< Acts 5 >

1 But a certain man named Ananias, with Sapphira his wife, sold a possession,
tadaa anaaniyanaamaka eko jano yasya bhaaryyaayaa naama saphiiraa sa svaadhikaara. m vikriiya
2 and kept back part of the price, his wife also being aware of it, then brought a certain part and laid it at the apostles’ feet.
svabhaaryyaa. m j naapayitvaa tanmuulyasyaikaa. m"sa. m sa"ngopya sthaapayitvaa tadanyaa. m"samaatramaaniiya preritaanaa. m cara. ne. su samarpitavaan|
3 But Peter said, “Ananias, why has Satan filled your heart to lie to the Holy Spirit and to keep back part of the price of the land?
tasmaat pitarokathayat he anaaniya bhuume rmuulya. m ki ncit sa"ngopya sthaapayitu. m pavitrasyaatmana. h sannidhau m. r.saavaakya. m kathayitu nca "saitaan kutastavaanta. hkara. ne prav. rttimajanayat?
4 While you kept it, didn’t it remain your own? After it was sold, wasn’t it in your power? How is it that you have conceived this thing in your heart? You haven’t lied to men, but to God.”
saa bhuumi ryadaa tava hastagataa tadaa ki. m tava sviiyaa naasiit? tarhi svaanta. hkara. ne kuta etaad. r"sii kukalpanaa tvayaa k. rtaa? tva. m kevalamanu. syasya nika. te m. r.saavaakya. m naavaadii. h kintvii"svarasya nika. te. api|
5 Ananias, hearing these words, fell down and died. Great fear came on all who heard these things.
etaa. m kathaa. m "srutvaiva so. anaaniyo bhuumau patan praa. naan atyajat, tadv. rttaanta. m yaavanto lokaa a"s. r.nvan te. saa. m sarvve. saa. m mahaabhayam ajaayat|
6 The young men arose and wrapped him up, and they carried him out and buried him.
tadaa yuvalokaasta. m vastre. naacchaadya bahi rniitvaa "sma"saane. asthaapayan|
7 About three hours later, his wife, not knowing what had happened, came in.
tata. h praharaikaanantara. m ki. m v. rtta. m tannaavagatya tasya bhaaryyaapi tatra samupasthitaa|
8 Peter answered her, “Tell me whether you sold the land for so much.” She said, “Yes, for so much.”
tata. h pitarastaam ap. rcchat, yuvaabhyaam etaavanmudraabhyo bhuumi rvikriitaa na vaa? etatva. m vada; tadaa saa pratyavaadiit satyam etaavadbhyo mudraabhya eva|
9 But Peter asked her, “How is it that you have agreed together to tempt the Spirit of the Lord? Behold, the feet of those who have buried your husband are at the door, and they will carry you out.”
tata. h pitarokathayat yuvaa. m katha. m parame"svarasyaatmaana. m pariik. situm ekamantra. naavabhavataa. m? pa"sya ye tava pati. m "sma"saane sthaapitavantaste dvaarasya samiipe samupati. s.thanti tvaamapi bahirne. syanti|
10 She fell down immediately at his feet and died. The young men came in and found her dead, and they carried her out and buried her by her husband.
tata. h saapi tasya cara. nasannidhau patitvaa praa. naan atyaak. siit| pa"scaat te yuvaano. abhyantaram aagatya taamapi m. rtaa. m d. r.s. tvaa bahi rniitvaa tasyaa. h patyu. h paar"sve "sma"saane sthaapitavanta. h|
11 Great fear came on the whole assembly, and on all who heard these things.
tasmaat ma. n.dalyaa. h sarvve lokaa anyalokaa"sca taa. m vaarttaa. m "srutvaa saadhvasa. m gataa. h|
12 By the hands of the apostles many signs and wonders were done among the people. They were all with one accord in Solomon’s porch.
tata. h para. m preritaanaa. m hastai rlokaanaa. m madhye bahvaa"scaryyaa. nyadbhutaani karmmaa. nyakriyanta; tadaa "si. syaa. h sarvva ekacittiibhuuya sulemaano. alinde sambhuuyaasan|
13 None of the rest dared to join them; however, the people honored them.
te. saa. m sa"nghaantargo bhavitu. m kopi pragalbhataa. m naagamat kintu lokaastaan samaadriyanta|
14 More believers were added to the Lord, multitudes of both men and women.
striya. h puru. saa"sca bahavo lokaa vi"svaasya prabhu. m "sara. namaapannaa. h|
15 They even carried out the sick into the streets and laid them on cots and mattresses, so that as Peter came by, at least his shadow might overshadow some of them.
pitarasya gamanaagamanaabhyaa. m kenaapi prakaare. na tasya chaayaa kasmi. m"scijjane lagi. syatiityaa"sayaa lokaa rogi. na. h "sivikayaa kha. tvayaa caaniiya pathi pathi sthaapitavanta. h|
16 The multitude also came together from the cities around Jerusalem, bringing sick people and those who were tormented by unclean spirits; and they were all healed.
caturdiksthanagarebhyo bahavo lokaa. h sambhuuya rogi. no. apavitrabhutagrastaa. m"sca yiruu"saalamam aanayan tata. h sarvve svasthaa akriyanta|
17 But the high priest rose up, and all those who were with him (which is the sect of the Sadducees), and they were filled with jealousy
anantara. m mahaayaajaka. h siduukinaa. m matagraahi. naste. saa. m sahacaraa"sca
18 and laid hands on the apostles, then put them in public custody.
mahaakrodhaantvitaa. h santa. h preritaan dh. rtvaa niicalokaanaa. m kaaraayaa. m baddhvaa sthaapitavanta. h|
19 But an angel of the Lord opened the prison doors by night, and brought them out and said,
kintu raatrau parame"svarasya duuta. h kaaraayaa dvaara. m mocayitvaa taan bahiraaniiyaakathayat,
20 “Go stand and speak in the temple to the people all the words of this life.”
yuuya. m gatvaa mandire da. n.daayamaanaa. h santo lokaan pratiimaa. m jiivanadaayikaa. m sarvvaa. m kathaa. m pracaarayata|
21 When they heard this, they entered into the temple about daybreak and taught. But the high priest and those who were with him came and called the council together, with all the senate of the children of Israel, and sent to the prison to have them brought.
iti "srutvaa te pratyuu. se mandira upasthaaya upadi. s.tavanta. h| tadaa sahacaraga. nena sahito mahaayaajaka aagatya mantriga. nam israayelva. m"sasya sarvvaan raajasabhaasada. h sabhaasthaan k. rtvaa kaaraayaastaan aapayitu. m padaatiga. na. m preritavaan|
22 But the officers who came didn’t find them in the prison. They returned and reported,
tataste gatvaa kaaraayaa. m taan apraapya pratyaagatya iti vaarttaam avaadi. su. h,
23 “We found the prison shut and locked, and the guards standing before the doors, but when we opened them, we found no one inside!”
vaya. m tatra gatvaa nirvvighna. m kaaraayaa dvaara. m ruddha. m rak. sakaa. m"sca dvaarasya bahirda. n.daayamaanaan adar"saama eva kintu dvaara. m mocayitvaa tanmadhye kamapi dra. s.tu. m na praaptaa. h|
24 Now when the high priest, the captain of the temple, and the chief priests heard these words, they were very perplexed about them and what might become of this.
etaa. m kathaa. m "srutvaa mahaayaajako mandirasya senaapati. h pradhaanayaajakaa"sca, ita para. m kimapara. m bhavi. syatiiti cintayitvaa sandigdhacittaa abhavan|
25 One came and told them, “Behold, the men whom you put in prison are in the temple, standing and teaching the people.”
etasminneva samaye ka"scit jana aagatya vaarttaametaam avadat pa"syata yuuya. m yaan maanavaan kaaraayaam asthaapayata te mandire ti. s.thanto lokaan upadi"santi|
26 Then the captain went with the officers, and brought them without violence, for they were afraid that the people might stone them.
tadaa mandirasya senaapati. h padaataya"sca tatra gatvaa cellokaa. h paa. saa. naan nik. sipyaasmaan maarayantiiti bhiyaa vinatyaacaara. m taan aanayan|
27 When they had brought them, they set them before the council. The high priest questioned them,
te mahaasabhaayaa madhye taan asthaapayan tata. h para. m mahaayaajakastaan ap. rcchat,
28 saying, “Didn’t we strictly command you not to teach in this name? Behold, you have filled Jerusalem with your teaching, and intend to bring this man’s blood on us.”
anena naamnaa samupade. s.tu. m vaya. m ki. m d. r.dha. m na nya. sedhaama? tathaapi pa"syata yuuya. m sve. saa. m tenopade"sene yiruu"saalama. m paripuur. na. m k. rtvaa tasya janasya raktapaatajanitaaparaadham asmaan pratyaanetu. m ce. s.tadhve|
29 But Peter and the apostles answered, “We must obey God rather than men.
tata. h pitaronyapreritaa"sca pratyavadan maanu. sasyaaj naagraha. naad ii"svarasyaaj naagraha. nam asmaakamucitam|
30 The God of our fathers raised up Jesus, whom you killed, hanging him on a tree.
ya. m yii"su. m yuuya. m kru"se vedhitvaahata tam asmaaka. m pait. rka ii"svara utthaapya
31 God exalted him with his right hand to be a Prince and a Savior, to give repentance to Israel, and remission of sins.
israayelva. m"saanaa. m mana. hparivarttana. m paapak. samaa nca karttu. m raajaana. m paritraataara nca k. rtvaa svadak. si. napaar"sve tasyaannatim akarot|
32 We are his witnesses of these things; and so also is the Holy Spirit, whom God has given to those who obey him.”
etasmin vayamapi saak. si. na aasmahe, tat kevala. m nahi, ii"svara aaj naagraahibhyo ya. m pavitram aatmana. m dattavaan sopi saak. syasti|
33 But they, when they heard this, were cut to the heart, and were determined to kill them.
etadvaakye "srute te. saa. m h. rdayaani viddhaanyabhavan tataste taan hantu. m mantritavanta. h|
34 But one stood up in the council, a Pharisee named Gamaliel, a teacher of the law, honored by all the people, and commanded to put the apostles out for a little while.
etasminneva samaye tatsabhaasthaanaa. m sarvvalokaanaa. m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka. h phiruu"siloka utthaaya preritaan k. sa. naartha. m sthaanaantara. m gantum aadi"sya kathitavaan,
35 He said to them, “You men of Israel, be careful concerning these men, what you are about to do.
he israayelva. m"siiyaa. h sarvve yuuyam etaan maanu. saan prati yat karttum udyataastasmin saavadhaanaa bhavata|
36 For before these days Theudas rose up, making himself out to be somebody; to whom a number of men, about four hundred, joined themselves. He was slain; and all, as many as obeyed him, were dispersed and came to nothing.
ita. h puurvva. m thuudaanaamaiko jana upasthaaya sva. m kamapi mahaapuru. sam avadat, tata. h praaye. na catu. h"satalokaastasya matagraahi. nobhavan pa"scaat sa hatobhavat tasyaaj naagraahi. no yaavanto lokaaste sarvve virkiir. naa. h santo. ak. rtakaaryyaa abhavan|
37 After this man, Judas of Galilee rose up in the days of the enrollment, and drew away some people after him. He also perished, and all, as many as obeyed him, were scattered abroad.
tasmaajjanaat para. m naamalekhanasamaye gaaliiliiyayihuudaanaamaiko jana upasthaaya bahuullokaan svamata. m graahiitavaan tata. h sopi vyana"syat tasyaaj naagraahi. no yaavanto lokaa aasan te sarvve vikiir. naa abhavan|
38 Now I tell you, withdraw from these men and leave them alone. For if this counsel or this work is of men, it will be overthrown.
adhunaa vadaami, yuuyam etaan manu. syaan prati kimapi na k. rtvaa k. saantaa bhavata, yata e. sa sa"nkalpa etat karmma ca yadi manu. syaadabhavat tarhi viphala. m bhavi. syati|
39 But if it is of God, you will not be able to overthrow it, and you would be found even to be fighting against God!”
yadii"svaraadabhavat tarhi yuuya. m tasyaanyathaa karttu. m na "sak. syatha, varam ii"svararodhakaa bhavi. syatha|
40 They agreed with him. Summoning the apostles, they beat them and commanded them not to speak in the name of Jesus, and let them go.
tadaa tasya mantra. naa. m sviik. rtya te preritaan aahuuya prah. rtya yii"so rnaamnaa kaamapi kathaa. m kathayitu. m ni. sidhya vyasarjan|
41 They therefore departed from the presence of the council, rejoicing that they were counted worthy to suffer dishonor for Jesus’ name.
kintu tasya naamaartha. m vaya. m lajjaabhogasya yogyatvena ga. nitaa ityatra te saanandaa. h santa. h sabhaasthaanaa. m saak. saad agacchan|
42 Every day, in the temple and at home, they never stopped teaching and preaching Jesus, the Christ.
tata. h para. m pratidina. m mandire g. rhe g. rhe caavi"sraamam upadi"sya yii"sukhrii. s.tasya susa. mvaada. m pracaaritavanta. h|

< Acts 5 >