< 2 Corinthians 9 >

1 It is indeed unnecessary for me to write to you concerning the service to the saints,
pavitralokaanaam upakaaraarthakasevaamadhi yu. smaan prati mama likhana. m ni. sprayojana. m|
2 for I know your readiness, of which I boast on your behalf to those of Macedonia, that Achaia has been prepared for the past year. Your zeal has stirred up very many of them.
yata aakhaayaade"sasthaa lokaa gatavar. sam aarabhya tatkaaryya udyataa. h santiiti vaakyenaaha. m maakidaniiyalokaanaa. m samiipe yu. smaaka. m yaam icchukataamadhi "slaaghe taam avagato. asmi yu. smaaka. m tasmaad utsaahaaccaapare. saa. m bahuunaam udyogo jaata. h|
3 But I have sent the brothers so that our boasting on your behalf may not be in vain in this respect, that, just as I said, you may be prepared,
ki ncaitasmin yu. smaan adhyasmaaka. m "slaaghaa yad atathyaa na bhavet yuuya nca mama vaakyaanusaaraad yad udyataasti. s.theta tadarthameva te bhraataro mayaa pre. sitaa. h|
4 lest by any means, if anyone from Macedonia comes there with me and finds you unprepared, we (to say nothing of you) would be disappointed in this confident boasting.
yasmaat mayaa saarddha. m kai"scit maakidaniiyabhraat. rbhiraagatya yuuyamanudyataa iti yadi d. r"syate tarhi tasmaad d. r.dhavi"svaasaad yu. smaaka. m lajjaa jani. syata ityasmaabhi rna vaktavya. m kintvasmaakameva lajjaa jani. syate|
5 I thought it necessary therefore to entreat the brothers that they would go before to you and arrange ahead of time the generous gift that you promised before, that the same might be ready as a matter of generosity, and not of greediness.
ata. h praak pratij naata. m yu. smaaka. m daana. m yat sa ncita. m bhavet tacca yad graahakataayaa. h phalam abhuutvaa daana"siilataayaa eva phala. m bhavet tadartha. m mamaagre gamanaaya tatsa ncayanaaya ca taan bhraat. rn aade. s.tumaha. m prayojanam amanye|
6 Remember this: he who sows sparingly will also reap sparingly. He who sows bountifully will also reap bountifully.
aparamapi vyaaharaami kenacit k. sudrabhaavena biije. suupte. su svalpaani "sasyaani kartti. syante, ki nca kenacid bahudabhavena biije. suupte. su bahuuni "sasyaani kartti. syante|
7 Let each man give according as he has determined in his heart, not grudgingly or under compulsion, for God loves a cheerful giver.
ekaikena svamanasi yathaa ni"sciiyate tathaiva diiyataa. m kenaapi kaatare. na bhiitena vaa na diiyataa. m yata ii"svaro h. r.s. tamaanase daatari priiyate|
8 And God is able to make all grace abound to you, that you, always having all sufficiency in everything, may abound to every good work.
aparam ii"svaro yu. smaan prati sarvvavidha. m bahuprada. m prasaada. m prakaa"sayitum arhati tena yuuya. m sarvvavi. saye yathe. s.ta. m praapya sarvve. na satkarmma. naa bahuphalavanto bhavi. syatha|
9 As it is written, “He has scattered abroad. He has given to the poor. His righteousness remains forever.” (aiōn g165)
etasmin likhitamaaste, yathaa, vyayate sa jano raaya. m durgatebhyo dadaati ca| nityasthaayii ca taddharmma. h (aiōn g165)
10 Now may he who supplies seed to the sower and bread for food, supply and multiply your seed for sowing, and increase the fruits of your righteousness,
biija. m bhejaniiyam anna nca vaptre yena vi"sraa. nyate sa yu. smabhyam api biija. m vi"sraa. nya bahuliikari. syati yu. smaaka. m dharmmaphalaani varddhayi. syati ca|
11 you being enriched in everything for all generosity, which produces thanksgiving to God through us.
tena sarvvavi. saye sadhaniibhuutai ryu. smaabhi. h sarvvavi. saye daana"siilataayaa. m prakaa"sitaayaam asmaabhirii"svarasya dhanyavaada. h saadhayi. syate|
12 For this service of giving that you perform not only makes up for lack among the saints, but abounds also through much giving of thanks to God,
etayopakaarasevayaa pavitralokaanaam arthaabhaavasya pratiikaaro jaayata iti kevala. m nahi kintvii"scarasya dhanyavaado. api baahulyenotpaadyate|
13 seeing that through the proof given by this service, they glorify God for the obedience of your confession to the Good News of Christ and for the generosity of your contribution to them and to all,
yata etasmaad upakaarakara. naad yu. smaaka. m pariik. sitatva. m buddhvaa bahubhi. h khrii. s.tasusa. mvaadaa"ngiikara. ne yu. smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa. m"sca prati yu. smaaka. m daat. rtvaad ii"svarasya dhanyavaada. h kaari. syate,
14 while they themselves also, with supplication on your behalf, yearn for you by reason of the exceeding grace of God in you.
yu. smadartha. m praarthanaa. m k. rtvaa ca yu. smaasvii"svarasya gari. s.thaanugrahaad yu. smaasu tai. h prema kaari. syate|
15 Now thanks be to God for his unspeakable gift!
aparam ii"svarasyaanirvvacaniiyadaanaat sa dhanyo bhuuyaat|

< 2 Corinthians 9 >