Egypt, and have heard their groaning. I have come down to deliver them. Now come, I will send you into Egypt.’
ahaṁ misaradēśasthānāṁ nijalōkānāṁ durddaśāṁ nitāntam apaśyaṁ, tēṣāṁ kātaryyōktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradēśaṁ tvāṁ prēṣayāmi|
35 “This Moses whom they refused, saying, ‘Who made you a ruler and a judge?’—God has sent him as both a ruler and a deliverer by the hand of the angel who appeared to him in the bush.
kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|
36 This man led them out, having worked wonders and signs in Egypt, in the Red Sea, and in the wilderness for forty years.
sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya|
37 This is that Moses who said to the children of Israel, ‘The Lord our God will raise up a prophet for you from among your brothers, like me.’
prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|
38 This is he who was in the assembly in the wilderness with the angel that spoke to him on Mount Sinai, and with our fathers, who received living revelations to give to us,
mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|
39 to whom our fathers wouldn’t be obedient, but rejected him and turned back in their hearts to Egypt,
asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ,
40 saying to Aaron, ‘Make us gods that will go before us, for as for this Moses who led us out of the land of Egypt, we don’t know what has become of him.’
asmākam agrē'grē gantum asmadarthaṁ dēvagaṇaṁ nirmmāhi yatō yō mūsā asmān misaradēśād bahiḥ kr̥tvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyatē|
41 They made a calf in those days, and brought a sacrifice to the idol, and rejoiced in the works of their hands.
tasmin samayē tē gōvatsākr̥tiṁ pratimāṁ nirmmāya tāmuddiśya naivēdyamutmr̥jya svahastakr̥tavastunā ānanditavantaḥ|
42 But God turned away and gave them up to serve the army of the sky, as it is written in the book of the prophets, ‘Did you offer to me slain animals and sacrifices forty years in the wilderness, O house of Israel?
tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|
43 You took up the tabernacle of Moloch, the star of your god Rephan, the figures which you made to worship, so I will carry you away beyond Babylon.’
kintu vō mōlakākhyasya dēvasya dūṣyamēva ca| yuṣmākaṁ rimphanākhyāyā dēvatāyāśca tārakā| ētayōrubhayō rmūrtī yuṣmābhiḥ paripūjitē| atō yuṣmāṁstu bābēlaḥ pāraṁ nēṣyāmi niścitaṁ|
44 “Our fathers had the tabernacle of the testimony in the wilderness, even as he who spoke to Moses commanded him to make it according to the pattern that he had seen;
aparañca yannidarśanam apaśyastadanusārēṇa dūṣyaṁ nirmmāhi yasmin īśvarō mūsām ētadvākyaṁ babhāṣē tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntarē tasthau|
45 which also our fathers, in their turn, brought in with Joshua when they entered into the possession of the nations whom God drove out before the face of our fathers to the days of David,
paścāt yihōśūyēna sahitaistēṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ svēṣāṁ sammukhād īśvarēṇa dūrīkr̥tānām anyadēśīyānāṁ dēśādhikr̥tikālē samānītaṁ tad dūṣyaṁ dāyūdōdhikāraṁ yāvat tatra sthāna āsīt|
46 who found favor in the sight of God, and asked to find a habitation for the God of Jacob.
sa dāyūd paramēśvarasyānugrahaṁ prāpya yākūb īśvarārtham ēkaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47 But Solomon built him a house.
kintu sulēmān tadarthaṁ mandiram ēkaṁ nirmmitavān|
48 However, the Most High doesn’t dwell in temples made with hands, as the prophet says,
tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,
49 ‘heaven is my throne, and the earth a footstool for my feet. What kind of house will you build me?’ says the Lord. ‘Or what is the place of my rest?
parēśō vadati svargō rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pr̥thivī bhavati dhruvaṁ| tarhi yūyaṁ kr̥tē mē kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyatē tviha|
50 Didn’t my hand make all these things?’
sarvvāṇyētāni vastūni kiṁ mē hastakr̥tāni na||
51 “You stiff-necked and uncircumcised in heart and ears, you always resist the Holy Spirit! As your fathers did, so you do.
hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|
52 Which of the prophets didn’t your fathers persecute? They killed those who foretold the coming of the Righteous One, of whom you have now become betrayers and murderers.
yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata|
53 You received the law as it was ordained by angels, and didn’t keep it!”
yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|
54 Now when they heard these things, they were cut to the heart, and they gnashed at him with their teeth.
imāṁ kathāṁ śrutvā tē manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
55 But he, being full of the Holy Spirit, looked up steadfastly into heaven and saw the glory of God, and Jesus standing on the right hand of God,
kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;
56 and said, “Behold, I see the heavens opened and the Son of Man standing at the right hand of God!”
paśya, mēghadvāraṁ muktam īśvarasya dakṣiṇē sthitaṁ mānavasutañca paśyāmi|
57 But they cried out with a loud voice and stopped their ears, then rushed at him with one accord.
tadā tē prōccaiḥ śabdaṁ kr̥tvā karṇēṣvaṅgulī rnidhāya ēkacittībhūya tam ākraman|
58 They threw him out of the city and stoned him. The witnesses placed their garments at the feet of a young man named Saul.
paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
59 They stoned Stephen as he called out, saying, “Lord Jesus, receive my spirit!”
anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan|
60 He kneeled down and cried with a loud voice, “Lord, don’t hold this sin against them!” When he had said this, he fell asleep.
tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|

< Acts 7 >