< Acts 25 >

1 Festus therefore, having come into the province, after three days went up to Jerusalem from Caesarea.
anantara. m phii. s.to nijaraajyam aagatya dinatrayaat para. m kaisariyaato yiruu"saalamnagaram aagamat|
2 Then the high priest and the principal men of the Jews informed him against Paul, and they begged him,
tadaa mahaayaajako yihuudiiyaanaa. m pradhaanalokaa"sca tasya samak. sa. m paulam apaavadanta|
3 asking a favor against him, that he would summon him to Jerusalem, plotting to kill him on the way.
bhavaan ta. m yiruu"saalamam aanetum aaj naapayatviti viniiya te tasmaad anugraha. m vaa nchitavanta. h|
4 However Festus answered that Paul should be kept in custody at Caesarea, and that he himself was about to depart shortly.
yata. h pathimadhye gopanena paula. m hantu. m tai rghaatakaa niyuktaa. h| phii. s.ta uttara. m dattavaan paula. h kaisariyaayaa. m sthaasyati punaralpadinaat param aha. m tatra yaasyaami|
5 “Let them therefore”, he said, “that are in power among you go down with me, and if there is anything wrong in the man, let them accuse him.”
tatastasya maanu. sasya yadi ka"scid aparaadhasti. s.thati tarhi yu. smaaka. m ye "saknuvanti te mayaa saha tatra gatvaa tamapavadantu sa etaa. m kathaa. m kathitavaan|
6 When he had stayed among them more than ten days, he went down to Caesarea, and on the next day he sat on the judgment seat, and commanded Paul to be brought.
da"sadivasebhyo. adhika. m vilambya phii. s.tastasmaat kaisariyaanagara. m gatvaa parasmin divase vicaaraasana upadi"sya paulam aanetum aaj naapayat|
7 When he had come, the Jews who had come down from Jerusalem stood around him, bringing against him many and grievous charges which they could not prove,
paule samupasthite sati yiruu"saalamnagaraad aagataa yihuudiiyalokaasta. m caturdi"si sa. mve. s.tya tasya viruddha. m bahuun mahaado. saan utthaapitavanta. h kintu te. saa. m kimapi pramaa. na. m daatu. m na "saknuvanta. h|
8 while he said in his defense, “Neither against the law of the Jews, nor against the temple, nor against Caesar, have I sinned at all.”
tata. h paula. h svasmin uttaramidam uditavaan, yihuudiiyaanaa. m vyavasthaayaa mandirasya kaisarasya vaa pratikuula. m kimapi karmma naaha. m k. rtavaan|
9 But Festus, desiring to gain favor with the Jews, answered Paul and said, “Are you willing to go up to Jerusalem and be judged by me there concerning these things?”
kintu phii. s.to yihuudiiyaan santu. s.taan karttum abhila. san paulam abhaa. sata tva. m ki. m yiruu"saalama. m gatvaasmin abhiyoge mama saak. saad vicaarito bhavi. syasi?
10 But Paul said, “I am standing before Caesar’s judgment seat, where I ought to be tried. I have done no wrong to the Jews, as you also know very well.
tata. h paula uttara. m proktavaan, yatra mama vicaaro bhavitu. m yogya. h kaisarasya tatra vicaaraasana eva samupasthitosmi; aha. m yihuudiiyaanaa. m kaamapi haani. m naakaar. sam iti bhavaan yathaarthato vijaanaati|
11 For if I have done wrong and have committed anything worthy of death, I don’t refuse to die; but if none of those things is true that they accuse me of, no one can give me up to them. I appeal to Caesar!”
ka ncidaparaadha. m ki ncana vadhaarha. m karmma vaa yadyaham akari. sya. m tarhi praa. nahananada. n.damapi bhoktum udyato. abhavi. sya. m, kintu te mama samapavaada. m kurvvanti sa yadi kalpitamaatro bhavati tarhi te. saa. m kare. su maa. m samarpayitu. m kasyaapyadhikaaro naasti, kaisarasya nika. te mama vicaaro bhavatu|
12 Then Festus, when he had conferred with the council, answered, “You have appealed to Caesar. To Caesar you shall go.”
tadaa phii. s.to mantribhi. h saarddha. m sa. mmantrya paulaaya kathitavaan, kaisarasya nika. te ki. m tava vicaaro bhavi. syati? kaisarasya samiipa. m gami. syasi|
13 Now when some days had passed, King Agrippa and Bernice arrived at Caesarea and greeted Festus.
kiyaddinebhya. h param aagripparaajaa bar. niikii ca phii. s.ta. m saak. saat karttu. m kaisariyaanagaram aagatavantau|
14 As he stayed there many days, Festus laid Paul’s case before the king, saying, “There is a certain man left a prisoner by Felix;
tadaa tau bahudinaani tatra sthitau tata. h phii. s.tasta. m raajaana. m paulasya kathaa. m vij naapya kathayitum aarabhata paulanaamaanam eka. m bandi phiilik. so baddha. m sa. msthaapya gatavaan|
15 about whom, when I was at Jerusalem, the chief priests and the elders of the Jews informed me, asking for a sentence against him.
yiruu"saalami mama sthitikaale mahaayaajako yihuudiiyaanaa. m praaciinalokaa"sca tam apodya tamprati da. n.daaj naa. m praarthayanta|
16 I answered them that it is not the custom of the Romans to give up any man to destruction before the accused has met the accusers face to face and has had opportunity to make his defense concerning the matter laid against him.
tatoham ityuttaram avada. m yaavad apodito jana. h svaapavaadakaan saak. saat k. rtvaa svasmin yo. aparaadha aaropitastasya pratyuttara. m daatu. m suyoga. m na praapnoti, taavatkaala. m kasyaapi maanu. sasya praa. nanaa"saaj naapana. m romilokaanaa. m riiti rnahi|
17 When therefore they had come together here, I didn’t delay, but on the next day sat on the judgment seat and commanded the man to be brought.
tataste. svatraagate. su parasmin divase. aham avilamba. m vicaaraasana upavi"sya ta. m maanu. sam aanetum aaj naapayam|
18 When the accusers stood up, they brought no charges against him of such things as I supposed;
tadanantara. m tasyaapavaadakaa upasthaaya yaad. r"sam aha. m cintitavaan taad. r"sa. m ka ncana mahaapavaada. m notthaapya
19 but had certain questions against him about their own religion and about one Jesus, who was dead, whom Paul affirmed to be alive.
sve. saa. m mate tathaa paulo ya. m sajiiva. m vadati tasmin yii"sunaamani m. rtajane ca tasya viruddha. m kathitavanta. h|
20 Being perplexed how to inquire concerning these things, I asked whether he was willing to go to Jerusalem and there be judged concerning these matters.
tatoha. m taad. rgvicaare sa. m"sayaana. h san kathitavaan tva. m yiruu"saalama. m gatvaa ki. m tatra vicaarito bhavitum icchasi?
21 But when Paul had appealed to be kept for the decision of the emperor, I commanded him to be kept until I could send him to Caesar.”
tadaa paulo mahaaraajasya nika. te vicaarito bhavitu. m praarthayata, tasmaad yaavatkaala. m ta. m kaisarasya samiipa. m pre. sayitu. m na "saknomi taavatkaala. m tamatra sthaapayitum aadi. s.tavaan|
22 Agrippa said to Festus, “I also would like to hear the man myself.” “Tomorrow,” he said, “you shall hear him.”
tata aagrippa. h phii. s.tam uktavaan, ahamapi tasya maanu. sasya kathaa. m "srotum abhila. saami| tadaa phii. s.to vyaaharat "svastadiiyaa. m kathaa. m tva. m "sro. syasi|
23 So on the next day, when Agrippa and Bernice had come with great pomp, and they had entered into the place of hearing with the commanding officers and the principal men of the city, at the command of Festus, Paul was brought in.
parasmin divase aagrippo bar. niikii ca mahaasamaagama. m k. rtvaa pradhaanavaahiniipatibhi rnagarasthapradhaanalokai"sca saha militvaa raajag. rhamaagatya samupasthitau tadaa phii. s.tasyaaj nayaa paula aaniito. abhavat|
24 Festus said, “King Agrippa, and all men who are here present with us, you see this man about whom all the multitude of the Jews petitioned me, both at Jerusalem and here, crying that he ought not to live any longer.
tadaa phii. s.ta. h kathitavaan he raajan aagrippa he upasthitaa. h sarvve lokaa yiruu"saalamnagare yihuudiiyalokasamuuho yasmin maanu. se mama samiipe nivedana. m k. rtvaa proccai. h kathaamimaa. m kathitavaan punaralpakaalamapi tasya jiivana. m nocita. m tameta. m maanu. sa. m pa"syata|
25 But when I found that he had committed nothing worthy of death, and as he himself appealed to the emperor, I determined to send him,
kintve. sa jana. h praa. nanaa"sarha. m kimapi karmma na k. rtavaan ityajaanaa. m tathaapi sa mahaaraajasya sannidhau vicaarito bhavitu. m praarthayata tasmaat tasya samiipa. m ta. m pre. sayitu. m matimakaravam|
26 of whom I have no certain thing to write to my lord. Therefore I have brought him out before you, and especially before you, King Agrippa, that, after examination I may have something to write.
kintu "sriiyuktasya samiipam etasmin ki. m lekhaniiyam ityasya kasyacin nir. nayasya na jaatatvaad etasya vicaare sati yathaaha. m lekhitu. m ki ncana ni"scita. m praapnomi tadartha. m yu. smaaka. m samak. sa. m vi"se. sato he aagripparaaja bhavata. h samak. sam etam aanaye|
27 For it seems to me unreasonable, in sending a prisoner, not to also specify the charges against him.”
yato bandipre. sa. nasamaye tasyaabhiyogasya ki ncidalekhanam aham ayukta. m jaanaami|

< Acts 25 >