< 2 Corinthians 8 >

1 Moreover, brothers, we make known to you the grace of God which has been given in the assemblies of Macedonia,
he bhrātaraḥ, mākidaniyādeśasthāsu samitiṣu prakāśito ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi|
2 how in a severe ordeal of affliction, the abundance of their joy and their deep poverty abounded to the riches of their generosity.
vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|
3 For according to their power, I testify, yes and beyond their power, they gave of their own accord,
te svecchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyate|
4 begging us with much entreaty to receive this grace and the fellowship in the service to the saints.
vayañca yat pavitralokebhyasteṣāṁ dānam upakārārthakam aṁśanañca gṛhlāmastad bahununayenāsmān prārthitavantaḥ|
5 This was not as we had expected, but first they gave their own selves to the Lord, and to us through the will of God.
vayaṁ yādṛk pratyai̤kṣāmahi tādṛg akṛtvā te'gre prabhave tataḥ param īśvarasyecchayāsmabhyamapi svān nyavedayan|
6 So we urged Titus, that as he had made a beginning before, so he would also complete in you this grace.
ato hetostvaṁ yathārabdhavān tathaiva karinthināṁ madhye'pi tad dānagrahaṇaṁ sādhayeti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|
7 But as you abound in everything—in faith, utterance, knowledge, all earnestness, and in your love to us—see that you also abound in this grace.
ato viśvāso vākpaṭutā jñānaṁ sarvvotsāho 'smāsu prema caitai rguṇai ryūyaṁ yathāparān atiśedhve tathaivaitena guṇenāpyatiśedhvaṁ|
8 I speak not by way of commandment, but as proving through the earnestness of others the sincerity also of your love.
etad aham ājñayā kathayāmīti nahi kintvanyeṣām utsāhakāraṇād yuṣmākamapi premnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyate|
9 For you know the grace of our Lord Jesus Christ, that though he was rich, yet for your sakes he became poor, that you through his poverty might become rich.
yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|
10 I give advice in this: it is expedient for you who were the first to start a year ago, not only to do, but also to be willing.
etasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kevalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tato heto ryuṣmatkṛte mama mantraṇā bhadrā|
11 But now complete the doing also, that as there was the readiness to be willing, so there may be the completion also out of your ability.
ato 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tena yadvad icchukatāyām utsāhastadvad ekaikasya sampadanusāreṇa karmmasādhanam api janiṣyate|
12 For if the readiness is there, it is acceptable according to what you have, not according to what you don’t have.
yasmin icchukatā vidyate tena yanna dhāryyate tasmāt so'nugṛhyata iti nahi kintu yad dhāryyate tasmādeva|
13 For this is not that others may be eased and you distressed,
yata itareṣāṁ virāmeṇa yuṣmākañca kleśena bhavitavyaṁ tannahi kintu samatayaiva|
14 but for equality. Your abundance at this present time supplies their lack, that their abundance also may become a supply for your lack, that there may be equality.
varttamānasamaye yuṣmākaṁ dhanādhikyena teṣāṁ dhananyūnatā pūrayitavyā tasmāt teṣāmapyādhikyena yuṣmākaṁ nyūnatā pūrayiṣyate tena samatā janiṣyate|
15 As it is written, “He who gathered much had nothing left over, and he who gathered little had no lack.”
tadeva śāstre'pi likhitam āste yathā, yenādhikaṁ saṁgṛhītaṁ tasyādhikaṁ nābhavat yena cālpaṁ saṁgṛhītaṁ tasyālpaṁ nābhavat|
16 But thanks be to God, who puts the same earnest care for you into the heart of Titus.
yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyogaṁ janitavān sa dhanyo bhavatu|
17 For he indeed accepted our exhortation, but being himself very earnest, he went out to you of his own accord.
tīto'smākaṁ prārthanāṁ gṛhītavān kiñca svayam udyuktaḥ san svecchayā yuṣmatsamīpaṁ gatavān|
18 We have sent together with him the brother whose praise in the Good News is known throughout all the assemblies.
tena saha yo'para eko bhrātāsmābhiḥ preṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayo vyāptāḥ|
19 Not only so, but he was also appointed by the assemblies to travel with us in this grace, which is served by us to the glory of the Lord himself, and to show our readiness.
prabho rgauravāya yuṣmākam icchukatāyai ca sa samitibhiretasyai dānasevāyai asmākaṁ saṅgitve nyayojyata|
20 We are avoiding this, that any man should blame us concerning this abundance which is administered by us.
yato yā mahopāyanasevāsmābhi rvidhīyate tāmadhi vayaṁ yat kenāpi na nindyāmahe tadarthaṁ yatāmahe|
21 Having regard for honorable things, not only in the sight of the Lord, but also in the sight of men.
yataḥ kevalaṁ prabhoḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālocāmahe|
22 We have sent with them our brother whom we have many times proved earnest in many things, but now much more earnest, by reason of the great confidence which he has in you.
tābhyāṁ sahāpara eko yo bhrātāsmābhiḥ preṣitaḥ so'smābhi rbahuviṣayeṣu bahavārān parīkṣita udyogīva prakāśitaśca kintvadhunā yuṣmāsu dṛḍhaviśvāsāt tasyotsāho bahu vavṛdhe|
23 As for Titus, he is my partner and fellow worker for you. As for our brothers, they are the apostles of the assemblies, the glory of Christ.
yadi kaścit tītasya tattvaṁ jijñāsate tarhi sa mama sahabhāgī yuṣmanmadhye sahakārī ca, aparayo rbhrātrostattvaṁ vā yadi jijñāsate tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau ceti tena jñāyatāṁ|
24 Therefore show the proof of your love to them before the assemblies, and of our boasting on your behalf.
ato hetoḥ samitīnāṁ samakṣaṁ yuṣmatpremno'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|

< 2 Corinthians 8 >