< Acts 21 >

1 When we had departed from them and had set sail, we came with a straight course to Cos, and the next day to Rhodes, and from there to Patara.
tai rvisr̥ṣṭāḥ santō vayaṁ pōtaṁ bāhayitvā r̥jumārgēṇa kōṣam upadvīpam āgatya parē'hani rōdiyōpadvīpam āgacchāma tatastasmāt pātārāyām upātiṣṭhāma|
2 Having found a ship crossing over to Phoenicia, we went aboard and set sail.
tatra phainīkiyādēśagāminam pōtamēkaṁ prāpya tamāruhya gatavantaḥ|
3 When we had come in sight of Cyprus, leaving it on the left hand, we sailed to Syria and landed at Tyre, for the ship was there to unload her cargo.
kuprōpadvīpaṁ dr̥ṣṭvā taṁ savyadiśi sthāpayitvā suriyādēśaṁ gatvā pōtasthadravyāṇyavarōhayituṁ sōranagarē lāgitavantaḥ|
4 Having found disciples, we stayed there seven days. These said to Paul through the Spirit that he should not go up to Jerusalem.
tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścāttē pavitrēṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|
5 When those days were over, we departed and went on our journey. They all, with wives and children, brought us on our way until we were out of the city. Kneeling down on the beach, we prayed.
tatastēṣu saptasu dinēṣu yāpitēṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt tē sabālavr̥ddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭē jānupātaṁ prārthayāmahi|
6 After saying goodbye to each other, we went on board the ship, and they returned home again.
tataḥ parasparaṁ visr̥ṣṭāḥ santō vayaṁ pōtaṁ gatāstē tu svasvagr̥haṁ pratyāgatavantaḥ|
7 When we had finished the voyage from Tyre, we arrived at Ptolemais. We greeted the brothers and stayed with them one day.
vayaṁ sōranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyāntō'bhavat tatra bhrātr̥gaṇaṁ namaskr̥tya dinamēkaṁ taiḥ sārddham uṣatavantaḥ|
8 On the next day, we who were Paul’s companions departed and came to Caesarea. We entered into the house of Philip the evangelist, who was one of the seven, and stayed with him.
parē 'hani paulastasya saṅginō vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ēkasya gr̥haṁ praviśyāvatiṣṭhāma|
9 Now this man had four virgin daughters who prophesied.
tasya catasrō duhitarō'nūḍhā bhaviṣyadvādinya āsan|
10 As we stayed there some days, a certain prophet named Agabus came down from Judea.
tatrāsmāsu bahudināni prōṣitēṣu yihūdīyadēśād āgatyāgābanāmā bhaviṣyadvādī samupasthitavān|
11 Coming to us and taking Paul’s belt, he bound his own feet and hands, and said, “The Holy Spirit says: ‘So the Jews at Jerusalem will bind the man who owns this belt, and will deliver him into the hands of the Gentiles.’”
sōsmākaṁ samīpamētya paulasya kaṭibandhanaṁ gr̥hītvā nijahastāpādān baddhvā bhāṣitavān yasyēdaṁ kaṭibandhanaṁ taṁ yihūdīyalōkā yirūśālamanagara itthaṁ baddhvā bhinnadēśīyānāṁ karēṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|
12 When we heard these things, both we and the people of that place begged him not to go up to Jerusalem.
ētādr̥śīṁ kathāṁ śrutvā vayaṁ tannagaravāsinō bhrātaraśca yirūśālamaṁ na yātuṁ paulaṁ vyanayāmahi;
13 Then Paul answered, “What are you doing, weeping and breaking my heart? For I am ready not only to be bound, but also to die at Jerusalem for the name of the Lord Jesus.”
kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|
14 When he would not be persuaded, we ceased, saying, “The Lord’s will be done.”
tēnāsmākaṁ kathāyām agr̥hītāyām īśvarasya yathēcchā tathaiva bhavatvityuktvā vayaṁ nirasyāma|
15 After these days we took up our baggage and went up to Jerusalem.
parē'hani pāthēyadravyāṇi gr̥hītvā yirūśālamaṁ prati yātrām akurmma|
16 Some of the disciples from Caesarea also went with us, bringing one Mnason of Cyprus, an early disciple, with whom we would stay.
tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kr̥prīyēna mnāsannāmnā yēna prācīnaśiṣyēna sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|
17 When we had come to Jerusalem, the brothers received us gladly.
asmāsu yirūśālamyupasthitēṣu tatrasthabhrātr̥gaṇō'smān āhlādēna gr̥hītavān|
18 The day following, Paul went in with us to James; and all the elders were present.
parasmin divasē paulē'smābhiḥ saha yākūbō gr̥haṁ praviṣṭē lōkaprācīnāḥ sarvvē tatra pariṣadi saṁsthitāḥ|
19 When he had greeted them, he reported one by one the things which God had worked among the Gentiles through his ministry.
anantaraṁ sa tān natvā svīyapracāraṇēna bhinnadēśīyān pratīśvarō yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|
20 They, when they heard it, glorified God. They said to him, “You see, brother, how many thousands there are among the Jews of those who have believed, and they are all zealous for the law.
iti śrutvā tē prabhuṁ dhanyaṁ prōcya vākyamidam abhāṣanta, hē bhrāta ryihūdīyānāṁ madhyē bahusahasrāṇi lōkā viśvāsina āsatē kintu tē sarvvē vyavasthāmatācāriṇa ētat pratyakṣaṁ paśyasi|
21 They have been informed about you, that you teach all the Jews who are among the Gentiles to forsake Moses, telling them not to circumcise their children and not to walk after the customs.
śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|
22 What then? The assembly must certainly meet, for they will hear that you have come.
tvamatrāgatōsīti vārttāṁ samākarṇya jananivahō militvāvaśyamēvāgamiṣyati; ataēva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara|
23 Therefore do what we tell you. We have four men who have taken a vow.
vrataṁ karttuṁ kr̥tasaṅkalpā yē'smāṁka catvārō mānavāḥ santi
24 Take them and purify yourself with them, and pay their expenses for them, that they may shave their heads. Then all will know that there is no truth in the things that they have been informed about you, but that you yourself also walk keeping the law.
tān gr̥hītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā tēṣāṁ śirōmuṇḍanē yō vyayō bhavati taṁ tvaṁ dēhi| tathā kr̥tē tvadīyācārē yā janaśruti rjāyatē sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusārēṇēvācarasīti tē bhōtsantē|
25 But concerning the Gentiles who believe, we have written our decision that they should observe no such thing, except that they should keep themselves from food offered to idols, from blood, from strangled things, and from sexual immorality.”
bhinnadēśīyānāṁ viśvāsilōkānāṁ nikaṭē vayaṁ patraṁ likhitvētthaṁ sthirīkr̥tavantaḥ, dēvaprasādabhōjanaṁ raktaṁ galapīḍanamāritaprāṇibhōjanaṁ vyabhicāraścaitēbhyaḥ svarakṣaṇavyatirēkēṇa tēṣāmanyavidhipālanaṁ karaṇīyaṁ na|
26 Then Paul took the men, and the next day purified himself and went with them into the temple, declaring the fulfillment of the days of purification, until the offering was offered for every one of them.
tataḥ paulastān mānuṣānādāya parasmin divasē taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇō dinēṣu sampūrṇēṣu tēṣām ēkaikārthaṁ naivēdyādyutsargō bhaviṣyatīti jñāpitavān|
27 When the seven days were almost completed, the Jews from Asia, when they saw him in the temple, stirred up all the multitude and laid hands on him,
tēṣu saptasu dinēṣu samāptakalpēṣu āśiyādēśanivāsinō yihūdīyāstaṁ madhyēmandiraṁ vilōkya jananivahasya manaḥsu kupravr̥ttiṁ janayitvā taṁ dhr̥tvā
28 crying out, “Men of Israel, help! This is the man who teaches all men everywhere against the people, and the law, and this place. Moreover, he also brought Greeks into the temple and has defiled this holy place!”
prōccaiḥ prāvōcan, hē isrāyēllōkāḥ sarvvē sāhāyyaṁ kuruta| yō manuja ētēṣāṁ lōkānāṁ mūsāvyavasthāyā ētasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa ēṣaḥ; viśēṣataḥ sa bhinnadēśīyalōkān mandiram ānīya pavitrasthānamētad apavitramakarōt|
29 For they had seen Trophimus the Ephesian, with him in the city, and they supposed that Paul had brought him into the temple.
pūrvvaṁ tē madhyēnagaram iphiṣanagarīyaṁ traphimaṁ paulēna sahitaṁ dr̥ṣṭavanta ētasmāt paulastaṁ mandiramadhyam ānayad ityanvamimata|
30 All the city was moved and the people ran together. They seized Paul and dragged him out of the temple. Immediately the doors were shut.
ataēva sarvvasmin nagarē kalahōtpannatvāt dhāvantō lōkā āgatya paulaṁ dhr̥tvā mandirasya bahirākr̥ṣyānayan tatkṣaṇād dvārāṇi sarvvāṇi ca ruddhāni|
31 As they were trying to kill him, news came up to the commanding officer of the regiment that all Jerusalem was in an uproar.
tēṣu taṁ hantumudyatēṣu yirūśālamnagarē mahānupadravō jāta iti vārttāyāṁ sahasrasēnāpatēḥ karṇagōcarībhūtāyāṁ satyāṁ sa tatkṣaṇāt sainyāni sēnāpatigaṇañca gr̥hītvā javēnāgatavān|
32 Immediately he took soldiers and centurions and ran down to them. They, when they saw the chief captain and the soldiers, stopped beating Paul.
tatō lōkāḥ sēnāgaṇēna saha sahasrasēnāpatim āgacchantaṁ dr̥ṣṭvā paulatāḍanātō nyavarttanta|
33 Then the commanding officer came near, arrested him, commanded him to be bound with two chains, and inquired who he was and what he had done.
sa sahasrasēnāpatiḥ sannidhāvāgamya paulaṁ dhr̥tvā śr̥ṅkhaladvayēna baddham ādiśya tān pr̥ṣṭavān ēṣa kaḥ? kiṁ karmma cāyaṁ kr̥tavān?
34 Some shouted one thing and some another, among the crowd. When he couldn’t find out the truth because of the noise, he commanded him to be brought into the barracks.
tatō janasamūhasya kaścid ēkaprakāraṁ kaścid anyaprakāraṁ vākyam araut sa tatra satyaṁ jñātum kalahakāraṇād aśaktaḥ san taṁ durgaṁ nētum ājñāpayat|
35 When he came to the stairs, he was carried by the soldiers because of the violence of the crowd;
tēṣu sōpānasyōpari prāptēṣu lōkānāṁ sāhasakāraṇāt sēnāgaṇaḥ paulamuttōlya nītavān|
36 for the multitude of the people followed after, crying out, “Away with him!”
tataḥ sarvvē lōkāḥ paścādgāminaḥ santa ēnaṁ durīkurutēti vākyam uccairavadan|
37 As Paul was about to be brought into the barracks, he asked the commanding officer, “May I speak to you?” He said, “Do you know Greek?
paulasya durgānayanasamayē sa tasmai sahasrasēnāpatayē kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyatē? sa tamapr̥cchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi?
38 Aren’t you then the Egyptian who before these days stirred up to sedition and led out into the wilderness the four thousand men of the Assassins?”
yō misarīyō janaḥ pūrvvaṁ virōdhaṁ kr̥tvā catvāri sahasrāṇi ghātakān saṅginaḥ kr̥tvā vipinaṁ gatavān tvaṁ kiṁ saēva na bhavasi?
39 But Paul said, “I am a Jew from Tarsus in Cilicia, a citizen of no insignificant city. I beg you, allow me to speak to the people.”
tadā paulō'kathayat ahaṁ kilikiyādēśasya tārṣanagarīyō yihūdīyō, nāhaṁ sāmānyanagarīyō mānavaḥ; ataēva vinayē'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva|
40 When he had given him permission, Paul, standing on the stairs, beckoned with his hand to the people. When there was a great silence, he spoke to them in the Hebrew language, saying,
tēnānujñātaḥ paulaḥ sōpānōpari tiṣṭhan hastēnēṅgitaṁ kr̥tavān, tasmāt sarvvē susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,

< Acts 21 >