< Acts 15 >

1 Some men came down from Judea and taught the brothers, “Unless you are circumcised after the custom of Moses, you can’t be saved.”
yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
2 Therefore when Paul and Barnabas had no small discord and discussion with them, they appointed Paul, Barnabas, and some others of them to go up to Jerusalem to the apostles and elders about this question.
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kr̥tavantau, tatō maṇḍalīyanōkā ētasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān prēritān prācīnāṁśca prati paulabarṇabbāprabhr̥tīn katipayajanān prēṣayituṁ niścayaṁ kr̥tavantaḥ|
3 They, being sent on their way by the assembly, passed through both Phoenicia and Samaria, declaring the conversion of the Gentiles. They caused great joy to all the brothers.
tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|
4 When they had come to Jerusalem, they were received by the assembly and the apostles and the elders, and they reported everything that God had done with them.
yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan|
5 But some of the sect of the Pharisees who believed rose up, saying, “It is necessary to circumcise them, and to command them to keep the law of Moses.”
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇō lōkā utthāya kathāmētāṁ kathitavantō bhinnadēśīyānāṁ tvakchēdaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādēṣṭavyam|
6 The apostles and the elders were gathered together to see about this matter.
tataḥ prēritā lōkaprācīnāśca tasya vivēcanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
7 When there had been much discussion, Peter rose up and said to them, “Brothers, you know that a good while ago God made a choice among you that by my mouth the nations should hear the word of the Good News and believe.
bahuvicārēṣu jātaṣu pitara utthāya kathitavān, hē bhrātarō yathā bhinnadēśīyalōkā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarōsmākaṁ madhyē māṁ vr̥tvā niyuktavān|
8 God, who knows the heart, testified about them, giving them the Holy Spirit, just like he did to us.
antaryyāmīśvarō yathāsmabhyaṁ tathā bhinnadēśīyēbhyaḥ pavitramātmānaṁ pradāya viśvāsēna tēṣām antaḥkaraṇāni pavitrāṇi kr̥tvā
9 He made no distinction between us and them, cleansing their hearts by faith.
tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
10 Now therefore why do you tempt God, that you should put a yoke on the neck of the disciples which neither our fathers nor we were able to bear?
ataēvāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ sōḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandhēṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
11 But we believe that we are saved through the grace of the Lord Jesus, just as they are.”
prabhō ryīśukhrīṣṭasyānugrahēṇa tē yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
12 All the multitude kept silence, and they listened to Barnabas and Paul reporting what signs and wonders God had done among the nations through them.
anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ|
13 After they were silent, James answered, “Brothers, listen to me.
tayōḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14 Simeon has reported how God first visited the nations to take out of them a people for his name.
hē bhrātarō mama kathāyām manō nidhatta| īśvaraḥ svanāmārthaṁ bhinnadēśīyalōkānām madhyād ēkaṁ lōkasaṁghaṁ grahītuṁ matiṁ kr̥tvā yēna prakārēṇa prathamaṁ tān prati kr̥pāvalēkanaṁ kr̥tavān taṁ śimōn varṇitavān|
15 This agrees with the words of the prophets. As it is written,
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham ētasyaikyaṁ bhavati yathā likhitamāstē|
16 ‘After these things I will return. I will again build the tabernacle of David, which has fallen. I will again build its ruins. I will set it up
sarvvēṣāṁ karmmaṇāṁ yastu sādhakaḥ paramēśvaraḥ| sa ēvēdaṁ vadēdvākyaṁ śēṣāḥ sakalamānavāḥ| bhinnadēśīyalōkāśca yāvantō mama nāmataḥ| bhavanti hi suvikhyātāstē yathā paramēśituḥ|
17 that the rest of men may seek after the Lord: all the Gentiles who are called by my name, says the Lord, who does all these things.’
tatvaṁ samyak samīhantē tannimittamahaṁ kila| parāvr̥tya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18 “All of God’s works are known to him from eternity. (aiōn g165)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
19 Therefore my judgment is that we don’t trouble those from among the Gentiles who turn to God,
ataēva mama nivēdanamidaṁ bhinnadēśīyalōkānāṁ madhyē yē janā īśvaraṁ prati parāvarttanta tēṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20 but that we write to them that they abstain from the pollution of idols, from sexual immorality, from what is strangled, and from blood.
dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|
21 For Moses from generations of old has in every city those who preach him, being read in the synagogues every Sabbath.”
yataḥ pūrvvakālatō mūsāvyavasthāpracāriṇō lōkā nagarē nagarē santi prativiśrāmavārañca bhajanabhavanē tasyāḥ pāṭhō bhavati|
22 Then it seemed good to the apostles and the elders, with the whole assembly, to choose men out of their company, and send them to Antioch with Paul and Barnabas: Judas called Barsabbas, and Silas, chief men among the brothers.
tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23 They wrote these things by their hand: “The apostles, the elders, and the brothers, to the brothers who are of the Gentiles in Antioch, Syria, and Cilicia: greetings.
tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ|
24 Because we have heard that some who went out from us have troubled you with words, unsettling your souls, saying, ‘You must be circumcised and keep the law,’ to whom we gave no commandment;
viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|
25 it seemed good to us, having come to one accord, to choose out men and send them to you with our beloved Barnabas and Paul,
tatkāraṇād vayam ēkamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabhō ryīśukhrīṣṭasya nāmanimittaṁ mr̥tyumukhagatābhyāmasmākaṁ
26 men who have risked their lives for the name of our Lord Jesus Christ.
priyabarṇabbāpaulābhyāṁ sārddhaṁ manōnītalōkānāṁ kēṣāñcid yuṣmākaṁ sannidhau prēṣaṇam ucitaṁ buddhavantaḥ|
27 We have sent therefore Judas and Silas, who themselves will also tell you the same things by word of mouth.
atō yihūdāsīlau yuṣmān prati prēṣitavantaḥ, ētayō rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28 For it seemed good to the Holy Spirit, and to us, to lay no greater burden on you than these necessary things:
dēvatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cēmāni sarvvāṇi yuṣmābhistyājyāni; ētatprayōjanīyājñāvyatirēkēna yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmanō'smākañca ucitajñānam abhavat|
29 that you abstain from things sacrificed to idols, from blood, from things strangled, and from sexual immorality, from which if you keep yourselves, it will be well with you. Farewell.”
ataēva tēbhyaḥ sarvvēbhyaḥ svēṣu rakṣitēṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30 So, when they were sent off, they came to Antioch. Having gathered the multitude together, they delivered the letter.
tē visr̥ṣṭāḥ santa āntiyakhiyānagara upasthāya lōkanivahaṁ saṁgr̥hya patram adadan|
31 When they had read it, they rejoiced over the encouragement.
tatastē tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
32 Judas and Silas, also being prophets themselves, encouraged the brothers with many words and strengthened them.
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātr̥gaṇaṁ nānōpadiśya tān susthirān akurutām|
33 After they had spent some time there, they were dismissed in peace from the brothers to the apostles.
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt prēritānāṁ samīpē pratyāgamanārthaṁ tēṣāṁ sannidhēḥ kalyāṇēna visr̥ṣṭāvabhavatāṁ|
kintu sīlastatra sthātuṁ vāñchitavān|
35 But Paul and Barnabas stayed in Antioch, teaching and preaching the word of the Lord, with many others also.
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lōkān upadiśya prabhōḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
36 After some days Paul said to Barnabas, “Let’s return now and visit our brothers in every city in which we proclaimed the word of the Lord, to see how they are doing.”
katipayadinēṣu gatēṣu paulō barṇabbām avadat āgacchāvāṁ yēṣu nagarēṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdr̥śāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
37 Barnabas planned to take John, who was called Mark, with them also.
tēna mārkanāmnā vikhyātaṁ yōhanaṁ saṅginaṁ karttuṁ barṇabbā matimakarōt,
38 But Paul didn’t think that it was a good idea to take with them someone who had withdrawn from them in Pamphylia, and didn’t go with them to do the work.
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādēśē tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
39 Then the contention grew so sharp that they separated from each other. Barnabas took Mark with him and sailed away to Cyprus,
itthaṁ tayōratiśayavirōdhasyōpasthitatvāt tau parasparaṁ pr̥thagabhavatāṁ tatō barṇabbā mārkaṁ gr̥hītvā pōtēna kuprōpadvīpaṁ gatavān;
40 but Paul chose Silas and went out, being commended by the brothers to the grace of God.
kintu paulaḥ sīlaṁ manōnītaṁ kr̥tvā bhrātr̥bhirīśvarānugrahē samarpitaḥ san prasthāya
41 He went through Syria and Cilicia, strengthening the assemblies.
suriyākilikiyādēśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|

< Acts 15 >