< 2 Corinthians 8 >

1 Moreover, brothers, we make known to you the grace of God which has been given in the assemblies of Macedonia,
हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् j नापयामि।
2 how in a severe ordeal of affliction, the abundance of their joy and their deep poverty abounded to the riches of their generosity.
वस्तुतो बहुक्लेशपरीक्षासमये तेषां महानन्दो. अतीवदीनता च वदान्यतायाः प्रचुरफलम् अफलयतां।
3 For according to their power, I testify, yes and beyond their power, they gave of their own accord,
ते स्वेच्छया यथाशक्ति कि न्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते।
4 begging us with much entreaty to receive this grace and the fellowship in the service to the saints.
वय न्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशन न्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः।
5 This was not as we had expected, but first they gave their own selves to the Lord, and to us through the will of God.
वयं यादृक् pratyaiQkShAmahi तादृग् अकृत्वा ते. अग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्।
6 So we urged Titus, that as he had made a beginning before, so he would also complete in you this grace.
अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्ये. अपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।
7 But as you abound in everything—in faith, utterance, knowledge, all earnestness, and in your love to us—see that you also abound in this grace.
अतो विश्वासो वाक्पटुता j नानं सर्व्वोत्साहो. अस्मासु प्रेम चैतै र्गुणै र्यूयं यथापरान् अतिशेध्वे तथैवैतेन गुणेनाप्यतिशेध्वं।
8 I speak not by way of commandment, but as proving through the earnestness of others the sincerity also of your love.
एतद् अहम् आज् नया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।
9 For you know the grace of our Lord Jesus Christ, that though he was rich, yet for your sakes he became poor, that you through his poverty might become rich.
यूय न्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनो. अभवत्।
10 I give advice in this: it is expedient for you who were the first to start a year ago, not only to do, but also to be willing.
एतस्मिन् अहं युष्मान् स्वविचारं j नापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा।
11 But now complete the doing also, that as there was the readiness to be willing, so there may be the completion also out of your ability.
अतो. अधुना तत्कर्म्मसाधनं युष्माभिः क्रियतां तेन यद्वद् इच्छुकतायाम् उत्साहस्तद्वद् एकैकस्य सम्पदनुसारेण कर्म्मसाधनम् अपि जनिष्यते।
12 For if the readiness is there, it is acceptable according to what you have, not according to what you don’t have.
यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सो. अनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।
13 For this is not that others may be eased and you distressed,
यत इतरेषां विरामेण युष्माक न्च क्लेशेन भवितव्यं तन्नहि किन्तु समतयैव।
14 but for equality. Your abundance at this present time supplies their lack, that their abundance also may become a supply for your lack, that there may be equality.
वर्त्तमानसमये युष्माकं धनाधिक्येन तेषां धनन्यूनता पूरयितव्या तस्मात् तेषामप्याधिक्येन युष्माकं न्यूनता पूरयिष्यते तेन समता जनिष्यते।
15 As it is written, “He who gathered much had nothing left over, and he who gathered little had no lack.”
तदेव शास्त्रे. अपि लिखितम् आस्ते यथा, येनाधिकं संगृहीतं तस्याधिकं नाभवत् येन चाल्पं संगृहीतं तस्याल्पं नाभवत्।
16 But thanks be to God, who puts the same earnest care for you into the heart of Titus.
युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु।
17 For he indeed accepted our exhortation, but being himself very earnest, he went out to you of his own accord.
तीतो. अस्माकं प्रार्थनां गृहीतवान् कि न्च स्वयम् उद्युक्तः सन् स्वेच्छया युष्मत्समीपं गतवान्।
18 We have sent together with him the brother whose praise in the Good News is known throughout all the assemblies.
तेन सह यो. अपर एको भ्रातास्माभिः प्रेषितः सुसंवादात् तस्य सुख्यात्या सर्व्वाः समितयो व्याप्ताः।
19 Not only so, but he was also appointed by the assemblies to travel with us in this grace, which is served by us to the glory of the Lord himself, and to show our readiness.
प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं स ण्गित्वे न्ययोज्यत।
20 We are avoiding this, that any man should blame us concerning this abundance which is administered by us.
यतो या महोपायनसेवास्माभि र्विधीयते तामधि वयं यत् केनापि न निन्द्यामहे तदर्थं यतामहे।
21 Having regard for honorable things, not only in the sight of the Lord, but also in the sight of men.
यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे।
22 We have sent with them our brother whom we have many times proved earnest in many things, but now much more earnest, by reason of the great confidence which he has in you.
ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सो. अस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे।
23 As for Titus, he is my partner and fellow worker for you. As for our brothers, they are the apostles of the assemblies, the glory of Christ.
यदि कश्चित् तीतस्य तत्त्वं जिज् नासते तर्हि स मम सहभागी युष्मन्मध्ये सहकारी च, अपरयो र्भ्रात्रोस्तत्त्वं वा यदि जिज् नासते तर्हि तौ समितीनां दूतौ ख्रीष्टस्य प्रतिबिम्बौ चेति तेन j नायतां।
24 Therefore show the proof of your love to them before the assemblies, and of our boasting on your behalf.
अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नो. अस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।

< 2 Corinthians 8 >