< 2 Corinthians 9 >

1 It is indeed unnecessary for me to write to you concerning the service to the saints,
pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mama likhanaM niSprayOjanaM|
2 for I know your readiness, of which I boast on your behalf to those of Macedonia, that Achaia has been prepared for the past year. Your zeal has stirred up very many of them.
yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|
3 But I have sent the brothers so that our boasting on your behalf may not be in vain in this respect, that, just as I said, you may be prepared,
kinjcaitasmin yuSmAn adhyasmAkaM zlAghA yad atathyA na bhavEt yUyanjca mama vAkyAnusArAd yad udyatAstiSThEta tadarthamEva tE bhrAtarO mayA prESitAH|
4 lest by any means, if anyone from Macedonia comes there with me and finds you unprepared, we (to say nothing of you) would be disappointed in this confident boasting.
yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkamEva lajjA janiSyatE|
5 I thought it necessary therefore to entreat the brothers that they would go before to you and arrange ahead of time the generous gift that you promised before, that the same might be ready as a matter of generosity, and not of greediness.
ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE|
6 Remember this: he who sows sparingly will also reap sparingly. He who sows bountifully will also reap bountifully.
aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|
7 Let each man give according as he has determined in his heart, not grudgingly or under compulsion, for God loves a cheerful giver.
EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApi kAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtari prIyatE|
8 And God is able to make all grace abound to you, that you, always having all sufficiency in everything, may abound to every good work.
aparam IzvarO yuSmAn prati sarvvavidhaM bahupradaM prasAdaM prakAzayitum arhati tEna yUyaM sarvvaviSayE yathESTaM prApya sarvvENa satkarmmaNA bahuphalavantO bhaviSyatha|
9 As it is written, “He has scattered abroad. He has given to the poor. His righteousness remains forever.” (aiōn g165)
Etasmin likhitamAstE, yathA, vyayatE sa janO rAyaM durgatEbhyO dadAti ca| nityasthAyI ca taddharmmaH (aiōn g165)
10 Now may he who supplies seed to the sower and bread for food, supply and multiply your seed for sowing, and increase the fruits of your righteousness,
bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sa yuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaM dharmmaphalAni varddhayiSyati ca|
11 you being enriched in everything for all generosity, which produces thanksgiving to God through us.
tEna sarvvaviSayE sadhanIbhUtai ryuSmAbhiH sarvvaviSayE dAnazIlatAyAM prakAzitAyAm asmAbhirIzvarasya dhanyavAdaH sAdhayiSyatE|
12 For this service of giving that you perform not only makes up for lack among the saints, but abounds also through much giving of thanks to God,
EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|
13 seeing that through the proof given by this service, they glorify God for the obedience of your confession to the Good News of Christ and for the generosity of your contribution to them and to all,
yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkam AjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyatE,
14 while they themselves also, with supplication on your behalf, yearn for you by reason of the exceeding grace of God in you.
yuSmadarthaM prArthanAM kRtvA ca yuSmAsvIzvarasya gariSThAnugrahAd yuSmAsu taiH prEma kAriSyatE|
15 Now thanks be to God for his unspeakable gift!
aparam IzvarasyAnirvvacanIyadAnAt sa dhanyO bhUyAt|

< 2 Corinthians 9 >