< 2 Corinthians 13 >

1 This is the third time I am coming to you. “At the mouth of two or three witnesses shall every word be established.”
EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|
2 I have warned previously, and I warn again, as when I was present the second time, so now, being absent, I write to those who have sinned before now and to all the rest that if I come again, I will not spare,
pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|
3 seeing that you seek a proof of Christ who speaks in me who is not weak, but is powerful in you.
khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaM mRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva|
4 For he was crucified through weakness, yet he lives through the power of God. For we also are weak in him, but we will live with him through the power of God toward you.
yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|
5 Examine your own selves, whether you are in the faith. Test your own selves. Or don’t you know about your own selves, that Jesus Christ is in you?—unless indeed you are disqualified.
atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|
6 But I hope that you will know that we aren’t disqualified.
kintu vayaM niSpramANA na bhavAma iti yuSmAbhi rbhOtsyatE tatra mama pratyAzA jAyatE|
7 Now I pray to God that you do no evil; not that we may appear approved, but that you may do that which is honorable, though we may seem to have failed.
yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Izvaramuddizya prArthayE| vayaM yat prAmANikA iva prakAzAmahE tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAcAraM kurutha vayanjca niSpramANA iva bhavAmastadarthaM|
8 For we can do nothing against the truth, but for the truth.
yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumEva|
9 For we rejoice when we are weak and you are strong. We also pray for this: your becoming perfect.
vayaM yadA durbbalA bhavAmastadA yuSmAn sabalAn dRSTvAnandAmO yuSmAkaM siddhatvaM prArthayAmahE ca|
10 For this cause I write these things while absent, that I may not deal sharply when present, according to the authority which the Lord gave me for building up and not for tearing down.
atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|
11 Finally, brothers, rejoice! Be perfected. Be comforted. Be of the same mind. Live in peace, and the God of love and peace will be with you.
hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|
12 Greet one another with a holy kiss.
yUyaM pavitracumbanEna parasparaM namaskurudhvaM|
13 All the saints greet you.
pavitralOkAH sarvvE yuSmAn namanti|
14 The grace of the Lord Jesus Christ, God’s love, and the fellowship of the Holy Spirit be with you all. Amen.
prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|

< 2 Corinthians 13 >