< 2 John 1 >

1 The elder, to the chosen lady and her children, whom I love in truth, and not I only, but also all those who know the truth,
he abhirucite kuriye, tvāṁ tava putrāṁśca prati prācīno'haṁ patraṁ likhāmi|
2 for the truth’s sake, which remains in us, and it will be with us forever: (aiōn g165)
satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
3 Grace, mercy, and peace will be with us, from God the Father and from the Lord Jesus Christ, the Son of the Father, in truth and love.
piturīśvarāt tatpituḥ putrāt prabho ryīśukhrīṣṭācca prāpyo 'nugrahaḥ kṛpā śāntiśca satyatāpremabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 I rejoice greatly that I have found some of your children walking in truth, even as we have been commanded by the Father.
vayaṁ pitṛto yām ājñāṁ prāptavantastadanusāreṇa tava kecid ātmajāḥ satyamatam ācarantyetasya pramāṇaṁ prāpyāhaṁ bhṛśam ānanditavān|
5 Now I beg you, dear lady, not as though I wrote to you a new commandment, but that which we had from the beginning, that we love one another.
sāmpratañca he kuriye, navīnāṁ kāñcid ājñāṁ na likhannaham ādito labdhām ājñāṁ likhan tvām idaṁ vinaye yad asmābhiḥ parasparaṁ prema karttavyaṁ|
6 This is love, that we should walk according to his commandments. This is the commandment, even as you heard from the beginning, that you should walk in it.
aparaṁ premaitena prakāśate yad vayaṁ tasyājñā ācarema| ādito yuṣmābhi ryā śrutā seyam ājñā sā ca yuṣmābhirācaritavyā|
7 For many deceivers have gone out into the world, those who don’t confess that Jesus Christ came in the flesh. This is the deceiver and the Antichrist.
yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|
8 Watch yourselves, that we don’t lose the things which we have accomplished, but that we receive a full reward.
asmākaṁ śramo yat paṇḍaśramo na bhavet kintu sampūrṇaṁ vetanamasmābhi rlabhyeta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 Whoever transgresses and doesn’t remain in the teaching of Christ doesn’t have God. He who remains in the teaching has both the Father and the Son.
yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 If anyone comes to you and doesn’t bring this teaching, don’t receive him into your house, and don’t welcome him,
yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 for he who welcomes him participates in his evil deeds.
yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 Having many things to write to you, I don’t want to do so with paper and ink, but I hope to come to you and to speak face to face, that our joy may be made full.
yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste|
13 The children of your chosen sister greet you. Amen.
tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmen|

< 2 John 1 >