< 2 Thessalonians 3 >

1 Finally, brothers, pray for us, that the word of the Lord may spread rapidly and be glorified, even as also with you,
हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्य न्च भवेत्;
2 and that we may be delivered from unreasonable and evil men; for not all have faith.
यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति।
3 But the Lord is faithful, who will establish you and guard you from the evil one.
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
4 We have confidence in the Lord concerning you, that you both do and will do the things we command.
यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते।
5 May the Lord direct your hearts into God’s love and into the perseverance of Christ.
ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुताया न्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।
6 Now we command you, brothers, in the name of our Lord Jesus Christ, that you withdraw yourselves from every brother who walks in rebellion and not after the tradition which they received from us.
हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।
7 For you know how you ought to imitate us. For we didn’t behave ourselves rebelliously among you,
यतो वयं युष्माभिः कथम् अनुकर्त्तव्यास्तद् यूयं स्वयं जानीथ। युष्माकं मध्ये वयम् अविहिताचारिणो नाभवाम,
8 neither did we eat bread from anyone’s hand without paying for it, but in labor and travail worked night and day, that we might not burden any of you.
विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु को. अपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म।
9 This was not because we don’t have the right, but to make ourselves an example to you, that you should imitate us.
अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म।
10 For even when we were with you, we commanded you this: “If anyone is not willing to work, don’t let him eat.”
यतो येन कार्य्यं न क्रियते तेनाहारो. अपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकाले. अपि युष्मान् आदिशाम।
11 For we hear of some who walk among you in rebellion, who don’t work at all, but are busybodies.
युष्मन्मध्ये. अविहिताचारिणः के. अपि जना विद्यन्ते ते च कार्य्यम् अकुर्व्वन्त आलस्यम् आचरन्तीत्यस्माभिः श्रूयते।
12 Now those who are that way, we command and exhort in the Lord Jesus Christ, that they work with quietness and eat their own bread.
तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज् नापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भु न्जतां।
13 But you, brothers, don’t be weary in doing what is right.
अपरं हे भ्रातरः, यूयं सदाचरणे न क्लाम्यत।
14 If any man doesn’t obey our word in this letter, note that man and have no company with him, to the end that he may be ashamed.
यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज् नां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।
15 Don’t count him as an enemy, but admonish him as a brother.
किन्तु तं न शत्रुं मन्यमाना भ्रातरमिव चेतयत।
16 Now may the Lord of peace himself give you peace at all times in all ways. The Lord be with you all.
शान्तिदाता प्रभुः सर्व्वत्र सर्व्वथा युष्मभ्यं शान्तिं देयात्। प्रभु र्युष्माकं सर्व्वेषां स ण्गी भूयात्।
17 I, Paul, write this greeting with my own hand, which is the sign in every letter. This is how I write.
नमस्कार एष पौलस्य मम करेण लिखितो. अभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।
18 The grace of our Lord Jesus Christ be with you all. Amen.
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहः सर्व्वेषु युष्मासु भूयात्। Amen।

< 2 Thessalonians 3 >